Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 9

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



09010010 śrīrājovāca
09010011 manvantarāṇi sarvāṇi tvayoktāni śrutāni me
09010012 vīryāṇyanantavīryasya harestatra kṛtāni ca
09010021 yo 'sau satyavrato nāma rājarṣirdraviḍeśvaraḥ
09010022 jñānaṁ yo 'tītakalpānte lebhe puruṣasevayā
09010031 sa vai vivasvataḥ putro manurāsīditi śrutam
09010032 tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ
09010041 teṣāṁ vaṁśaṁ pṛthag brahman vaṁśānucaritāni ca
09010042 kīrtayasva mahābhāga nityaṁ śuśrūṣatāṁ hi naḥ
09010051 ye bhūtā ye bhaviṣyāśca bhavantyadyatanāśca ye
09010052 teṣāṁ naḥ puṇyakīrtīnāṁ sarveṣāṁ vada vikramān
09010060 śrīsūta uvāca
09010061 evaṁ parīkṣitā rājñā sadasi brahmavādinām
09010062 pṛṣṭaḥ provāca bhagavāñ chukaḥ paramadharmavit
09010070 śrīśuka uvāca
09010071 śrūyatāṁ mānavo vaṁśaḥ prācuryeṇa parantapa
09010072 na śakyate vistarato vaktuṁ varṣaśatairapi
09010081 parāvareṣāṁ bhūtānāmātmā yaḥ puruṣaḥ paraḥ
09010082 sa evāsīdidaṁ viśvaṁ kalpānte 'nyan na kiñcana
09010091 tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ
09010092 tasmin jajñe mahārāja svayambhūścaturānanaḥ
09010101 marīcirmanasastasya jajñe tasyāpi kaśyapaḥ
09010102 dākṣāyaṇyāṁ tato 'dityāṁ vivasvān abhavat sutaḥ
09010111 tato manuḥ śrāddhadevaḥ saṁjñāyāmāsa bhārata
09010112 śraddhāyāṁ janayāmāsa daśa putrān sa ātmavān
09010121 ikṣvākunṛgaśaryāti diṣṭadhṛṣṭakarūṣakān
09010122 nariṣyantaṁ pṛṣadhraṁ ca nabhagaṁ ca kaviṁ vibhuḥ
09010131 aprajasya manoḥ pūrvaṁ vasiṣṭho bhagavān kila
09010132 mitrāvaruṇayoriṣṭiṁ prajārthamakarodvibhuḥ
09010141 tatra śraddhā manoḥ patnī hotāraṁ samayācata
09010142 duhitrarthamupāgamya praṇipatya payovratā
09010151 preṣito 'dhvaryuṇā hotā vyacarat tat samāhitaḥ
09010152 gṛhīte haviṣi vācā vaṣaṭkāraṁ gṛṇan dvijaḥ
09010161 hotustadvyabhicāreṇa kanyelā nāma sābhavat
09010162 tāṁ vilokya manuḥ prāha nātituṣṭamanā gurum
09010171 bhagavan kimidaṁ jātaṁ karma vo brahmavādinām
09010172 viparyayamaho kaṣṭaṁ maivaṁ syādbrahmavikriyā
09010181 yūyaṁ brahmavido yuktāstapasā dagdhakilbiṣāḥ
09010182 kutaḥ saṅkalpavaiṣamyamanṛtaṁ vibudheṣv iva
09010191 niśamya tadvacastasya bhagavān prapitāmahaḥ
09010192 hoturvyatikramaṁ jñātvā babhāṣe ravinandanam
09010201 etat saṅkalpavaiṣamyaṁ hotuste vyabhicārataḥ
09010202 tathāpi sādhayiṣye te suprajāstvaṁ svatejasā
09010211 evaṁ vyavasito rājan bhagavān sa mahāyaśāḥ
09010212 astauṣīdādipuruṣamilāyāḥ puṁstvakāmyayā
09010221 tasmai kāmavaraṁ tuṣṭo bhagavān harirīśvaraḥ
09010222 dadāv ilābhavat tena sudyumnaḥ puruṣarṣabhaḥ
09010231 sa ekadā mahārāja vicaran mṛgayāṁ vane
09010232 vṛtaḥ katipayāmātyairaśvamāruhya saindhavam
09010241 pragṛhya ruciraṁ cāpaṁ śarāṁśca paramādbhutān
09010242 daṁśito 'numṛgaṁ vīro jagāma diśamuttarām
09010251 sukumāravanaṁ meroradhastāt praviveśa ha
09010252 yatrāste bhagavān charvo ramamāṇaḥ sahomayā
09010261 tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā
09010262 apaśyat striyamātmānamaśvaṁ ca vaḍavāṁ nṛpa
09010271 tathā tadanugāḥ sarve ātmaliṅgaviparyayam
09010272 dṛṣṭvā vimanaso 'bhūvan vīkṣamāṇāḥ parasparam
09010280 śrīrājovāca
09010281 kathamevaṁ guṇo deśaḥ kena vā bhagavan kṛtaḥ
09010282 praśnamenaṁ samācakṣva paraṁ kautūhalaṁ hi naḥ
09010290 śrīśuka uvāca
09010291 ekadā giriśaṁ draṣṭumṛṣayastatra suvratāḥ
09010292 diśo vitimirābhāsāḥ kurvantaḥ samupāgaman
09010301 tān vilokyāmbikā devī vivāsā vrīḍitā bhṛśam
09010302 bharturaṅkāt samutthāya nīvīmāśv atha paryadhāt
09010311 ṛṣayo 'pi tayorvīkṣya prasaṅgaṁ ramamāṇayoḥ
09010312 nivṛttāḥ prayayustasmān naranārāyaṇāśramam
09010321 tadidaṁ bhagavān āha priyāyāḥ priyakāmyayā
09010322 sthānaṁ yaḥ praviśedetat sa vai yoṣidbhavediti
09010331 tata ūrdhvaṁ vanaṁ tadvai puruṣā varjayanti hi
09010332 sā cānucarasaṁyuktā vicacāra vanādvanam
09010341 atha tāmāśramābhyāśe carantīṁ pramadottamām
09010342 strībhiḥ parivṛtāṁ vīkṣya cakame bhagavān budhaḥ
09010351 sāpi taṁ cakame subhrūḥ somarājasutaṁ patim
09010352 sa tasyāṁ janayāmāsa purūravasamātmajam
09010361 evaṁ strītvamanuprāptaḥ sudyumno mānavo nṛpaḥ
09010362 sasmāra sa kulācāryaṁ vasiṣṭhamiti śuśruma
09010371 sa tasya tāṁ daśāṁ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ
09010372 sudyumnasyāśayan puṁstvamupādhāvata śaṅkaram
09010381 tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan
09010382 svāṁ ca vācamṛtāṁ kurvannidamāha viśāmpate
09010391 māsaṁ pumān sa bhavitā māsaṁ strī tava gotrajaḥ
09010392 itthaṁ vyavasthayā kāmaṁ sudyumno 'vatu medinīm
09010401 ācāryānugrahāt kāmaṁ labdhvā puṁstvaṁ vyavasthayā
09010402 pālayāmāsa jagatīṁ nābhyanandan sma taṁ prajāḥ
09010411 tasyotkalo gayo rājan vimalaśca trayaḥ sutāḥ
09010412 dakṣiṇāpatharājāno babhūvurdharmavatsalāḥ
09010421 tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ
09010422 purūravasa utsṛjya gāṁ putrāya gato vanam
09020010 śrīśuka uvāca
09020011 evaṁ gate 'tha sudyumne manurvaivasvataḥ sute
09020012 putrakāmastapastepe yamunāyāṁ śataṁ samāḥ
09020021 tato 'yajan manurdevamapatyārthaṁ hariṁ prabhum
09020022 ikṣvākupūrvajān putrān lebhe svasadṛśān daśa
09020031 pṛṣadhrastu manoḥ putro gopālo guruṇā kṛtaḥ
09020032 pālayāmāsa gā yatto rātryāṁ vīrāsanavrataḥ
09020041 ekadā prāviśadgoṣṭhaṁ śārdūlo niśi varṣati
09020042 śayānā gāva utthāya bhītāstā babhramurvraje
09020051 ekāṁ jagrāha balavān sā cukrośa bhayāturā
09020052 tasyāstu kranditaṁ śrutvā pṛṣadhro 'nusasāra ha
09020061 khaḍgamādāya tarasā pralīnoḍugaṇe niśi
09020062 ajānannacchinodbabhroḥ śiraḥ śārdūlaśaṅkayā
09020071 vyāghro 'pi vṛkṇaśravaṇo nistriṁśāgrāhatastataḥ
09020072 niścakrāma bhṛśaṁ bhīto raktaṁ pathi samutsṛjan
09020081 manyamāno hataṁ vyāghraṁ pṛṣadhraḥ paravīrahā
09020082 adrākṣīt svahatāṁ babhruṁ vyuṣṭāyāṁ niśi duḥkhitaḥ
09020091 taṁ śaśāpa kulācāryaḥ kṛtāgasamakāmataḥ
09020092 na kṣatrabandhuḥ śūdrastvaṁ karmaṇā bhavitāmunā
09020101 evaṁ śaptastu guruṇā pratyagṛhṇāt kṛtāñjaliḥ
09020102 adhārayadvrataṁ vīra ūrdhvaretā munipriyam
09020111 vāsudeve bhagavati sarvātmani pare 'male
09020112 ekāntitvaṁ gato bhaktyā sarvabhūtasuhṛt samaḥ
09020121 vimuktasaṅgaḥ śāntātmā saṁyatākṣo 'parigrahaḥ
09020122 yadṛcchayopapannena kalpayan vṛttimātmanaḥ
09020131 ātmanyātmānamādhāya jñānatṛptaḥ samāhitaḥ
09020132 vicacāra mahīmetāṁ jaḍāndhabadhirākṛtiḥ
09020141 evaṁ vṛtto vanaṁ gatvā dṛṣṭvā dāvāgnimutthitam
09020142 tenopayuktakaraṇo brahma prāpa paraṁ muniḥ
09020151 kaviḥ kanīyān viṣayeṣu niḥspṛho visṛjya rājyaṁ saha bandhubhirvanam
09020152 niveśya citte puruṣaṁ svarociṣaṁ viveśa kaiśoravayāḥ paraṁ gataḥ
09020161 karūṣān mānavādāsan kārūṣāḥ kṣatrajātayaḥ
09020162 uttarāpathagoptāro brahmaṇyā dharmavatsalāḥ
09020171 dhṛṣṭāddhārṣṭamabhūt kṣatraṁ brahmabhūyaṁ gataṁ kṣitau
09020172 nṛgasya vaṁśaḥ sumatirbhūtajyotistato vasuḥ
09020181 vasoḥ pratīkastatputra oghavān oghavatpitā
09020182 kanyā caughavatī nāma sudarśana uvāha tām
09020191 citraseno nariṣyantādṛkṣastasya suto 'bhavat
09020192 tasya mīḍhvāṁstataḥ pūrṇa indrasenastu tatsutaḥ
09020201 vītihotrastv indrasenāt tasya satyaśravā abhūt
09020202 uruśravāḥ sutastasya devadattastato 'bhavat
09020211 tato 'gniveśyo bhagavān agniḥ svayamabhūt sutaḥ
09020212 kānīna iti vikhyāto jātūkarṇyo mahān ṛṣiḥ
09020221 tato brahmakulaṁ jātamāgniveśyāyanaṁ nṛpa
09020222 nariṣyantānvayaḥ prokto diṣṭavaṁśamataḥ śṛṇu
09020231 nābhāgo diṣṭaputro 'nyaḥ karmaṇā vaiśyatāṁ gataḥ
09020232 bhalandanaḥ sutastasya vatsaprītirbhalandanāt
09020241 vatsaprīteḥ sutaḥ prāṁśustatsutaṁ pramatiṁ viduḥ
09020242 khanitraḥ pramatestasmāc cākṣuṣo 'tha viviṁśatiḥ
09020251 viviṁśateḥ suto rambhaḥ khanīnetro 'sya dhārmikaḥ
09020252 karandhamo mahārāja tasyāsīdātmajo nṛpa
09020261 tasyāvīkṣit suto yasya maruttaścakravartyabhūt
09020262 saṁvarto 'yājayadyaṁ vai mahāyogyaṅgiraḥsutaḥ
09020271 maruttasya yathā yajño na tathānyo 'sti kaścana
09020272 sarvaṁ hiraṇmayaṁ tv āsīdyat kiñcic cāsya śobhanam
09020281 amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ
09020282 marutaḥ pariveṣṭāro viśvedevāḥ sabhāsadaḥ
09020291 maruttasya damaḥ putrastasyāsīdrājyavardhanaḥ
09020292 sudhṛtistatsuto jajñe saudhṛteyo naraḥ sutaḥ
09020301 tatsutaḥ kevalastasmāddhundhumān vegavāṁstataḥ
09020302 budhastasyābhavadyasya tṛṇabindurmahīpatiḥ
09020311 taṁ bheje 'lambuṣā devī bhajanīyaguṇālayam
09020312 varāpsarā yataḥ putrāḥ kanyā celavilābhavat
09020321 yasyāmutpādayāmāsa viśravā dhanadaṁ sutam
09020322 prādāya vidyāṁ paramāmṛṣiryogeśvaraḥ pituḥ
09020331 viśālaḥ śūnyabandhuśca dhūmraketuśca tatsutāḥ
09020332 viśālo vaṁśakṛdrājā vaiśālīṁ nirmame purīm
09020341 hemacandraḥ sutastasya dhūmrākṣastasya cātmajaḥ
09020342 tatputrāt saṁyamādāsīt kṛśāśvaḥ sahadevajaḥ
09020351 kṛśāśvāt somadatto 'bhūdyo 'śvamedhairiḍaspatim
09020352 iṣṭvā puruṣamāpāgryāṁ gatiṁ yogeśvarāśritām
09020361 saumadattistu sumatistatputro janamejayaḥ
09020362 ete vaiśālabhūpālāstṛṇabindoryaśodharāḥ
09030010 śrīśuka uvāca
09030011 śaryātirmānavo rājā brahmiṣṭhaḥ sambabhūva ha
09030012 yo vā aṅgirasāṁ satre dvitīyamaharūcivān
09030021 sukanyā nāma tasyāsīt kanyā kamalalocanā
09030022 tayā sārdhaṁ vanagato hyagamac cyavanāśramam
09030031 sā sakhībhiḥ parivṛtā vicinvantyaṅghripān vane
09030032 valmīkarandhre dadṛśe khadyote iva jyotiṣī
09030041 te daivacoditā bālā jyotiṣī kaṇṭakena vai
09030042 avidhyan mugdhabhāvena susrāvāsṛk tato bahiḥ
09030051 śakṛnmūtranirodho 'bhūt sainikānāṁ ca tatkṣaṇāt
09030052 rājarṣistamupālakṣya puruṣān vismito 'bravīt
09030061 apyabhadraṁ na yuṣmābhirbhārgavasya viceṣṭitam
09030062 vyaktaṁ kenāpi nastasya kṛtamāśramadūṣaṇam
09030071 sukanyā prāha pitaraṁ bhītā kiñcit kṛtaṁ mayā
09030072 dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai
09030081 duhitustadvacaḥ śrutvā śaryātirjātasādhvasaḥ
09030082 muniṁ prasādayāmāsa valmīkāntarhitaṁ śanaiḥ
09030091 tadabhiprāyamājñāya prādādduhitaraṁ muneḥ
09030092 kṛcchrān muktastamāmantrya puraṁ prāyāt samāhitaḥ
09030101 sukanyā cyavanaṁ prāpya patiṁ paramakopanam
09030102 prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ
09030111 kasyacit tv atha kālasya nāsatyāv āśramāgatau
09030112 tau pūjayitvā provāca vayo me dattamīśvarau
09030121 grahaṁ grahīṣye somasya yajñe vāmapyasomapoḥ
09030122 kriyatāṁ me vayorūpaṁ pramadānāṁ yadīpsitam
09030131 bāḍhamityūcaturvipramabhinandya bhiṣaktamau
09030132 nimajjatāṁ bhavān asmin hrade siddhavinirmite
09030141 ityukto jarayā grasta deho dhamanisantataḥ
09030142 hradaṁ praveśito 'śvibhyāṁ valīpalitavigrahaḥ
09030151 puruṣāstraya uttasthurapīvyā vanitāpriyāḥ
09030152 padmasrajaḥ kuṇḍalinastulyarūpāḥ suvāsasaḥ
09030161 tān nirīkṣya varārohā sarūpān sūryavarcasaḥ
09030162 ajānatī patiṁ sādhvī aśvinau śaraṇaṁ yayau
09030171 darśayitvā patiṁ tasyai pātivratyena toṣitau
09030172 ṛṣimāmantrya yayaturvimānena triviṣṭapam
09030181 yakṣyamāṇo 'tha śaryātiścyavanasyāśramaṁ gataḥ
09030182 dadarśa duhituḥ pārśve puruṣaṁ sūryavarcasam
09030191 rājā duhitaraṁ prāha kṛtapādābhivandanām
09030192 āśiṣaścāprayuñjāno nātiprītimanā iva
09030201 cikīrṣitaṁ te kimidaṁ patistvayā pralambhito lokanamaskṛto muniḥ
09030202 yat tvaṁ jarāgrastamasatyasammataṁ vihāya jāraṁ bhajase 'mumadhvagam
09030211 kathaṁ matiste 'vagatānyathā satāṁ kulaprasūte kuladūṣaṇaṁ tv idam
09030212 bibharṣi jāraṁ yadapatrapā kulaṁ pituśca bhartuśca nayasyadhastamaḥ
09030221 evaṁ bruvāṇaṁ pitaraṁ smayamānā śucismitā
09030222 uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ
09030231 śaśaṁsa pitre tat sarvaṁ vayorūpābhilambhanam
09030232 vismitaḥ paramaprītastanayāṁ pariṣasvaje
09030241 somena yājayan vīraṁ grahaṁ somasya cāgrahīt
09030242 asomaporapyaśvinoścyavanaḥ svena tejasā
09030251 hantuṁ tamādade vajraṁ sadyo manyuramarṣitaḥ
09030252 savajraṁ stambhayāmāsa bhujamindrasya bhārgavaḥ
09030261 anvajānaṁstataḥ sarve grahaṁ somasya cāśvinoḥ
09030262 bhiṣajāv iti yat pūrvaṁ somāhutyā bahiṣkṛtau
09030271 uttānabarhirānarto bhūriṣeṇa iti trayaḥ
09030272 śaryāterabhavan putrā ānartādrevato 'bhavat
09030281 so 'ntaḥsamudre nagarīṁ vinirmāya kuśasthalīm
09030282 āsthito 'bhuṅkta viṣayān ānartādīn arindama
09030291 tasya putraśataṁ jajñe kakudmijyeṣṭhamuttamam
09030292 kakudmī revatīṁ kanyāṁ svāmādāya vibhuṁ gataḥ
09030301 putryā varaṁ paripraṣṭuṁ brahmalokamapāvṛtam
09030302 āvartamāne gāndharve sthito 'labdhakṣaṇaḥ kṣaṇam
09030311 tadanta ādyamānamya svābhiprāyaṁ nyavedayat
09030312 tac chrutvā bhagavān brahmā prahasya tamuvāca ha
09030321 aho rājan niruddhāste kālena hṛdi ye kṛtāḥ
09030322 tat putrapautranapt-ṇāṁ gotrāṇi ca na śṛṇmahe
09030331 kālo 'bhiyātastriṇava caturyugavikalpitaḥ
09030332 tadgaccha devadevāṁśo baladevo mahābalaḥ
09030341 kanyāratnamidaṁ rājan nararatnāya dehi bhoḥ
09030342 bhuvo bhārāvatārāya bhagavān bhūtabhāvanaḥ
09030351 avatīrṇo nijāṁśena puṇyaśravaṇakīrtanaḥ
09030352 ityādiṣṭo 'bhivandyājaṁ nṛpaḥ svapuramāgataḥ
09030353 tyaktaṁ puṇyajanatrāsādbhrātṛbhirdikṣv avasthitaiḥ
09030361 sutāṁ dattvānavadyāṅgīṁ balāya balaśāline
09030362 badaryākhyaṁ gato rājā taptuṁ nārāyaṇāśramam
09040010 śrīśuka uvāca
09040011 nābhāgo nabhagāpatyaṁ yaṁ tataṁ bhrātaraḥ kavim
09040012 yaviṣṭhaṁ vyabhajan dāyaṁ brahmacāriṇamāgatam
09040021 bhrātaro 'bhāṅkta kiṁ mahyaṁ bhajāma pitaraṁ tava
09040022 tvāṁ mamāryāstatābhāṅkṣurmā putraka tadādṛthāḥ
09040031 ime aṅgirasaḥ satramāsate 'dya sumedhasaḥ
09040032 ṣaṣṭhaṁ ṣaṣṭhamupetyāhaḥ kave muhyanti karmaṇi
09040041 tāṁstvaṁ śaṁsaya sūkte dve vaiśvadeve mahātmanaḥ
09040042 te svaryanto dhanaṁ satra pariśeṣitamātmanaḥ
09040051 dāsyanti te 'tha tān arccha tathā sa kṛtavān yathā
09040052 tasmai dattvā yayuḥ svargaṁ te satrapariśeṣaṇam
09040061 taṁ kaścit svīkariṣyantaṁ puruṣaḥ kṛṣṇadarśanaḥ
09040062 uvācottarato 'bhyetya mamedaṁ vāstukaṁ vasu
09040071 mamedamṛṣibhirdattamiti tarhi sma mānavaḥ
09040072 syān nau te pitari praśnaḥ pṛṣṭavān pitaraṁ yathā
09040081 yajñavāstugataṁ sarvamucchiṣṭamṛṣayaḥ kvacit
09040082 cakrurhi bhāgaṁ rudrāya sa devaḥ sarvamarhati
09040091 nābhāgastaṁ praṇamyāha taveśa kila vāstukam
09040092 ityāha me pitā brahmañ chirasā tvāṁ prasādaye
09040101 yat te pitāvadaddharmaṁ tvaṁ ca satyaṁ prabhāṣase
09040102 dadāmi te mantradṛśo jñānaṁ brahma sanātanam
09040111 gṛhāṇa draviṇaṁ dattaṁ matsatrapariśeṣitam
09040112 ityuktvāntarhito rudro bhagavān dharmavatsalaḥ
09040121 ya etat saṁsmaret prātaḥ sāyaṁ ca susamāhitaḥ
09040122 kavirbhavati mantrajño gatiṁ caiva tathātmanaḥ
09040131 nābhāgādambarīṣo 'bhūn mahābhāgavataḥ kṛtī
09040132 nāspṛśadbrahmaśāpo 'pi yaṁ na pratihataḥ kvacit
09040140 śrīrājovāca
09040141 bhagavan chrotumicchāmi rājarṣestasya dhīmataḥ
09040142 na prābhūdyatra nirmukto brahmadaṇḍo duratyayaḥ
09040150 śrīśuka uvāca
09040151 ambarīṣo mahābhāgaḥ saptadvīpavatīṁ mahīm
09040152 avyayāṁ ca śriyaṁ labdhvā vibhavaṁ cātulaṁ bhuvi
09040161 mene 'tidurlabhaṁ puṁsāṁ sarvaṁ tat svapnasaṁstutam
09040162 vidvān vibhavanirvāṇaṁ tamo viśati yat pumān
09040171 vāsudeve bhagavati tadbhakteṣu ca sādhuṣu
09040172 prāpto bhāvaṁ paraṁ viśvaṁ yenedaṁ loṣṭravat smṛtam
09040181 sa vai manaḥ kṛṣṇapadāravindayor vacāṁsi vaikuṇṭhaguṇānuvarṇane
09040182 karau harermandiramārjanādiṣu śrutiṁ cakārācyutasatkathodaye
09040191 mukundaliṅgālayadarśane dṛśau tadbhṛtyagātrasparśe 'ṅgasaṅgamam
09040192 ghrāṇaṁ ca tatpādasarojasaurabhe śrīmattulasyā rasanāṁ tadarpite
09040201 pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśapadābhivandane
09040202 kāmaṁ ca dāsye na tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ
09040211 evaṁ sadā karmakalāpamātmanaḥ pare 'dhiyajñe bhagavatyadhokṣaje
09040212 sarvātmabhāvaṁ vidadhan mahīmimāṁ tanniṣṭhaviprābhihitaḥ śaśāsa ha
09040221 īje 'śvamedhairadhiyajñamīśvaraṁ mahāvibhūtyopacitāṅgadakṣiṇaiḥ
09040222 tatairvasiṣṭhāsitagautamādibhir dhanvanyabhisrotamasau sarasvatīm
09040231 yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ
09040232 tulyarūpāścānimiṣā vyadṛśyanta suvāsasaḥ
09040241 svargo na prārthito yasya manujairamarapriyaḥ
09040242 śṛṇvadbhirupagāyadbhiruttamaślokaceṣṭitam
09040251 saṁvardhayanti yat kāmāḥ svārājyaparibhāvitāḥ
09040252 durlabhā nāpi siddhānāṁ mukundaṁ hṛdi paśyataḥ
09040261 sa itthaṁ bhaktiyogena tapoyuktena pārthivaḥ
09040262 svadharmeṇa hariṁ prīṇan sarvān kāmān śanairjahau
09040271 gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandanavājivastuṣu
09040272 akṣayyaratnābharaṇāmbarādiṣv anantakośeṣv akarodasanmatim
09040281 tasmā adāddhariścakraṁ pratyanīkabhayāvaham
09040282 ekāntabhaktibhāvena prīto bhaktābhirakṣaṇam
09040291 ārirādhayiṣuḥ kṛṣṇaṁ mahiṣyā tulyaśīlayā
09040292 yuktaḥ sāṁvatsaraṁ vīro dadhāra dvādaśīvratam
09040301 vratānte kārtike māsi trirātraṁ samupoṣitaḥ
09040302 snātaḥ kadācit kālindyāṁ hariṁ madhuvane 'rcayat
09040311 mahābhiṣekavidhinā sarvopaskarasampadā
09040312 abhiṣicyāmbarākalpairgandhamālyārhaṇādibhiḥ
09040321 tadgatāntarabhāvena pūjayāmāsa keśavam
09040322 brāhmaṇāṁśca mahābhāgān siddhārthān api bhaktitaḥ
09040331 gavāṁ rukmaviṣāṇīnāṁ rūpyāṅghrīṇāṁ suvāsasām
09040332 payaḥśīlavayorūpa vatsopaskarasampadām
09040341 prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ
09040342 bhojayitvā dvijān agre svādv annaṁ guṇavattamam
09040351 labdhakāmairanujñātaḥ pāraṇāyopacakrame
09040352 tasya tarhyatithiḥ sākṣāddurvāsā bhagavān abhūt
09040361 tamānarcātithiṁ bhūpaḥ pratyutthānāsanārhaṇaiḥ
09040362 yayāce 'bhyavahārāya pādamūlamupāgataḥ
09040371 pratinandya sa tāṁ yācñāṁ kartumāvaśyakaṁ gataḥ
09040372 nimamajja bṛhaddhyāyan kālindīsalile śubhe
09040381 muhūrtārdhāvaśiṣṭāyāṁ dvādaśyāṁ pāraṇaṁ prati
09040382 cintayāmāsa dharmajño dvijaistaddharmasaṅkaṭe
09040391 brāhmaṇātikrame doṣo dvādaśyāṁ yadapāraṇe
09040392 yat kṛtvā sādhu me bhūyādadharmo vā na māṁ spṛśet
09040401 ambhasā kevalenātha kariṣye vratapāraṇam
09040402 āhurabbhakṣaṇaṁ viprā hyaśitaṁ nāśitaṁ ca tat
09040411 ityapaḥ prāśya rājarṣiścintayan manasācyutam
09040412 pratyacaṣṭa kuruśreṣṭha dvijāgamanameva saḥ
09040421 durvāsā yamunākūlāt kṛtāvaśyaka āgataḥ
09040422 rājñābhinanditastasya bubudhe ceṣṭitaṁ dhiyā
09040431 manyunā pracaladgātro bhrukuṭīkuṭilānanaḥ
09040432 bubhukṣitaśca sutarāṁ kṛtāñjalimabhāṣata
09040441 aho asya nṛśaṁsasya śriyonmattasya paśyata
09040442 dharmavyatikramaṁ viṣṇorabhaktasyeśamāninaḥ
09040451 yo māmatithimāyātamātithyena nimantrya ca
09040452 adattvā bhuktavāṁstasya sadyaste darśaye phalam
09040461 evaṁ bruvāṇa utkṛtya jaṭāṁ roṣapradīpitaḥ
09040462 tayā sa nirmame tasmai kṛtyāṁ kālānalopamām
09040471 tāmāpatantīṁ jvalatīmasihastāṁ padā bhuvam
09040472 vepayantīṁ samudvīkṣya na cacāla padān nṛpaḥ
09040481 prāg diṣṭaṁ bhṛtyarakṣāyāṁ puruṣeṇa mahātmanā
09040482 dadāha kṛtyāṁ tāṁ cakraṁ kruddhāhimiva pāvakaḥ
09040491 tadabhidravadudvīkṣya svaprayāsaṁ ca niṣphalam
09040492 durvāsā dudruve bhīto dikṣu prāṇaparīpsayā
09040501 tamanvadhāvadbhagavadrathāṅgaṁ dāvāgniruddhūtaśikho yathāhim
09040502 tathānuṣaktaṁ munirīkṣamāṇo guhāṁ vivikṣuḥ prasasāra meroḥ
09040511 diśo nabhaḥ kṣmāṁ vivarān samudrān lokān sapālāṁstridivaṁ gataḥ saḥ
09040512 yato yato dhāvati tatra tatra sudarśanaṁ duṣprasahaṁ dadarśa
09040521 alabdhanāthaḥ sa sadā kutaścit santrastacitto 'raṇameṣamāṇaḥ
09040522 devaṁ viriñcaṁ samagādvidhātas trāhyātmayone 'jitatejaso mām
09040530 śrībrahmovāca
09040531 sthānaṁ madīyaṁ sahaviśvametat krīḍāvasāne dviparārdhasaṁjñe
09040532 bhrūbhaṅgamātreṇa hi sandidhakṣoḥ kālātmano yasya tirobhaviṣyati
09040541 ahaṁ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśasureśamukhyāḥ
09040542 sarve vayaṁ yanniyamaṁ prapannā mūrdhnyārpitaṁ lokahitaṁ vahāmaḥ
09040551 pratyākhyāto viriñcena viṣṇucakropatāpitaḥ
09040552 durvāsāḥ śaraṇaṁ yātaḥ śarvaṁ kailāsavāsinam
09040560 śrīśaṅkara uvāca
09040561 vayaṁ na tāta prabhavāma bhūmni yasmin pare 'nye 'pyajajīvakośāḥ
09040562 bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṁ bhramāmaḥ
09040571 ahaṁ sanatkumāraśca nārado bhagavān ajaḥ
09040572 kapilo 'pāntaratamo devalo dharma āsuriḥ
09040581 marīcipramukhāścānye siddheśāḥ pāradarśanāḥ
09040582 vidāma na vayaṁ sarve yanmāyāṁ māyayāvṛtāḥ
09040591 tasya viśveśvarasyedaṁ śastraṁ durviṣahaṁ hi naḥ
09040592 tamevaṁ śaraṇaṁ yāhi hariste śaṁ vidhāsyati
09040601 tato nirāśo durvāsāḥ padaṁ bhagavato yayau
09040602 vaikuṇṭhākhyaṁ yadadhyāste śrīnivāsaḥ śriyā saha
09040611 sandahyamāno 'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ
09040612 āhācyutānanta sadīpsita prabho kṛtāgasaṁ māvahi viśvabhāvana
09040621 ajānatā te paramānubhāvaṁ kṛtaṁ mayāghaṁ bhavataḥ priyāṇām
09040622 vidhehi tasyāpacitiṁ vidhātar mucyeta yannāmnyudite nārako 'pi
09040630 śrībhagavān uvāca
09040631 ahaṁ bhaktaparādhīno hyasvatantra iva dvija
09040632 sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ
09040641 nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā
09040642 śriyaṁ cātyantikīṁ brahman yeṣāṁ gatirahaṁ parā
09040651 ye dārāgāraputrāpta prāṇān vittamimaṁ param
09040652 hitvā māṁ śaraṇaṁ yātāḥ kathaṁ tāṁstyaktumutsahe
09040661 mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ
09040662 vaśe kurvanti māṁ bhaktyā satstriyaḥ satpatiṁ yathā
09040671 matsevayā pratītaṁ te sālokyādicatuṣṭayam
09040672 necchanti sevayā pūrṇāḥ kuto 'nyat kālaviplutam
09040681 sādhavo hṛdayaṁ mahyaṁ sādhūnāṁ hṛdayaṁ tv aham
09040682 madanyat te na jānanti nāhaṁ tebhyo manāg api
09040691 upāyaṁ kathayiṣyāmi tava vipra śṛṇuṣva tat
09040692 ayaṁ hyātmābhicāraste yatastaṁ yāhi mā ciram
09040693 sādhuṣu prahitaṁ tejaḥ prahartuḥ kurute 'śivam
09040701 tapo vidyā ca viprāṇāṁ niḥśreyasakare ubhe
09040702 te eva durvinītasya kalpete karturanyathā
09040711 brahmaṁstadgaccha bhadraṁ te nābhāgatanayaṁ nṛpam
09040712 kṣamāpaya mahābhāgaṁ tataḥ śāntirbhaviṣyati
09050010 śrīśuka uvāca
09050011 evaṁ bhagavatādiṣṭo durvāsāścakratāpitaḥ
09050012 ambarīṣamupāvṛtya tatpādau duḥkhito 'grahīt
09050021 tasya sodyamamāvīkṣya pādasparśavilajjitaḥ
09050022 astāvīt taddharerastraṁ kṛpayā pīḍito bhṛśam
09050030 ambarīṣa uvāca
09050031 tvamagnirbhagavān sūryastvaṁ somo jyotiṣāṁ patiḥ
09050032 tvamāpastvaṁ kṣitirvyoma vāyurmātrendriyāṇi ca
09050041 sudarśana namastubhyaṁ sahasrārācyutapriya
09050042 sarvāstraghātin viprāya svasti bhūyā iḍaspate
09050051 tvaṁ dharmastvamṛtaṁ satyaṁ tvaṁ yajño 'khilayajñabhuk
09050052 tvaṁ lokapālaḥ sarvātmā tvaṁ tejaḥ pauruṣaṁ param
09050061 namaḥ sunābhākhiladharmasetave hyadharmaśīlāsuradhūmaketave
09050062 trailokyagopāya viśuddhavarcase manojavāyādbhutakarmaṇe gṛṇe
09050071 tvattejasā dharmamayena saṁhṛtaṁ tamaḥ prakāśaśca dṛśo mahātmanām
09050072 duratyayaste mahimā girāṁ pate tvadrūpametat sadasat parāvaram
09050081 yadā visṛṣṭastvamanañjanena vai balaṁ praviṣṭo 'jita daityadānavam
09050082 bāhūdarorvaṅghriśirodharāṇi vṛścannajasraṁ pradhane virājase
09050091 sa tvaṁ jagattrāṇa khalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā
09050092 viprasya cāsmatkuladaivahetave vidhehi bhadraṁ tadanugraho hi naḥ
09050101 yadyasti dattamiṣṭaṁ vā svadharmo vā svanuṣṭhitaḥ
09050102 kulaṁ no vipradaivaṁ ceddvijo bhavatu vijvaraḥ
09050111 yadi no bhagavān prīta ekaḥ sarvaguṇāśrayaḥ
09050112 sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ
09050120 śrīśuka uvāca
09050121 iti saṁstuvato rājño viṣṇucakraṁ sudarśanam
09050122 aśāmyat sarvato vipraṁ pradahadrājayācñayā
09050131 sa mukto 'strāgnitāpena durvāsāḥ svastimāṁstataḥ
09050132 praśaśaṁsa tamurvīśaṁ yuñjānaḥ paramāśiṣaḥ
09050140 durvāsā uvāca
09050141 aho anantadāsānāṁ mahattvaṁ dṛṣṭamadya me
09050142 kṛtāgaso 'pi yadrājan maṅgalāni samīhase
09050151 duṣkaraḥ ko nu sādhūnāṁ dustyajo vā mahātmanām
09050152 yaiḥ saṅgṛhīto bhagavān sātvatāmṛṣabho hariḥ
09050161 yannāmaśrutimātreṇa pumān bhavati nirmalaḥ
09050162 tasya tīrthapadaḥ kiṁ vā dāsānāmavaśiṣyate
09050171 rājannanugṛhīto 'haṁ tvayātikaruṇātmanā
09050172 madaghaṁ pṛṣṭhataḥ kṛtvā prāṇā yan me 'bhirakṣitāḥ
09050181 rājā tamakṛtāhāraḥ pratyāgamanakāṅkṣayā
09050182 caraṇāv upasaṅgṛhya prasādya samabhojayat
09050191 so 'śitvādṛtamānītamātithyaṁ sārvakāmikam
09050192 tṛptātmā nṛpatiṁ prāha bhujyatāmiti sādaram
09050201 prīto 'smyanugṛhīto 'smi tava bhāgavatasya vai
09050202 darśanasparśanālāpairātithyenātmamedhasā
09050211 karmāvadātametat te gāyanti svaḥstriyo muhuḥ
09050212 kīrtiṁ paramapuṇyāṁ ca kīrtayiṣyati bhūriyam
09050220 śrīśuka uvāca
09050221 evaṁ saṅkīrtya rājānaṁ durvāsāḥ paritoṣitaḥ
09050222 yayau vihāyasāmantrya brahmalokamahaitukam
09050231 saṁvatsaro 'tyagāt tāvadyāvatā nāgato gataḥ
09050232 munistaddarśanākāṅkṣo rājābbhakṣo babhūva ha
09050241 gate 'tha durvāsasi so 'mbarīṣo dvijopayogātipavitramāharat
09050242 ṛṣervimokṣaṁ vyasanaṁ ca vīkṣya mene svavīryaṁ ca parānubhāvam
09050251 evaṁ vidhānekaguṇaḥ sa rājā parātmani brahmaṇi vāsudeve
09050252 kriyākalāpaiḥ samuvāha bhaktiṁ yayāviriñcyān nirayāṁścakāra
09050260 śrīśuka uvāca
09050261 athāmbarīṣastanayeṣu rājyaṁ samānaśīleṣu visṛjya dhīraḥ
09050262 vanaṁ viveśātmani vāsudeve mano dadhaddhvastaguṇapravāhaḥ
09050271 ityetat puṇyamākhyānamambarīṣasya bhūpate
09050272 saṅkīrtayannanudhyāyan bhakto bhagavato bhavet
09050281 ambarīṣasya caritaṁ ye śṛṇvanti mahātmanaḥ
09050282 muktiṁ prayānti te sarve bhaktyā viṣṇoḥ prasādataḥ
09060010 śrīśuka uvāca
09060011 virūpaḥ ketumān chambhurambarīṣasutāstrayaḥ
09060012 virūpāt pṛṣadaśvo 'bhūt tatputrastu rathītaraḥ
09060021 rathītarasyāprajasya bhāryāyāṁ tantave 'rthitaḥ
09060022 aṅgirā janayāmāsa brahmavarcasvinaḥ sutān
09060031 ete kṣetraprasūtā vai punastv āṅgirasāḥ smṛtāḥ
09060032 rathītarāṇāṁ pravarāḥ kṣetropetā dvijātayaḥ
09060041 kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ
09060042 tasya putraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ
09060051 teṣāṁ purastādabhavannāryāvarte nṛpā nṛpa
09060052 pañcaviṁśatiḥ paścāc ca trayo madhye 'pare 'nyataḥ
09060061 sa ekadāṣṭakāśrāddhe ikṣvākuḥ sutamādiśat
09060062 māṁsamānīyatāṁ medhyaṁ vikukṣe gaccha mā ciram
09060071 tatheti sa vanaṁ gatvā mṛgān hatvā kriyārhaṇān
09060072 śrānto bubhukṣito vīraḥ śaśaṁ cādadapasmṛtiḥ
09060081 śeṣaṁ nivedayāmāsa pitre tena ca tadguruḥ
09060082 coditaḥ prokṣaṇāyāha duṣṭametadakarmakam
09060091 jñātvā putrasya tat karma guruṇābhihitaṁ nṛpaḥ
09060092 deśān niḥsārayāmāsa sutaṁ tyaktavidhiṁ ruṣā
09060101 sa tu vipreṇa saṁvādaṁ jñāpakena samācaran
09060102 tyaktvā kalevaraṁ yogī sa tenāvāpa yat param
09060111 pitaryuparate 'bhyetya vikukṣiḥ pṛthivīmimām
09060112 śāsadīje hariṁ yajñaiḥ śaśāda iti viśrutaḥ
09060121 purañjayastasya suta indravāha itīritaḥ
09060122 kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ
09060131 kṛtānta āsīt samaro devānāṁ saha dānavaiḥ
09060132 pārṣṇigrāho vṛto vīro devairdaityaparājitaiḥ
09060141 vacanāddevadevasya viṣṇorviśvātmanaḥ prabhoḥ
09060142 vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ
09060151 sa sannaddho dhanurdivyamādāya viśikhān chitān
09060152 stūyamānastamāruhya yuyutsuḥ kakudi sthitaḥ
09060161 tejasāpyāyito viṣṇoḥ puruṣasya mahātmanaḥ
09060162 pratīcyāṁ diśi daityānāṁ nyaruṇat tridaśaiḥ puram
09060171 taistasya cābhūt pradhanaṁ tumulaṁ lomaharṣaṇam
09060172 yamāya bhallairanayaddaityān abhiyayurmṛdhe
09060181 tasyeṣupātābhimukhaṁ yugāntāgnimivolbaṇam
09060182 visṛjya dudruvurdaityā hanyamānāḥ svamālayam
09060191 jitvā paraṁ dhanaṁ sarvaṁ sastrīkaṁ vajrapāṇaye
09060192 pratyayacchat sa rājarṣiriti nāmabhirāhṛtaḥ
09060201 purañjayasya putro 'bhūdanenāstatsutaḥ pṛthuḥ
09060202 viśvagandhistataścandro yuvanāśvastu tatsutaḥ
09060211 śrāvastastatsuto yena śrāvastī nirmame purī
09060212 bṛhadaśvastu śrāvastistataḥ kuvalayāśvakaḥ
09060221 yaḥ priyārthamutaṅkasya dhundhunāmāsuraṁ balī
09060222 sutānāmekaviṁśatyā sahasrairahanadvṛtaḥ
09060231 dhundhumāra iti khyātastatsutāste ca jajvaluḥ
09060232 dhundhormukhāgninā sarve traya evāvaśeṣitāḥ
09060241 dṛḍhāśvaḥ kapilāśvaśca bhadrāśva iti bhārata
09060242 dṛḍhāśvaputro haryaśvo nikumbhastatsutaḥ smṛtaḥ
09060251 bahulāśvo nikumbhasya kṛśāśvo 'thāsya senajit
09060252 yuvanāśvo 'bhavat tasya so 'napatyo vanaṁ gataḥ
09060261 bhāryāśatena nirviṇṇa ṛṣayo 'sya kṛpālavaḥ
09060262 iṣṭiṁ sma vartayāṁ cakruraindrīṁ te susamāhitāḥ
09060271 rājā tadyajñasadanaṁ praviṣṭo niśi tarṣitaḥ
09060272 dṛṣṭvā śayānān viprāṁstān papau mantrajalaṁ svayam
09060281 utthitāste niśamyātha vyudakaṁ kalaśaṁ prabho
09060282 papracchuḥ kasya karmedaṁ pītaṁ puṁsavanaṁ jalam
09060291 rājñā pītaṁ viditvā vai īśvaraprahitena te
09060292 īśvarāya namaścakruraho daivabalaṁ balam
09060301 tataḥ kāla upāvṛtte kukṣiṁ nirbhidya dakṣiṇam
09060302 yuvanāśvasya tanayaścakravartī jajāna ha
09060311 kaṁ dhāsyati kumāro 'yaṁ stanye rorūyate bhṛśam
09060312 māṁ dhātā vatsa mā rodīritīndro deśinīmadāt
09060321 na mamāra pitā tasya vipradevaprasādataḥ
09060322 yuvanāśvo 'tha tatraiva tapasā siddhimanvagāt
09060331 trasaddasyuritīndro 'ṅga vidadhe nāma yasya vai
09060332 yasmāt trasanti hyudvignā dasyavo rāvaṇādayaḥ
09060341 yauvanāśvo 'tha māndhātā cakravartyavanīṁ prabhuḥ
09060342 saptadvīpavatīmekaḥ śaśāsācyutatejasā
09060351 īje ca yajñaṁ kratubhirātmavidbhūridakṣiṇaiḥ
09060352 sarvadevamayaṁ devaṁ sarvātmakamatīndriyam
09060361 dravyaṁ mantro vidhiryajño yajamānastathartvijaḥ
09060362 dharmo deśaśca kālaśca sarvametadyadātmakam
09060371 yāvat sūrya udeti sma yāvac ca pratitiṣṭhati
09060372 tat sarvaṁ yauvanāśvasya māndhātuḥ kṣetramucyate
09060381 śaśabindorduhitari bindumatyāmadhān nṛpaḥ
09060382 purukutsamambarīṣaṁ mucukundaṁ ca yoginam
09060383 teṣāṁ svasāraḥ pañcāśat saubhariṁ vavrire patim
09060391 yamunāntarjale magnastapyamānaḥ paraṁ tapaḥ
09060392 nirvṛtiṁ mīnarājasya dṛṣṭvā maithunadharmiṇaḥ
09060401 jātaspṛho nṛpaṁ vipraḥ kanyāmekāmayācata
09060402 so 'pyāha gṛhyatāṁ brahman kāmaṁ kanyā svayaṁvare
09060411 sa vicintyāpriyaṁ strīṇāṁ jaraṭho 'hamasanmataḥ
09060412 valīpalita ejatka ityahaṁ pratyudāhṛtaḥ
09060421 sādhayiṣye tathātmānaṁ surastrīṇāmabhīpsitam
09060422 kiṁ punarmanujendrāṇāmiti vyavasitaḥ prabhuḥ
09060431 muniḥ praveśitaḥ kṣatrā kanyāntaḥpuramṛddhimat
09060432 vṛtaḥ sa rājakanyābhirekaṁ pañcāśatā varaḥ
09060441 tāsāṁ kalirabhūdbhūyāṁstadarthe 'pohya sauhṛdam
09060442 mamānurūpo nāyaṁ va iti tadgatacetasām
09060451 sa bahvṛcastābhirapāraṇīya tapaḥśriyānarghyaparicchadeṣu
09060452 gṛheṣu nānopavanāmalāmbhaḥ saraḥsu saugandhikakānaneṣu
09060461 mahārhaśayyāsanavastrabhūṣaṇa snānānulepābhyavahāramālyakaiḥ
09060462 svalaṅkṛtastrīpuruṣeṣu nityadā reme 'nugāyaddvijabhṛṅgavandiṣu
09060471 yadgārhasthyaṁ tu saṁvīkṣya saptadvīpavatīpatiḥ
09060472 vismitaḥ stambhamajahāt sārvabhaumaśriyānvitam
09060481 evaṁ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥ
09060482 sevamāno na cātuṣyadājyastokairivānalaḥ
09060491 sa kadācidupāsīna ātmāpahnavamātmanaḥ
09060492 dadarśa bahvṛcācāryo mīnasaṅgasamutthitam
09060501 aho imaṁ paśyata me vināśaṁ tapasvinaḥ saccaritavratasya
09060502 antarjale vāricaraprasaṅgāt pracyāvitaṁ brahma ciraṁ dhṛtaṁ yat
09060511 saṅgaṁ tyajeta mithunavratīnāṁ mumukṣuḥ
09060512 sarvātmanā na visṛjedbahirindriyāṇi
09060513 ekaścaran rahasi cittamananta īśe
09060514 yuñjīta tadvratiṣu sādhuṣu cet prasaṅgaḥ
09060521 ekastapasvyahamathāmbhasi matsyasaṅgāt
09060522 pañcāśadāsamuta pañcasahasrasargaḥ
09060523 nāntaṁ vrajāmyubhayakṛtyamanorathānāṁ
09060524 māyāguṇairhṛtamatirviṣaye 'rthabhāvaḥ
09060531 evaṁ vasan gṛhe kālaṁ virakto nyāsamāsthitaḥ
09060532 vanaṁ jagāmānuyayustatpatnyaḥ patidevatāḥ
09060541 tatra taptvā tapastīkṣṇamātmadarśanamātmavān
09060542 sahaivāgnibhirātmānaṁ yuyoja paramātmani
09060551 tāḥ svapatyurmahārāja nirīkṣyādhyātmikīṁ gatim
09060552 anvīyustatprabhāveṇa agniṁ śāntamivārciṣaḥ
09070010 śrīśuka uvāca
09070011 māndhātuḥ putrapravaro yo 'mbarīṣaḥ prakīrtitaḥ
09070012 pitāmahena pravṛto yauvanāśvastu tatsutaḥ
09070013 hārītastasya putro 'bhūn māndhātṛpravarā ime
09070021 narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ
09070022 tayā rasātalaṁ nīto bhujagendraprayuktayā
09070031 gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk
09070032 nāgāl labdhavaraḥ sarpādabhayaṁ smaratāmidam
09070041 trasaddasyuḥ paurukutso yo 'naraṇyasya dehakṛt
09070042 haryaśvastatsutastasmāt prāruṇo 'tha tribandhanaḥ
09070051 tasya satyavrataḥ putrastriśaṅkuriti viśrutaḥ
09070052 prāptaścāṇḍālatāṁ śāpādguroḥ kauśikatejasā
09070061 saśarīro gataḥ svargamadyāpi divi dṛśyate
09070062 pātito 'vākśirā devaistenaiva stambhito balāt
09070071 traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ
09070072 yannimittamabhūdyuddhaṁ pakṣiṇorbahuvārṣikam
09070081 so 'napatyo viṣaṇṇātmā nāradasyopadeśataḥ
09070082 varuṇaṁ śaraṇaṁ yātaḥ putro me jāyatāṁ prabho
09070091 yadi vīro mahārāja tenaiva tvāṁ yaje iti
09070092 tatheti varuṇenāsya putro jātastu rohitaḥ
09070101 jātaḥ suto hyanenāṅga māṁ yajasveti so 'bravīt
09070102 yadā paśurnirdaśaḥ syādatha medhyo bhavediti
09070111 nirdaśe ca sa āgatya yajasvetyāha so 'bravīt
09070112 dantāḥ paśoryaj jāyerannatha medhyo bhavediti
09070121 dantā jātā yajasveti sa pratyāhātha so 'bravīt
09070122 yadā patantyasya dantā atha medhyo bhavediti
09070131 paśornipatitā dantā yajasvetyāha so 'bravīt
09070132 yadā paśoḥ punardantā jāyante 'tha paśuḥ śuciḥ
09070141 punarjātā yajasveti sa pratyāhātha so 'bravīt
09070142 sānnāhiko yadā rājan rājanyo 'tha paśuḥ śuciḥ
09070151 iti putrānurāgeṇa snehayantritacetasā
09070152 kālaṁ vañcayatā taṁ tamukto devastamaikṣata
09070161 rohitastadabhijñāya pituḥ karma cikīrṣitam
09070162 prāṇaprepsurdhanuṣpāṇiraraṇyaṁ pratyapadyata
09070171 pitaraṁ varuṇagrastaṁ śrutvā jātamahodaram
09070172 rohito grāmameyāya tamindraḥ pratyaṣedhata
09070181 bhūmeḥ paryaṭanaṁ puṇyaṁ tīrthakṣetraniṣevaṇaiḥ
09070182 rohitāyādiśac chakraḥ so 'pyaraṇye 'vasat samām
09070191 evaṁ dvitīye tṛtīye caturthe pañcame tathā
09070192 abhyetyābhyetya sthaviro vipro bhūtvāha vṛtrahā
09070201 ṣaṣṭhaṁ saṁvatsaraṁ tatra caritvā rohitaḥ purīm
09070202 upavrajannajīgartādakrīṇān madhyamaṁ sutam
09070211 śunaḥśephaṁ paśuṁ pitre pradāya samavandata
09070212 tataḥ puruṣamedhena hariścandro mahāyaśāḥ
09070221 muktodaro 'yajaddevān varuṇādīn mahatkathaḥ
09070222 viśvāmitro 'bhavat tasmin hotā cādhvaryurātmavān
09070231 jamadagnirabhūdbrahmā vasiṣṭho 'yāsyaḥ sāmagaḥ
09070232 tasmai tuṣṭo dadāv indraḥ śātakaumbhamayaṁ ratham
09070241 śunaḥśephasya māhātmyamupariṣṭāt pracakṣyate
09070242 satyaṁ sāraṁ dhṛtiṁ dṛṣṭvā sabhāryasya ca bhūpateḥ
09070251 viśvāmitro bhṛśaṁ prīto dadāv avihatāṁ gatim
09070252 manaḥ pṛthivyāṁ tāmadbhistejasāpo 'nilena tat
09070261 khe vāyuṁ dhārayaṁstac ca bhūtādau taṁ mahātmani
09070262 tasmin jñānakalāṁ dhyātvā tayājñānaṁ vinirdahan
09070271 hitvā tāṁ svena bhāvena nirvāṇasukhasaṁvidā
09070272 anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ
09080010 śrīśuka uvāca
09080011 harito rohitasutaścampastasmādvinirmitā
09080012 campāpurī sudevo 'to vijayo yasya cātmajaḥ
09080021 bharukastatsutastasmādvṛkastasyāpi bāhukaḥ
09080022 so 'ribhirhṛtabhū rājā sabhāryo vanamāviśat
09080031 vṛddhaṁ taṁ pañcatāṁ prāptaṁ mahiṣyanumariṣyatī
09080032 aurveṇa jānatātmānaṁ prajāvantaṁ nivāritā
09080041 ājñāyāsyai sapatnībhirgaro datto 'ndhasā saha
09080042 saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ
09080051 sagaraścakravartyāsīt sāgaro yatsutaiḥ kṛtaḥ
09080052 yastālajaṅghān yavanāñ chakān haihayabarbarān
09080061 nāvadhīdguruvākyena cakre vikṛtaveṣiṇaḥ
09080062 muṇḍān chmaśrudharān kāṁścin muktakeśārdhamuṇḍitān
09080071 anantarvāsasaḥ kāṁścidabahirvāsaso 'parān
09080072 so 'śvamedhairayajata sarvavedasurātmakam
09080081 aurvopadiṣṭayogena harimātmānamīśvaram
09080082 tasyotsṛṣṭaṁ paśuṁ yajñe jahārāśvaṁ purandaraḥ
09080091 sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ
09080092 hayamanveṣamāṇāste samantān nyakhanan mahīm
09080101 prāgudīcyāṁ diśi hayaṁ dadṛśuḥ kapilāntike
09080102 eṣa vājiharaścaura āste mīlitalocanaḥ
09080111 hanyatāṁ hanyatāṁ pāpa iti ṣaṣṭisahasriṇaḥ
09080112 udāyudhā abhiyayurunmimeṣa tadā muniḥ
09080121 svaśarīrāgninā tāvan mahendrahṛtacetasaḥ
09080122 mahadvyatikramahatā bhasmasādabhavan kṣaṇāt
09080131 na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani
09080132 kathaṁ tamo roṣamayaṁ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ
09080141 yasyeritā sāṅkhyamayī dṛḍheha naur yayā mumukṣustarate duratyayam
09080142 bhavārṇavaṁ mṛtyupathaṁ vipaścitaḥ parātmabhūtasya kathaṁ pṛthaṅmatiḥ
09080151 yo 'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ
09080152 tasya putro 'ṁśumān nāma pitāmahahite rataḥ
09080161 asamañjasa ātmānaṁ darśayannasamañjasam
09080162 jātismaraḥ purā saṅgādyogī yogādvicālitaḥ
09080171 ācaran garhitaṁ loke jñātīnāṁ karma vipriyam
09080172 sarayvāṁ krīḍato bālān prāsyadudvejayan janam
09080181 evaṁ vṛttaḥ parityaktaḥ pitrā snehamapohya vai
09080182 yogaiśvaryeṇa bālāṁstān darśayitvā tato yayau
09080191 ayodhyāvāsinaḥ sarve bālakān punarāgatān
09080192 dṛṣṭvā visismire rājan rājā cāpyanvatapyata
09080201 aṁśumāṁścodito rājñā turagānveṣaṇe yayau
09080202 pitṛvyakhātānupathaṁ bhasmānti dadṛśe hayam
09080211 tatrāsīnaṁ muniṁ vīkṣya kapilākhyamadhokṣajam
09080212 astaut samāhitamanāḥ prāñjaliḥ praṇato mahān
09080220 aṁśumān uvāca
09080221 na paśyati tvāṁ paramātmano 'jano na budhyate 'dyāpi samādhiyuktibhiḥ
09080222 kuto 'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ
09080231 ye dehabhājastriguṇapradhānā guṇān vipaśyantyuta vā tamaśca
09080232 yanmāyayā mohitacetasastvāṁ viduḥ svasaṁsthaṁ na bahiḥprakāśāḥ
09080241 taṁ tvāṁ ahaṁ jñānaghanaṁ svabhāva pradhvastamāyāguṇabhedamohaiḥ
09080242 sanandanādyairmunibhirvibhāvyaṁ kathaṁ vimūḍhaḥ paribhāvayāmi
09080251 praśānta māyāguṇakarmaliṅgam anāmarūpaṁ sadasadvimuktam
09080252 jñānopadeśāya gṛhītadehaṁ namāmahe tvāṁ puruṣaṁ purāṇam
09080261 tvanmāyāracite loke vastubuddhyā gṛhādiṣu
09080262 bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ
09080271 adya naḥ sarvabhūtātman kāmakarmendriyāśayaḥ
09080272 mohapāśo dṛḍhaśchinno bhagavaṁstava darśanāt
09080280 śrīśuka uvāca
09080281 itthaṁ gītānubhāvastaṁ bhagavān kapilo muniḥ
09080282 aṁśumantamuvācedamanugrāhya dhiyā nṛpa
09080290 śrībhagavān uvāca
09080291 aśvo 'yaṁ nīyatāṁ vatsa pitāmahapaśustava
09080292 ime ca pitaro dagdhā gaṅgāmbho 'rhanti netarat
09080301 taṁ parikramya śirasā prasādya hayamānayat
09080302 sagarastena paśunā yajñaśeṣaṁ samāpayat
09080311 rājyamaṁśumate nyasya niḥspṛho muktabandhanaḥ
09080312 aurvopadiṣṭamārgeṇa lebhe gatimanuttamām
09090010 śrīśuka uvāca
09090011 aṁśumāṁśca tapastepe gaṅgānayanakāmyayā
09090012 kālaṁ mahāntaṁ nāśaknot tataḥ kālena saṁsthitaḥ
09090021 dilīpastatsutastadvadaśaktaḥ kālameyivān
09090022 bhagīrathastasya sutastepe sa sumahat tapaḥ
09090031 darśayāmāsa taṁ devī prasannā varadāsmi te
09090032 ityuktaḥ svamabhiprāyaṁ śaśaṁsāvanato nṛpaḥ
09090041 ko 'pi dhārayitā vegaṁ patantyā me mahītale
09090042 anyathā bhūtalaṁ bhittvā nṛpa yāsye rasātalam
09090051 kiṁ cāhaṁ na bhuvaṁ yāsye narā mayyāmṛjantyagham
09090052 mṛjāmi tadaghaṁ kvāhaṁ rājaṁstatra vicintyatām
09090060 śrībhagīratha uvāca
09090061 sādhavo nyāsinaḥ śāntā brahmiṣṭhā lokapāvanāḥ
09090062 harantyaghaṁ te 'ṅgasaṅgāt teṣv āste hyaghabhiddhariḥ
09090071 dhārayiṣyati te vegaṁ rudrastv ātmā śarīriṇām
09090072 yasminnotamidaṁ protaṁ viśvaṁ śāṭīva tantuṣu
09090081 ityuktvā sa nṛpo devaṁ tapasātoṣayac chivam
09090082 kālenālpīyasā rājaṁstasyeśaścāśv atuṣyata
09090091 tatheti rājñābhihitaṁ sarvalokahitaḥ śivaḥ
09090092 dadhārāvahito gaṅgāṁ pādapūtajalāṁ hareḥ
09090101 bhagīrathaḥ sa rājarṣirninye bhuvanapāvanīm
09090102 yatra svapit-ṇāṁ dehā bhasmībhūtāḥ sma śerate
09090111 rathena vāyuvegena prayāntamanudhāvatī
09090112 deśān punantī nirdagdhān āsiñcat sagarātmajān
09090121 yajjalasparśamātreṇa brahmadaṇḍahatā api
09090122 sagarātmajā divaṁ jagmuḥ kevalaṁ dehabhasmabhiḥ
09090131 bhasmībhūtāṅgasaṅgena svaryātāḥ sagarātmajāḥ
09090132 kiṁ punaḥ śraddhayā devīṁ sevante ye dhṛtavratāḥ
09090141 na hyetat paramāścaryaṁ svardhunyā yadihoditam
09090142 anantacaraṇāmbhoja prasūtāyā bhavacchidaḥ
09090151 sanniveśya mano yasmiñ chraddhayā munayo 'malāḥ
09090152 traiguṇyaṁ dustyajaṁ hitvā sadyo yātāstadātmatām
09090161 śruto bhagīrathāj jajñe tasya nābho 'paro 'bhavat
09090162 sindhudvīpastatastasmādayutāyustato 'bhavat
09090171 ṛtūparṇo nalasakho yo 'śvavidyāmayān nalāt
09090172 dattvākṣahṛdayaṁ cāsmai sarvakāmastu tatsutam
09090181 tataḥ sudāsastatputro damayantīpatirnṛpaḥ
09090182 āhurmitrasahaṁ yaṁ vai kalmāṣāṅghrimuta kvacit
09090183 vasiṣṭhaśāpādrakṣo 'bhūdanapatyaḥ svakarmaṇā
09090190 śrīrājovāca
09090191 kiṁ nimitto guroḥ śāpaḥ saudāsasya mahātmanaḥ
09090192 etadveditumicchāmaḥ kathyatāṁ na raho yadi
09090200 śrīśuka uvāca
09090201 saudāso mṛgayāṁ kiñcic caran rakṣo jaghāna ha
09090202 mumoca bhrātaraṁ so 'tha gataḥ praticikīrṣayā
09090211 sañcintayannaghaṁ rājñaḥ sūdarūpadharo gṛhe
09090212 gurave bhoktukāmāya paktvā ninye narāmiṣam
09090221 parivekṣyamāṇaṁ bhagavān vilokyābhakṣyamañjasā
09090222 rājānamaśapat kruddho rakṣo hyevaṁ bhaviṣyasi
09090231 rakṣaḥkṛtaṁ tadviditvā cakre dvādaśavārṣikam
09090232 so 'pyapo 'ñjalimādāya guruṁ śaptuṁ samudyataḥ
09090241 vārito madayantyāpo ruśatīḥ pādayorjahau
09090242 diśaḥ khamavanīṁ sarvaṁ paśyan jīvamayaṁ nṛpaḥ
09090251 rākṣasaṁ bhāvamāpannaḥ pāde kalmāṣatāṁ gataḥ
09090252 vyavāyakāle dadṛśe vanaukodampatī dvijau
09090261 kṣudhārto jagṛhe vipraṁ tatpatnyāhākṛtārthavat
09090262 na bhavān rākṣasaḥ sākṣādikṣvākūṇāṁ mahārathaḥ
09090271 madayantyāḥ patirvīra nādharmaṁ kartumarhasi
09090272 dehi me 'patyakāmāyā akṛtārthaṁ patiṁ dvijam
09090281 deho 'yaṁ mānuṣo rājan puruṣasyākhilārthadaḥ
09090282 tasmādasya vadho vīra sarvārthavadha ucyate
09090291 eṣa hi brāhmaṇo vidvāṁstapaḥśīlaguṇānvitaḥ
09090292 ārirādhayiṣurbrahma mahāpuruṣasaṁjñitam
09090293 sarvabhūtātmabhāvena bhūteṣv antarhitaṁ guṇaiḥ
09090301 so 'yaṁ brahmarṣivaryaste rājarṣipravarādvibho
09090302 kathamarhati dharmajña vadhaṁ piturivātmajaḥ
09090311 tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ
09090312 kathaṁ vadhaṁ yathā babhrormanyate sanmato bhavān
09090321 yadyayaṁ kriyate bhakṣyastarhi māṁ khāda pūrvataḥ
09090322 na jīviṣye vinā yena kṣaṇaṁ ca mṛtakaṁ yathā
09090331 evaṁ karuṇabhāṣiṇyā vilapantyā anāthavat
09090332 vyāghraḥ paśumivākhādat saudāsaḥ śāpamohitaḥ
09090341 brāhmaṇī vīkṣya didhiṣuṁ puruṣādena bhakṣitam
09090342 śocantyātmānamurvīśamaśapat kupitā satī
09090351 yasmān me bhakṣitaḥ pāpa kāmārtāyāḥ patistvayā
09090352 tavāpi mṛtyurādhānādakṛtaprajña darśitaḥ
09090361 evaṁ mitrasahaṁ śaptvā patilokaparāyaṇā
09090362 tadasthīni samiddhe 'gnau prāsya bharturgatiṁ gatā
09090371 viśāpo dvādaśābdānte maithunāya samudyataḥ
09090372 vijñāpya brāhmaṇīśāpaṁ mahiṣyā sa nivāritaḥ
09090381 ata ūrdhvaṁ sa tatyāja strīsukhaṁ karmaṇāprajāḥ
09090382 vasiṣṭhastadanujñāto madayantyāṁ prajāmadhāt
09090391 sā vai sapta samā garbhamabibhran na vyajāyata
09090392 jaghne 'śmanodaraṁ tasyāḥ so 'śmakastena kathyate
09090401 aśmakādbāliko jajñe yaḥ strībhiḥ parirakṣitaḥ
09090402 nārīkavaca ityukto niḥkṣatre mūlako 'bhavat
09090411 tato daśarathastasmāt putra aiḍaviḍistataḥ
09090412 rājā viśvasaho yasya khaṭvāṅgaścakravartyabhūt
09090421 yo devairarthito daityān avadhīdyudhi durjayaḥ
09090422 muhūrtamāyurjñātvaitya svapuraṁ sandadhe manaḥ
09090431 na me brahmakulāt prāṇāḥ kuladaivān na cātmajāḥ
09090432 na śriyo na mahī rājyaṁ na dārāścātivallabhāḥ
09090441 na bālye 'pi matirmahyamadharme ramate kvacit
09090442 nāpaśyamuttamaślokādanyat kiñcana vastv aham
09090451 devaiḥ kāmavaro datto mahyaṁ tribhuvaneśvaraiḥ
09090452 na vṛṇe tamahaṁ kāmaṁ bhūtabhāvanabhāvanaḥ
09090461 ye vikṣiptendriyadhiyo devāste svahṛdi sthitam
09090462 na vindanti priyaṁ śaśvadātmānaṁ kimutāpare
09090471 atheśamāyāraciteṣu saṅgaṁ guṇeṣu gandharvapuropameṣu
09090472 rūḍhaṁ prakṛtyātmani viśvakartur bhāvena hitvā tamahaṁ prapadye
09090481 iti vyavasito buddhyā nārāyaṇagṛhītayā
09090482 hitvānyabhāvamajñānaṁ tataḥ svaṁ bhāvamāsthitaḥ
09090491 yat tadbrahma paraṁ sūkṣmamaśūnyaṁ śūnyakalpitam
09090492 bhagavān vāsudeveti yaṁ gṛṇanti hi sātvatāḥ
09100010 śrīśuka uvāca
09100011 khaṭvāṅgāddīrghabāhuśca raghustasmāt pṛthuśravāḥ
09100012 ajastato mahārājastasmāddaśaratho 'bhavat
09100021 tasyāpi bhagavān eṣa sākṣādbrahmamayo hariḥ
09100022 aṁśāṁśena caturdhāgāt putratvaṁ prārthitaḥ suraiḥ
09100023 rāmalakṣmaṇabharata śatrughnā iti saṁjñayā
09100031 tasyānucaritaṁ rājannṛṣibhistattvadarśibhiḥ
09100032 śrutaṁ hi varṇitaṁ bhūri tvayā sītāpatermuhuḥ
09100041 gurvarthe tyaktarājyo vyacaradanuvanaṁ padmapadbhyāṁ priyāyāḥ
09100042 pāṇisparśākṣamābhyāṁ mṛjitapatharujo yo harīndrānujābhyām
09100043 vairūpyāc chūrpaṇakhyāḥ priyaviraharuṣāropitabhrūvijṛmbha
09100044 trastābdhirbaddhasetuḥ khaladavadahanaḥ kosalendro 'vatān naḥ
09100051 viśvāmitrādhvare yena mārīcādyā niśācarāḥ
09100052 paśyato lakṣmaṇasyaiva hatā nairṛtapuṅgavāḥ
09100061 yo lokavīrasamitau dhanuraiśamugraṁ
09100062 sītāsvayaṁvaragṛhe triśatopanītam
09100063 ādāya bālagajalīla ivekṣuyaṣṭiṁ
09100064 sajjyīkṛtaṁ nṛpa vikṛṣya babhañja madhye
09100071 jitvānurūpaguṇaśīlavayo 'ṅgarūpāṁ
09100072 sītābhidhāṁ śriyamurasyabhilabdhamānām
09100073 mārge vrajan bhṛgupatervyanayat prarūḍhaṁ
09100074 darpaṁ mahīmakṛta yastrirarājabījām
09100081 yaḥ satyapāśaparivītapiturnideśaṁ
09100082 straiṇasya cāpi śirasā jagṛhe sabhāryaḥ
09100083 rājyaṁ śriyaṁ praṇayinaḥ suhṛdo nivāsaṁ
09100084 tyaktvā yayau vanamasūn iva muktasaṅgaḥ
09100091 rakṣaḥsvasurvyakṛta rūpamaśuddhabuddhes
09100092 tasyāḥ kharatriśiradūṣaṇamukhyabandhūn
09100093 jaghne caturdaśasahasramapāraṇīya
09100094 kodaṇḍapāṇiraṭamāna uvāsa kṛcchram
09100101 sītākathāśravaṇadīpitahṛcchayena
09100102 sṛṣṭaṁ vilokya nṛpate daśakandhareṇa
09100103 jaghne 'dbhutaiṇavapuṣāśramato 'pakṛṣṭo
09100104 mārīcamāśu viśikhena yathā kamugraḥ
09100111 rakṣo 'dhamena vṛkavadvipine 'samakṣaṁ
09100112 vaideharājaduhitaryapayāpitāyām
09100113 bhrātrā vane kṛpaṇavat priyayā viyuktaḥ
09100114 strīsaṅgināṁ gatimiti prathayaṁścacāra
09100121 dagdhvātmakṛtyahatakṛtyamahan kabandhaṁ
09100122 sakhyaṁ vidhāya kapibhirdayitāgatiṁ taiḥ
09100123 buddhvātha vālini hate plavagendrasainyair
09100124 velāmagāt sa manujo 'jabhavārcitāṅghriḥ
09100131 yadroṣavibhramavivṛttakaṭākṣapāta
09100132 sambhrāntanakramakaro bhayagīrṇaghoṣaḥ
09100133 sindhuḥ śirasyarhaṇaṁ parigṛhya rūpī
09100134 pādāravindamupagamya babhāṣa etat
09100141 na tvāṁ vayaṁ jaḍadhiyo nu vidāma bhūman
09100142 kūṭasthamādipuruṣaṁ jagatāmadhīśam
09100143 yatsattvataḥ suragaṇā rajasaḥ prajeśā
09100144 manyośca bhūtapatayaḥ sa bhavān guṇeśaḥ
09100151 kāmaṁ prayāhi jahi viśravaso 'vamehaṁ
09100152 trailokyarāvaṇamavāpnuhi vīra patnīm
09100153 badhnīhi setumiha te yaśaso vitatyai
09100154 gāyanti digvijayino yamupetya bhūpāḥ
09100161 baddhvodadhau raghupatirvividhādrikūṭaiḥ
09100162 setuṁ kapīndrakarakampitabhūruhāṅgaiḥ
09100163 sugrīvanīlahanumatpramukhairanīkair
09100164 laṅkāṁ vibhīṣaṇadṛśāviśadagradagdhām
09100171 sā vānarendrabalaruddhavihārakoṣṭha
09100172 śrīdvāragopurasadovalabhīviṭaṅkā
09100173 nirbhajyamānadhiṣaṇadhvajahemakumbha
09100174 śṛṅgāṭakā gajakulairhradinīva ghūrṇā
09100181 rakṣaḥpatistadavalokya nikumbhakumbha
09100182 dhūmrākṣadurmukhasurāntakanarāntakādīn
09100183 putraṁ prahastamatikāyavikampanādīn
09100184 sarvānugān samahinodatha kumbhakarṇam
09100191 tāṁ yātudhānapṛtanāmasiśūlacāpa
09100192 prāsarṣṭiśaktiśaratomarakhaḍgadurgām
09100193 sugrīvalakṣmaṇamarutsutagandhamāda
09100194 nīlāṅgadarkṣapanasādibhiranvito 'gāt
09100201 te 'nīkapā raghupaterabhipatya sarve
09100202 dvandvaṁ varūthamibhapattirathāśvayodhaiḥ
09100203 jaghnurdrumairgirigadeṣubhiraṅgadādyāḥ
09100204 sītābhimarṣahatamaṅgalarāvaṇeśān
09100211 rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa
09100212 āruhya yānakamathābhisasāra rāmam
09100213 svaḥsyandane dyumati mātalinopanīte
09100214 vibhrājamānamahanan niśitaiḥ kṣurapraiḥ
09100221 rāmastamāha puruṣādapurīṣa yan naḥ
09100222 kāntāsamakṣamasatāpahṛtā śvavat te
09100223 tyaktatrapasya phalamadya jugupsitasya
09100224 yacchāmi kāla iva karturalaṅghyavīryaḥ
09100231 evaṁ kṣipan dhanuṣi sandhitamutsasarja
09100232 bāṇaṁ sa vajramiva taddhṛdayaṁ bibheda
09100233 so 'sṛg vaman daśamukhairnyapatadvimānād
09100234 dhāheti jalpati jane sukṛtīva riktaḥ
09100241 tato niṣkramya laṅkāyā yātudhānyaḥ sahasraśaḥ
09100242 mandodaryā samaṁ tatra prarudantya upādravan
09100251 svān svān bandhūn pariṣvajya lakṣmaṇeṣubhirarditān
09100252 ruruduḥ susvaraṁ dīnā ghnantya ātmānamātmanā
09100261 hā hatāḥ sma vayaṁ nātha lokarāvaṇa rāvaṇa
09100262 kaṁ yāyāc charaṇaṁ laṅkā tvadvihīnā parārditā
09100271 na vai veda mahābhāga bhavān kāmavaśaṁ gataḥ
09100272 tejo 'nubhāvaṁ sītāyā yena nīto daśāmimām
09100281 kṛtaiṣā vidhavā laṅkā vayaṁ ca kulanandana
09100282 dehaḥ kṛto 'nnaṁ gṛdhrāṇāmātmā narakahetave
09100290 śrīśuka uvāca
09100291 svānāṁ vibhīṣaṇaścakre kosalendrānumoditaḥ
09100292 pitṛmedhavidhānena yaduktaṁ sāmparāyikam
09100301 tato dadarśa bhagavān aśokavanikāśrame
09100302 kṣāmāṁ svavirahavyādhiṁ śiṁśapāmūlamāśritām
09100311 rāmaḥ priyatamāṁ bhāryāṁ dīnāṁ vīkṣyānvakampata
09100312 ātmasandarśanāhlāda vikasanmukhapaṅkajām
09100321 āropyāruruhe yānaṁ bhrātṛbhyāṁ hanumadyutaḥ
09100322 vibhīṣaṇāya bhagavān dattvā rakṣogaṇeśatām
09100331 laṅkāmāyuśca kalpāntaṁ yayau cīrṇavrataḥ purīm
09100332 avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathi
09100341 upagīyamānacaritaḥ śatadhṛtyādibhirmudā
09100342 gomūtrayāvakaṁ śrutvā bhrātaraṁ valkalāmbaram
09100351 mahākāruṇiko 'tapyaj jaṭilaṁ sthaṇḍileśayam
09100352 bharataḥ prāptamākarṇya paurāmātyapurohitaiḥ
09100361 pāduke śirasi nyasya rāmaṁ pratyudyato 'grajam
09100362 nandigrāmāt svaśibirādgītavāditraniḥsvanaiḥ
09100371 brahmaghoṣeṇa ca muhuḥ paṭhadbhirbrahmavādibhiḥ
09100372 svarṇakakṣapatākābhirhaimaiścitradhvajai rathaiḥ
09100381 sadaśvai rukmasannāhairbhaṭaiḥ puraṭavarmabhiḥ
09100382 śreṇībhirvāramukhyābhirbhṛtyaiścaiva padānugaiḥ
09100391 pārameṣṭhyānyupādāya paṇyānyuccāvacāni ca
09100392 pādayornyapatat premṇā praklinnahṛdayekṣaṇaḥ
09100401 pāduke nyasya purataḥ prāñjalirbāṣpalocanaḥ
09100402 tamāśliṣya ciraṁ dorbhyāṁ snāpayan netrajairjalaiḥ
09100411 rāmo lakṣmaṇasītābhyāṁ viprebhyo ye 'rhasattamāḥ
09100412 tebhyaḥ svayaṁ namaścakre prajābhiśca namaskṛtaḥ
09100421 dhunvanta uttarāsaṅgān patiṁ vīkṣya cirāgatam
09100422 uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā
09100431 pāduke bharato 'gṛhṇāc cāmaravyajanottame
09100432 vibhīṣaṇaḥ sasugrīvaḥ śvetacchatraṁ marutsutaḥ
09100441 dhanurniṣaṅgān chatrughnaḥ sītā tīrthakamaṇḍalum
09100442 abibhradaṅgadaḥ khaḍgaṁ haimaṁ carmarkṣarāṇ nṛpa
09100451 puṣpakastho nutaḥ strībhiḥ stūyamānaśca vandibhiḥ
09100452 vireje bhagavān rājan grahaiścandra ivoditaḥ
09100461 bhrātrābhinanditaḥ so 'tha sotsavāṁ prāviśat purīm
09100462 praviśya rājabhavanaṁ gurupatnīḥ svamātaram
09100471 gurūn vayasyāvarajān pūjitaḥ pratyapūjayat
09100472 vaidehī lakṣmaṇaścaiva yathāvat samupeyatuḥ
09100481 putrān svamātarastāstu prāṇāṁstanva ivotthitāḥ
09100482 āropyāṅke 'bhiṣiñcantyo bāṣpaughairvijahuḥ śucaḥ
09100491 jaṭā nirmucya vidhivat kulavṛddhaiḥ samaṁ guruḥ
09100492 abhyaṣiñcadyathaivendraṁ catuḥsindhujalādibhiḥ
09100501 evaṁ kṛtaśiraḥsnānaḥ suvāsāḥ sragvyalaṅkṛtaḥ
09100502 svalaṅkṛtaiḥ suvāsobhirbhrātṛbhirbhāryayā babhau
09100511 agrahīdāsanaṁ bhrātrā praṇipatya prasāditaḥ
09100512 prajāḥ svadharmaniratā varṇāśramaguṇānvitāḥ
09100513 jugopa pitṛvadrāmo menire pitaraṁ ca tam
09100521 tretāyāṁ vartamānāyāṁ kālaḥ kṛtasamo 'bhavat
09100522 rāme rājani dharmajñe sarvabhūtasukhāvahe
09100531 vanāni nadyo girayo varṣāṇi dvīpasindhavaḥ
09100532 sarve kāmadughā āsan prajānāṁ bharatarṣabha
09100541 nādhivyādhijarāglāni duḥkhaśokabhayaklamāḥ
09100542 mṛtyuścānicchatāṁ nāsīdrāme rājanyadhokṣaje
09100551 ekapatnīvratadharo rājarṣicaritaḥ śuciḥ
09100552 svadharmaṁ gṛhamedhīyaṁ śikṣayan svayamācarat
09100561 premṇānuvṛttyā śīlena praśrayāvanatā satī
09100562 bhiyā hriyā ca bhāvajñā bhartuḥ sītāharan manaḥ
09110010 śrīśuka uvāca
09110011 bhagavān ātmanātmānaṁ rāma uttamakalpakaiḥ
09110012 sarvadevamayaṁ devamīje 'thācāryavān makhaiḥ
09110021 hotre 'dadāddiśaṁ prācīṁ brahmaṇe dakṣiṇāṁ prabhuḥ
09110022 adhvaryave pratīcīṁ vā uttarāṁ sāmagāya saḥ
09110031 ācāryāya dadau śeṣāṁ yāvatī bhūstadantarā
09110032 anyamāna idaṁ kṛtsnaṁ brāhmaṇo 'rhati niḥspṛhaḥ
09110041 ityayaṁ tadalaṅkāra vāsobhyāmavaśeṣitaḥ
09110042 tathā rājñyapi vaidehī saumaṅgalyāvaśeṣitā
09110051 te tu brāhmaṇadevasya vātsalyaṁ vīkṣya saṁstutam
09110052 prītāḥ klinnadhiyastasmai pratyarpyedaṁ babhāṣire
09110061 aprattaṁ nastvayā kiṁ nu bhagavan bhuvaneśvara
09110062 yan no 'ntarhṛdayaṁ viśya tamo haṁsi svarociṣā
09110071 namo brahmaṇyadevāya rāmāyākuṇṭhamedhase
09110072 uttamaślokadhuryāya nyastadaṇḍārpitāṅghraye
09110081 kadācil lokajijñāsurgūḍho rātryāmalakṣitaḥ
09110082 caran vāco 'śṛṇodrāmo bhāryāmuddiśya kasyacit
09110091 nāhaṁ bibharmi tvāṁ duṣṭāmasatīṁ paraveśmagām
09110092 straiṇo hi bibhṛyāt sītāṁ rāmo nāhaṁ bhaje punaḥ
09110101 iti lokādbahumukhāddurārādhyādasaṁvidaḥ
09110102 patyā bhītena sā tyaktā prāptā prācetasāśramam
09110111 antarvatnyāgate kāle yamau sā suṣuve sutau
09110112 kuśo lava iti khyātau tayoścakre kriyā muniḥ
09110121 aṅgadaścitraketuśca lakṣmaṇasyātmajau smṛtau
09110122 takṣaḥ puṣkala ityāstāṁ bharatasya mahīpate
09110131 subāhuḥ śrutasenaśca śatrughnasya babhūvatuḥ
09110132 gandharvān koṭiśo jaghne bharato vijaye diśām
09110141 tadīyaṁ dhanamānīya sarvaṁ rājñe nyavedayat
09110142 śatrughnaśca madhoḥ putraṁ lavaṇaṁ nāma rākṣasam
09110143 hatvā madhuvane cakre mathurāṁ nāma vai purīm
09110151 munau nikṣipya tanayau sītā bhartrā vivāsitā
09110152 dhyāyantī rāmacaraṇau vivaraṁ praviveśa ha
09110161 tac chrutvā bhagavān rāmo rundhannapi dhiyā śucaḥ
09110162 smaraṁstasyā guṇāṁstāṁstān nāśaknodroddhumīśvaraḥ
09110171 strīpuṁprasaṅga etādṛk sarvatra trāsamāvahaḥ
09110172 apīśvarāṇāṁ kimuta grāmyasya gṛhacetasaḥ
09110181 tata ūrdhvaṁ brahmacaryaṁ dhāryannajuhot prabhuḥ
09110182 trayodaśābdasāhasramagnihotramakhaṇḍitam
09110191 smaratāṁ hṛdi vinyasya viddhaṁ daṇḍakakaṇṭakaiḥ
09110192 svapādapallavaṁ rāma ātmajyotiragāt tataḥ
09110201 nedaṁ yaśo raghupateḥ surayācñayātta
09110202 līlātanoradhikasāmyavimuktadhāmnaḥ
09100203 rakṣovadho jaladhibandhanamastrapūgaiḥ
09100204 kiṁ tasya śatruhanane kapayaḥ sahāyāḥ
09110211 yasyāmalaṁ nṛpasadaḥsu yaśo 'dhunāpi
09110212 gāyantyaghaghnamṛṣayo digibhendrapaṭṭam
09110213 taṁ nākapālavasupālakirīṭajuṣṭa
09110214 pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye
09110221 sa yaiḥ spṛṣṭo 'bhidṛṣṭo vā saṁviṣṭo 'nugato 'pi vā
09110222 kosalāste yayuḥ sthānaṁ yatra gacchanti yoginaḥ
09110231 puruṣo rāmacaritaṁ śravaṇairupadhārayan
09110232 ānṛśaṁsyaparo rājan karmabandhairvimucyate
09110240 śrīrājovāca
09110241 kathaṁ sa bhagavān rāmo bhrāt-n vā svayamātmanaḥ
09110242 tasmin vā te 'nvavartanta prajāḥ paurāśca īśvare
09110250 śrībādarāyaṇiruvāca
09110251 athādiśaddigvijaye bhrāt-ṁstribhuvaneśvaraḥ
09110252 ātmānaṁ darśayan svānāṁ purīmaikṣata sānugaḥ
09110261 āsiktamārgāṁ gandhodaiḥ kariṇāṁ madaśīkaraiḥ
09110262 svāminaṁ prāptamālokya mattāṁ vā sutarāmiva
09110271 prāsādagopurasabhā caityadevagṛhādiṣu
09110272 vinyastahemakalaśaiḥ patākābhiśca maṇḍitām
09110281 pūgaiḥ savṛntai rambhābhiḥ paṭṭikābhiḥ suvāsasām
09110282 ādarśairaṁśukaiḥ sragbhiḥ kṛtakautukatoraṇām
09110291 tamupeyustatra tatra paurā arhaṇapāṇayaḥ
09110292 āśiṣo yuyujurdeva pāhīmāṁ prāk tvayoddhṛtām
09110301 tataḥ prajā vīkṣya patiṁ cirāgataṁ didṛkṣayotsṛṣṭagṛhāḥ striyo narāḥ
09110302 āruhya harmyāṇyaravindalocanam atṛptanetrāḥ kusumairavākiran
09110311 atha praviṣṭaḥ svagṛhaṁ juṣṭaṁ svaiḥ pūrvarājabhiḥ
09110312 anantākhilakoṣāḍhyamanarghyoruparicchadam
09110321 vidrumodumbaradvārairvaidūryastambhapaṅktibhiḥ
09110322 sthalairmārakataiḥ svacchairbhrājatsphaṭikabhittibhiḥ
09110331 citrasragbhiḥ paṭṭikābhirvāsomaṇigaṇāṁśukaiḥ
09110332 muktāphalaiścidullāsaiḥ kāntakāmopapattibhiḥ
09110341 dhūpadīpaiḥ surabhibhirmaṇḍitaṁ puṣpamaṇḍanaiḥ
09110342 strīpumbhiḥ surasaṅkāśairjuṣṭaṁ bhūṣaṇabhūṣaṇaiḥ
09110351 tasmin sa bhagavān rāmaḥ snigdhayā priyayeṣṭayā
09110352 reme svārāmadhīrāṇāmṛṣabhaḥ sītayā kila
09110361 bubhuje ca yathākālaṁ kāmān dharmamapīḍayan
09110362 varṣapūgān bahūn nṝṇāmabhidhyātāṅghripallavaḥ
09120010 śrīśuka uvāca
09120011 kuśasya cātithistasmān niṣadhastatsuto nabhaḥ
09120012 puṇḍarīko 'tha tatputraḥ kṣemadhanvābhavat tataḥ
09120021 devānīkastato 'nīhaḥ pāriyātro 'tha tatsutaḥ
09120022 tato balasthalastasmādvajranābho 'rkasambhavaḥ
09120031 sagaṇastatsutastasmādvidhṛtiścābhavat sutaḥ
09120032 tato hiraṇyanābho 'bhūdyogācāryastu jaimineḥ
09120041 śiṣyaḥ kauśalya ādhyātmaṁ yājñavalkyo 'dhyagādyataḥ
09120042 yogaṁ mahodayamṛṣirhṛdayagranthibhedakam
09120051 puṣpo hiraṇyanābhasya dhruvasandhistato 'bhavat
09120052 sudarśano 'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ
09120061 so 'sāv āste yogasiddhaḥ kalāpagrāmamāsthitaḥ
09120062 kalerante sūryavaṁśaṁ naṣṭaṁ bhāvayitā punaḥ
09120071 tasmāt prasuśrutastasya sandhistasyāpyamarṣaṇaḥ
09120072 mahasvāṁstatsutastasmādviśvabāhurajāyata
09120081 tataḥ prasenajit tasmāt takṣako bhavitā punaḥ
09120082 tato bṛhadbalo yastu pitrā te samare hataḥ
09120091 ete hīkṣvākubhūpālā atītāḥ śṛṇv anāgatān
09120092 bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ
09120101 ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati
09120102 prativyomastato bhānurdivāko vāhinīpatiḥ
09120111 sahadevastato vīro bṛhadaśvo 'tha bhānumān
09120112 pratīkāśvo bhānumataḥ supratīko 'tha tatsutaḥ
09120121 bhavitā marudevo 'tha sunakṣatro 'tha puṣkaraḥ
09120122 tasyāntarikṣastatputraḥ sutapāstadamitrajit
09120131 bṛhadrājastu tasyāpi barhistasmāt kṛtañjayaḥ
09120132 raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ
09120141 tasmāc chākyo 'tha śuddhodo lāṅgalastatsutaḥ smṛtaḥ
09120142 tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ
09120151 raṇako bhavitā tasmāt surathastanayastataḥ
09120152 sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ
09120161 ikṣvākūṇāmayaṁ vaṁśaḥ sumitrānto bhaviṣyati
09120162 yatastaṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau
09130010 śrīśuka uvāca
09130011 nimirikṣvākutanayo vasiṣṭhamavṛtartvijam
09130012 ārabhya satraṁ so 'pyāha śakreṇa prāg vṛto 'smi bhoḥ
09130021 taṁ nirvartyāgamiṣyāmi tāvan māṁ pratipālaya
09130022 tūṣṇīmāsīdgṛhapatiḥ so 'pīndrasyākaron makham
09130031 nimittaścalamidaṁ vidvān satramārabhatāmātmavān
09130032 ṛtvigbhiraparaistāvan nāgamadyāvatā guruḥ
09130041 śiṣyavyatikramaṁ vīkṣya taṁ nirvartyāgato guruḥ
09130042 aśapat patatāddeho nimeḥ paṇḍitamāninaḥ
09130051 nimiḥ pratidadau śāpaṁ gurave 'dharmavartine
09130052 tavāpi patatāddeho lobhāddharmamajānataḥ
09130061 ityutsasarja svaṁ dehaṁ nimiradhyātmakovidaḥ
09130062 mitrāvaruṇayorjajñe urvaśyāṁ prapitāmahaḥ
09130071 gandhavastuṣu taddehaṁ nidhāya munisattamāḥ
09130072 samāpte satrayāge ca devān ūcuḥ samāgatān
09130081 rājño jīvatu deho 'yaṁ prasannāḥ prabhavo yadi
09130082 tathetyukte nimiḥ prāha mā bhūn me dehabandhanam
09130091 yasya yogaṁ na vāñchanti viyogabhayakātarāḥ
09130092 bhajanti caraṇāmbhojaṁ munayo harimedhasaḥ
09130101 dehaṁ nāvarurutse 'haṁ duḥkhaśokabhayāvaham
09130102 sarvatrāsya yato mṛtyurmatsyānāmudake yathā
09130110 devā ūcuḥ
09130111 videha uṣyatāṁ kāmaṁ locaneṣu śarīriṇām
09130112 unmeṣaṇanimeṣābhyāṁ lakṣito 'dhyātmasaṁsthitaḥ
09130121 arājakabhayaṁ n-ṇāṁ manyamānā maharṣayaḥ
09130122 dehaṁ mamanthuḥ sma nimeḥ kumāraḥ samajāyata
09130131 janmanā janakaḥ so 'bhūdvaidehastu videhajaḥ
09130132 mithilo mathanāj jāto mithilā yena nirmitā
09130141 tasmādudāvasustasya putro 'bhūn nandivardhanaḥ
09130142 tataḥ suketustasyāpi devarāto mahīpate
09130151 tasmādbṛhadrathastasya mahāvīryaḥ sudhṛtpitā
09130152 sudhṛterdhṛṣṭaketurvai haryaśvo 'tha marustataḥ
09130161 maroḥ pratīpakastasmāj jātaḥ kṛtaratho yataḥ
09130162 devamīḍhastasya putro viśruto 'tha mahādhṛtiḥ
09130171 kṛtirātastatastasmān mahāromā ca tatsutaḥ
09130172 svarṇaromā sutastasya hrasvaromā vyajāyata
09130181 tataḥ śīradhvajo jajñe yajñārthaṁ karṣato mahīm
09130182 sītā śīrāgrato jātā tasmāt śīradhvajaḥ smṛtaḥ
09130191 kuśadhvajastasya putrastato dharmadhvajo nṛpaḥ
09130192 dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau
09130201 kṛtadhvajāt keśidhvajaḥ khāṇḍikyastu mitadhvajāt
09130202 kṛtadhvajasuto rājannātmavidyāviśāradaḥ
09130211 khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajāddrutaḥ
09130212 bhānumāṁstasya putro 'bhūc chatadyumnastu tatsutaḥ
09130221 śucistu tanayastasmāt sanadvājaḥ suto 'bhavat
09130222 ūrjaketuḥ sanadvājādajo 'tha purujit sutaḥ
09130231 ariṣṭanemistasyāpi śrutāyustat supārśvakaḥ
09130232 tataścitraratho yasya kṣemādhirmithilādhipaḥ
09130241 tasmāt samarathastasya sutaḥ satyarathastataḥ
09130242 āsīdupagurustasmādupagupto 'gnisambhavaḥ
09130251 vasvananto 'tha tatputro yuyudho yat subhāṣaṇaḥ
09130252 śrutastato jayastasmādvijayo 'smādṛtaḥ sutaḥ
09130261 śunakastatsuto jajñe vītahavyo dhṛtistataḥ
09130262 bahulāśvo dhṛtestasya kṛtirasya mahāvaśī
09130271 ete vai maithilā rājannātmavidyāviśāradāḥ
09130272 yogeśvaraprasādena dvandvairmuktā gṛheṣv api
09140010 śrīśuka uvāca
09140011 athātaḥ śrūyatāṁ rājan vaṁśaḥ somasya pāvanaḥ
09140012 yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ
09140021 sahasraśirasaḥ puṁso nābhihradasaroruhāt
09140022 jātasyāsīt suto dhāturatriḥ pitṛsamo guṇaiḥ
09140031 tasya dṛgbhyo 'bhavat putraḥ somo 'mṛtamayaḥ kila
09140032 viprauṣadhyuḍugaṇānāṁ brahmaṇā kalpitaḥ patiḥ
09140041 so 'yajadrājasūyena vijitya bhuvanatrayam
09140042 patnīṁ bṛhaspaterdarpāt tārāṁ nāmāharadbalāt
09140051 yadā sa devaguruṇā yācito 'bhīkṣṇaśo madāt
09140052 nātyajat tatkṛte jajñe suradānavavigrahaḥ
09140061 śukro bṛhaspaterdveṣādagrahīt sāsuroḍupam
09140062 haro gurusutaṁ snehāt sarvabhūtagaṇāvṛtaḥ
09140071 sarvadevagaṇopeto mahendro gurumanvayāt
09140072 surāsuravināśo 'bhūt samarastārakāmayaḥ
09140081 nivedito 'thāṅgirasā somaṁ nirbhartsya viśvakṛt
09140082 tārāṁ svabhartre prāyacchadantarvatnīmavait patiḥ
09140091 tyaja tyajāśu duṣprajñe matkṣetrādāhitaṁ paraiḥ
09140092 nāhaṁ tvāṁ bhasmasāt kuryāṁ striyaṁ sāntānike 'sati
09140101 tatyāja vrīḍitā tārā kumāraṁ kanakaprabham
09140102 spṛhāmāṅgirasaścakre kumāre soma eva ca
09140111 mamāyaṁ na tavetyuccaistasmin vivadamānayoḥ
09140112 papracchurṛṣayo devā naivoce vrīḍitā tu sā
09140121 kumāro mātaraṁ prāha kupito 'līkalajjayā
09140122 kiṁ na vacasyasadvṛtte ātmāvadyaṁ vadāśu me
09140131 brahmā tāṁ raha āhūya samaprākṣīc ca sāntvayan
09140132 somasyetyāha śanakaiḥ somastaṁ tāvadagrahīt
09140141 tasyātmayonirakṛta budha ityabhidhāṁ nṛpa
09140142 buddhyā gambhīrayā yena putreṇāpoḍurāṇ mudam
09140151 tataḥ purūravā jajñe ilāyāṁ ya udāhṛtaḥ
09140152 tasya rūpaguṇaudārya śīladraviṇavikramān
09140161 śrutvorvaśīndrabhavane gīyamānān surarṣiṇā
09140162 tadantikamupeyāya devī smaraśarārditā
09140171 mitrāvaruṇayoḥ śāpādāpannā naralokatām
09140172 niśamya puruṣaśreṣṭhaṁ kandarpamiva rūpiṇam
09140173 dhṛtiṁ viṣṭabhya lalanā upatasthe tadantike
09140181 sa tāṁ vilokya nṛpatirharṣeṇotphullalocanaḥ
09140182 uvāca ślakṣṇayā vācā devīṁ hṛṣṭatanūruhaḥ
09140190 śrīrājovāca
09140191 svāgataṁ te varārohe āsyatāṁ karavāma kim
09140192 saṁramasva mayā sākaṁ ratirnau śāśvatīḥ samāḥ
09140200 urvaśyuvāca
09140201 kasyāstvayi na sajjeta mano dṛṣṭiśca sundara
09140202 yadaṅgāntaramāsādya cyavate ha riraṁsayā
09140211 etāv uraṇakau rājan nyāsau rakṣasva mānada
09140212 saṁraṁsye bhavatā sākaṁ ślāghyaḥ strīṇāṁ varaḥ smṛtaḥ
09140221 ghṛtaṁ me vīra bhakṣyaṁ syān nekṣe tvānyatra maithunāt
09140222 vivāsasaṁ tat tatheti pratipede mahāmanāḥ
09140231 aho rūpamaho bhāvo naralokavimohanam
09140232 ko na seveta manujo devīṁ tvāṁ svayamāgatām
09140241 tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ
09140242 reme suravihāreṣu kāmaṁ caitrarathādiṣu
09140251 ramamāṇastayā devyā padmakiñjalkagandhayā
09140252 tanmukhāmodamuṣito mumude 'hargaṇān bahūn
09140261 apaśyannurvaśīmindro gandharvān samacodayat
09140262 urvaśīrahitaṁ mahyamāsthānaṁ nātiśobhate
09140271 te upetya mahārātre tamasi pratyupasthite
09140272 urvaśyā uraṇau jahrurnyastau rājani jāyayā
09140281 niśamyākranditaṁ devī putrayornīyamānayoḥ
09140282 hatāsmyahaṁ kunāthena napuṁsā vīramāninā
09140291 yadviśrambhādahaṁ naṣṭā hṛtāpatyā ca dasyubhiḥ
09140292 yaḥ śete niśi santrasto yathā nārī divā pumān
09140301 iti vāksāyakairbiddhaḥ pratottrairiva kuñjaraḥ
09140302 niśi nistriṁśamādāya vivastro 'bhyadravadruṣā
09140311 te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ
09140312 ādāya meṣāv āyāntaṁ nagnamaikṣata sā patim
09140321 ailo 'pi śayane jāyāmapaśyan vimanā iva
09140322 taccitto vihvalaḥ śocan babhrāmonmattavan mahīm
09140331 sa tāṁ vīkṣya kurukṣetre sarasvatyāṁ ca tatsakhīḥ
09140332 pañca prahṛṣṭavadanaḥ prāha sūktaṁ purūravāḥ
09140341 aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi
09140342 māṁ tvamadyāpyanirvṛtya vacāṁsi kṛṇavāvahai
09140351 sudeho 'yaṁ patatyatra devi dūraṁ hṛtastvayā
09140352 khādantyenaṁ vṛkā gṛdhrāstvatprasādasya nāspadam
09140360 urvaśyuvāca
09140361 mā mṛthāḥ puruṣo 'si tvaṁ mā sma tvādyurvṛkā ime
09140362 kvāpi sakhyaṁ na vai strīṇāṁ vṛkāṇāṁ hṛdayaṁ yathā
09140371 striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ
09140372 ghnantyalpārthe 'pi viśrabdhaṁ patiṁ bhrātaramapyuta
09140381 vidhāyālīkaviśrambhamajñeṣu tyaktasauhṛdāḥ
09140382 navaṁ navamabhīpsantyaḥ puṁścalyaḥ svairavṛttayaḥ
09140391 saṁvatsarānte hi bhavān ekarātraṁ mayeśvaraḥ
09140392 raṁsyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ
09140401 antarvatnīmupālakṣya devīṁ sa prayayau purīm
09140402 punastatra gato 'bdānte urvaśīṁ vīramātaram
09140411 upalabhya mudā yuktaḥ samuvāsa tayā niśām
09140412 athainamurvaśī prāha kṛpaṇaṁ virahāturam
09140421 gandharvān upadhāvemāṁstubhyaṁ dāsyanti māmiti
09140422 tasya saṁstuvatastuṣṭā agnisthālīṁ dadurnṛpa
09140423 urvaśīṁ manyamānastāṁ so 'budhyata caran vane
09140431 sthālīṁ nyasya vane gatvā gṛhān ādhyāyato niśi
09140432 tretāyāṁ sampravṛttāyāṁ manasi trayyavartata
09140441 sthālīsthānaṁ gato 'śvatthaṁ śamīgarbhaṁ vilakṣya saḥ
09140442 tena dve araṇī kṛtvā urvaśīlokakāmyayā
09140451 urvaśīṁ mantrato dhyāyannadharāraṇimuttarām
09140452 ātmānamubhayormadhye yat tat prajananaṁ prabhuḥ
09140461 tasya nirmanthanāj jāto jātavedā vibhāvasuḥ
09140462 trayyā sa vidyayā rājñā putratve kalpitastrivṛt
09140471 tenāyajata yajñeśaṁ bhagavantamadhokṣajam
09140472 urvaśīlokamanvicchan sarvadevamayaṁ harim
09140481 eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ
09140482 devo nārāyaṇo nānya eko 'gnirvarṇa eva ca
09140491 purūravasa evāsīt trayī tretāmukhe nṛpa
09140492 agninā prajayā rājā lokaṁ gāndharvameyivān
09150010 śrībādarāyaṇiruvāca
09150011 ailasya corvaśīgarbhāt ṣaḍ āsannātmajā nṛpa
09150012 āyuḥ śrutāyuḥ satyāyū rayo 'tha vijayo jayaḥ
09150021 śrutāyorvasumān putraḥ satyāyośca śrutañjayaḥ
09150022 rayasya suta ekaśca jayasya tanayo 'mitaḥ
09150031 bhīmastu vijayasyātha kāñcano hotrakastataḥ
09150032 tasya jahnuḥ suto gaṅgāṁ gaṇḍūṣīkṛtya yo 'pibat
09150033 jahnostu purustasyātha balākaścātmajo 'jakaḥ
09150041 tataḥ kuśaḥ kuśasyāpi kuśāmbustanayo vasuḥ
09150042 kuśanābhaśca catvāro gādhirāsīt kuśāmbujaḥ
09150051 tasya satyavatīṁ kanyāmṛcīko 'yācata dvijaḥ
09150052 varaṁ visadṛśaṁ matvā gādhirbhārgavamabravīt
09150061 ekataḥ śyāmakarṇānāṁ hayānāṁ candravarcasām
09150062 sahasraṁ dīyatāṁ śulkaṁ kanyāyāḥ kuśikā vayam
09150071 ityuktastanmataṁ jñātvā gataḥ sa varuṇāntikam
09150072 ānīya dattvā tān aśvān upayeme varānanām
09150081 sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatyakāmyayā
09150082 śrapayitvobhayairmantraiścaruṁ snātuṁ gato muniḥ
09150091 tāvat satyavatī mātrā svacaruṁ yācitā satī
09150092 śreṣṭhaṁ matvā tayāyacchan mātre māturadat svayam
09150101 tadviditvā muniḥ prāha patnīṁ kaṣṭamakāraṣīḥ
09150102 ghoro daṇḍadharaḥ putro bhrātā te brahmavittamaḥ
09150111 prasāditaḥ satyavatyā maivaṁ bhūriti bhārgavaḥ
09150112 atha tarhi bhavet pautrojamadagnistato 'bhavat
09150121 sā cābhūt sumahatpuṇyā kauśikī lokapāvanī
09150122 reṇoḥ sutāṁ reṇukāṁ vai jamadagniruvāha yām
09150131 tasyāṁ vai bhārgavaṛṣeḥ sutā vasumadādayaḥ
09150132 yavīyān jajña eteṣāṁ rāma ityabhiviśrutaḥ
09150141 yamāhurvāsudevāṁśaṁ haihayānāṁ kulāntakam
09150142 triḥsaptakṛtvo ya imāṁ cakre niḥkṣatriyāṁ mahīm
09150151 dṛptaṁ kṣatraṁ bhuvo bhāramabrahmaṇyamanīnaśat
09150152 rajastamovṛtamahan phalgunyapi kṛte 'ṁhasi
09150160 śrīrājovāca
09150161 kiṁ tadaṁho bhagavato rājanyairajitātmabhiḥ
09150162 kṛtaṁ yena kulaṁ naṣṭaṁ kṣatriyāṇāmabhīkṣṇaśaḥ
09150170 śrībādarāyaṇiruvāca
09150171 haihayānāmadhipatirarjunaḥ kṣatriyarṣabhaḥ
09150172 dattaṁ nārāyaṇāṁśāṁśamārādhya parikarmabhiḥ
09150181 bāhūn daśaśataṁ lebhe durdharṣatvamarātiṣu
09150182 avyāhatendriyaujaḥ śrī tejovīryayaśobalam
09150191 yogeśvaratvamaiśvaryaṁ guṇā yatrāṇimādayaḥ
09150192 cacārāvyāhatagatirlokeṣu pavano yathā
09150201 strīratnairāvṛtaḥ krīḍan revāmbhasi madotkaṭaḥ
09150202 vaijayantīṁ srajaṁ bibhradrurodha saritaṁ bhujaiḥ
09150211 viplāvitaṁ svaśibiraṁ pratisrotaḥsarijjalaiḥ
09150212 nāmṛṣyat tasya tadvīryaṁ vīramānī daśānanaḥ
09150221 gṛhīto līlayā strīṇāṁ samakṣaṁ kṛtakilbiṣaḥ
09150222 māhiṣmatyāṁ sanniruddho mukto yena kapiryathā
09150231 sa ekadā tu mṛgayāṁ vicaran vijane vane
09150232 yadṛcchayāśramapadaṁ jamadagnerupāviśat
09150241 tasmai sa naradevāya munirarhaṇamāharat
09150242 sasainyāmātyavāhāya haviṣmatyā tapodhanaḥ
09150251 sa vai ratnaṁ tu taddṛṣṭvā ātmaiśvaryātiśāyanam
09150252 tan nādriyatāgnihotryāṁ sābhilāṣaḥ sahaihayaḥ
09150261 havirdhānīmṛṣerdarpān narān hartumacodayat
09150262 te ca māhiṣmatīṁ ninyuḥ savatsāṁ krandatīṁ balāt
09150271 atha rājani niryāte rāma āśrama āgataḥ
09150272 śrutvā tat tasya daurātmyaṁ cukrodhāhirivāhataḥ
09150281 ghoramādāya paraśuṁ satūṇaṁ varma kārmukam
09150282 anvadhāvata durmarṣo mṛgendra iva yūthapam
09150291 tamāpatantaṁ bhṛguvaryamojasā dhanurdharaṁ bāṇaparaśvadhāyudham
09150292 aiṇeyacarmāmbaramarkadhāmabhir yutaṁ jaṭābhirdadṛśe purīṁ viśan
09150301 acodayaddhastirathāśvapattibhir gadāsibāṇarṣṭiśataghniśaktibhiḥ
09150302 akṣauhiṇīḥ saptadaśātibhīṣaṇās tā rāma eko bhagavān asūdayat
09150311 yato yato 'sau praharatparaśvadho mano 'nilaujāḥ paracakrasūdanaḥ
09150312 tataś tatas chinnabhujorukandharā nipetururvyāṁ hatasūtavāhanāḥ
09150321 dṛṣṭvā svasainyaṁ rudhiraughakardame raṇājire rāmakuṭhārasāyakaiḥ
09150322 vivṛkṇavarmadhvajacāpavigrahaṁ nipātitaṁ haihaya āpatadruṣā
09150331 athārjunaḥ pañcaśateṣu bāhubhir dhanuḥṣu bāṇān yugapat sa sandadhe
09150332 rāmāya rāmo 'strabhṛtāṁ samagraṇīs tānyekadhanveṣubhirācchinat samam
09150341 punaḥ svahastairacalān mṛdhe 'ṅghripān utkṣipya vegādabhidhāvato yudhi
09150342 bhujān kuṭhāreṇa kaṭhoraneminā ciccheda rāmaḥ prasabhaṁ tv aheriva
09150351 kṛttabāhoḥ śirastasya gireḥ śṛṅgamivāharat
09150352 hate pitari tatputrā ayutaṁ dudruvurbhayāt
09150361 agnihotrīmupāvartya savatsāṁ paravīrahā
09150362 samupetyāśramaṁ pitre parikliṣṭāṁ samarpayat
09150371 svakarma tat kṛtaṁ rāmaḥ pitre bhrātṛbhya eva ca
09150372 varṇayāmāsa tac chrutvājamadagnirabhāṣata
09150381 rāma rāma mahābāho bhavān pāpamakāraṣīt
09150382 avadhīn naradevaṁ yat sarvadevamayaṁ vṛthā
09150391 vayaṁ hi brāhmaṇāstāta kṣamayārhaṇatāṁ gatāḥ
09150392 yayā lokagururdevaḥ pārameṣṭhyamagāt padam
09150401 kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhā
09150402 kṣamiṇāmāśu bhagavāṁstuṣyate harirīśvaraḥ
09150411 rājño mūrdhābhiṣiktasya vadho brahmavadhādguruḥ
09150412 tīrthasaṁsevayā cāṁho jahyaṅgācyutacetanaḥ
09160010 śrīśuka uvāca
09160011 pitropaśikṣito rāmastatheti kurunandana
09160012 saṁvatsaraṁ tīrthayātrāṁ caritvāśramamāvrajat
09160021 kadācidreṇukā yātā gaṅgāyāṁ padmamālinam
09160022 gandharvarājaṁ krīḍantamapsarobhirapaśyata
09160031 vilokayantī krīḍantamudakārthaṁ nadīṁ gatā
09160032 homavelāṁ na sasmāra kiñcic citrarathaspṛhā
09160041 kālātyayaṁ taṁ vilokya muneḥ śāpaviśaṅkitā
09160042 āgatya kalaśaṁ tasthau purodhāya kṛtāñjaliḥ
09160051 vyabhicāraṁ munirjñātvā patnyāḥ prakupito 'bravīt
09160052 ghnataināṁ putrakāḥ pāpāmityuktāste na cakrire
09160061 rāmaḥ sañcoditaḥ pitrā bhrāt-n mātrā sahāvadhīt
09160062 prabhāvajño muneḥ samyak samādhestapasaśca saḥ
09160071 vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ
09160072 vavre hatānāṁ rāmo 'pi jīvitaṁ cāsmṛtiṁ vadhe
09160081 uttasthuste kuśalino nidrāpāya ivāñjasā
09160082 piturvidvāṁstapovīryaṁ rāmaścakre suhṛdvadham
09160091 ye 'rjunasya sutā rājan smarantaḥ svapiturvadham
09160092 rāmavīryaparābhūtā lebhire śarma na kvacit
09160101 ekadāśramato rāme sabhrātari vanaṁ gate
09160102 vairaṁ siṣādhayiṣavo labdhacchidrā upāgaman
09160111 dṛṣṭvāgnyāgāra āsīnamāveśitadhiyaṁ munim
09160112 bhagavatyuttamaśloke jaghnuste pāpaniścayāḥ
09160121 yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ
09160122 prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ
09160131 reṇukā duḥkhaśokārtā nighnantyātmānamātmanā
09160132 rāma rāmeti tāteti vicukrośoccakaiḥ satī
09160141 tadupaśrutya dūrasthā hā rāmetyārtavat svanam
09160142 tvarayāśramamāsādya dadṛśuḥ pitaraṁ hatam
09160151 te duḥkharoṣāmarṣārti śokavegavimohitāḥ
09160152 hā tāta sādho dharmiṣṭha tyaktvāsmān svargato bhavān
09160161 vilapyaivaṁ piturdehaṁ nidhāya bhrātṛṣu svayam
09160162 pragṛhya paraśuṁ rāmaḥ kṣatrāntāya mano dadhe
09160171 gatvā māhiṣmatīṁ rāmo brahmaghnavihataśriyam
09160172 teṣāṁ sa śīrṣabhī rājan madhye cakre mahāgirim
09160181 tadraktena nadīṁ ghorāmabrahmaṇyabhayāvahām
09160182 hetuṁ kṛtvā pitṛvadhaṁ kṣatre 'maṅgalakāriṇi
09160191 triḥsaptakṛtvaḥ pṛthivīṁ kṛtvā niḥkṣatriyāṁ prabhuḥ
09160192 samantapañcake cakre śoṇitodān hradān nava
09160201 pituḥ kāyena sandhāya śira ādāya barhiṣi
09160202 sarvadevamayaṁ devamātmānamayajan makhaiḥ
09160211 dadau prācīṁ diśaṁ hotre brahmaṇe dakṣiṇāṁ diśam
09160212 adhvaryave pratīcīṁ vai udgātre uttarāṁ diśam
09160221 anyebhyo 'vāntaradiśaḥ kaśyapāya ca madhyataḥ
09160222 āryāvartamupadraṣṭre sadasyebhyastataḥ param
09160231 tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ
09160232 sarasvatyāṁ mahānadyāṁ reje vyabbhra ivāṁśumān
09160241 svadehaṁ jamadagnistu labdhvā saṁjñānalakṣaṇam
09160242 ṛṣīṇāṁ maṇḍale so 'bhūt saptamo rāmapūjitaḥ
09160251 jāmadagnyo 'pi bhagavān rāmaḥ kamalalocanaḥ
09160252 āgāminyantare rājan vartayiṣyati vai bṛhat
09160261 āste 'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ
09160262 upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ
09160271 evaṁ bhṛguṣu viśvātmā bhagavān harirīśvaraḥ
09160272 avatīrya paraṁ bhāraṁ bhuvo 'han bahuśo nṛpān
09160281 gādherabhūn mahātejāḥ samiddha iva pāvakaḥ
09160282 tapasā kṣātramutsṛjya yo lebhe brahmavarcasam
09160291 viśvāmitrasya caivāsan putrā ekaśataṁ nṛpa
09160292 madhyamastu madhucchandā madhucchandasa eva te
09160301 putraṁ kṛtvā śunaḥśephaṁ devarātaṁ ca bhārgavam
09160302 ājīgartaṁ sutān āha jyeṣṭha eṣa prakalpyatām
09160311 yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ
09160312 stutvā devān prajeśādīn mumuce pāśabandhanāt
09160321 yo rāto devayajane devairgādhiṣu tāpasaḥ
09160322 devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ
09160331 ye madhucchandaso jyeṣṭhāḥ kuśalaṁ menire na tat
09160332 aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ
09160341 sa hovāca madhucchandāḥ sārdhaṁ pañcāśatā tataḥ
09160342 yan no bhavān sañjānīte tasmiṁstiṣṭhāmahe vayam
09160351 jyeṣṭhaṁ mantradṛśaṁ cakrustvāmanvañco vayaṁ sma hi
09160352 viśvāmitraḥ sutān āha vīravanto bhaviṣyatha
09160353 ye mānaṁ me 'nugṛhṇanto vīravantamakarta mām
09160361 eṣa vaḥ kuśikā vīro devarātastamanvita
09160362 anye cāṣṭakahārīta jayakratumadādayaḥ
09160371 evaṁ kauśikagotraṁ tu viśvāmitraiḥ pṛthagvidham
09160372 pravarāntaramāpannaṁ taddhi caivaṁ prakalpitam
09170010 śrībādarāyaṇiruvāca
09170011 yaḥ purūravasaḥ putra āyustasyābhavan sutāḥ
09170012 nahuṣaḥ kṣatravṛddhaśca rajī rābhaśca vīryavān
09170021 anenā iti rājendra śṛṇu kṣatravṛdho 'nvayam
09170022 kṣatravṛddhasutasyāsan suhotrasyātmajāstrayaḥ
09170031 kāśyaḥ kuśo gṛtsamada iti gṛtsamadādabhūt
09170032 śunakaḥ śaunako yasya bahvṛcapravaro muniḥ
09170041 kāśyasya kāśistatputro rāṣṭro dīrghatamaḥpitā
09170042 dhanvantarirdīrghatamasa āyurvedapravartakaḥ
09170051 yajñabhug vāsudevāṁśaḥ smṛtamātrārtināśanaḥ
09170052 tatputraḥ ketumān asya jajñe bhīmarathastataḥ
09170061 divodāso dyumāṁstasmāt pratardana iti smṛtaḥ
09170062 sa eva śatrujidvatsa ṛtadhvaja itīritaḥ
09170063 tathā kuvalayāśveti prokto 'larkādayastataḥ
09170071 ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭiṁ varṣaśatāni ca
09170072 nālarkādaparo rājan bubhuje medinīṁ yuvā
09170081 alarkāt santatistasmāt sunītho 'tha niketanaḥ
09170082 dharmaketuḥ sutastasmāt satyaketurajāyata
09170091 dhṛṣṭaketustatastasmāt sukumāraḥ kṣitīśvaraḥ
09170092 vītihotro 'sya bhargo 'to bhārgabhūmirabhūn nṛpa
09170101 itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ
09170102 rābhasya rabhasaḥ putro gambhīraścākriyastataḥ
09170111 tadgotraṁ brahmavij jajñe śṛṇu vaṁśamanenasaḥ
09170112 śuddhastataḥ śucistasmāc citrakṛddharmasārathiḥ
09170121 tataḥ śāntarajo jajñe kṛtakṛtyaḥ sa ātmavān
09170122 rajeḥ pañcaśatānyāsan putrāṇāmamitaujasām
09170131 devairabhyarthito daityān hatvendrāyādadāddivam
09170132 indrastasmai punardattvā gṛhītvā caraṇau rajeḥ
09170141 ātmānamarpayāmāsa prahrādādyariśaṅkitaḥ
09170142 pitaryuparate putrā yācamānāya no daduḥ
09170151 triviṣṭapaṁ mahendrāya yajñabhāgān samādaduḥ
09170152 guruṇā hūyamāne 'gnau balabhit tanayān rajeḥ
09170161 avadhīdbhraṁśitān mārgān na kaścidavaśeṣitaḥ
09170162 kuśāt pratiḥ kṣātravṛddhāt sañjayastatsuto jayaḥ
09170171 tataḥ kṛtaḥ kṛtasyāpi jajñe haryabalo nṛpaḥ
09170172 sahadevastato hīno jayasenastu tatsutaḥ
09170181 saṅkṛtistasya ca jayaḥ kṣatradharmā mahārathaḥ
09170182 kṣatravṛddhānvayā bhūpā ime śṛṇv atha nāhuṣān
09180010 śrīśuka uvāca
09180011 yatiryayātiḥ saṁyātirāyatirviyatiḥ kṛtiḥ
09180012 ṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ
09180021 rājyaṁ naicchadyatiḥ pitrā dattaṁ tatpariṇāmavit
09180022 yatra praviṣṭaḥ puruṣa ātmānaṁ nāvabudhyate
09180031 pitari bhraṁśite sthānādindrāṇyā dharṣaṇāddvijaiḥ
09180032 prāpite 'jagaratvaṁ vai yayātirabhavan nṛpaḥ
09180041 catasṛṣv ādiśaddikṣu bhrāt-n bhrātā yavīyasaḥ
09180042 kṛtadāro jugoporvīṁ kāvyasya vṛṣaparvaṇaḥ
09180050 śrīrājovāca
09180051 brahmarṣirbhagavān kāvyaḥ kṣatrabandhuśca nāhuṣaḥ
09180052 rājanyaviprayoḥ kasmādvivāhaḥ pratilomakaḥ
09180060 śrīśuka uvāca
09180061 ekadā dānavendrasya śarmiṣṭhā nāma kanyakā
09180062 sakhīsahasrasaṁyuktā guruputryā ca bhāminī
09180071 devayānyā purodyāne puṣpitadrumasaṅkule
09180072 vyacarat kalagītāli nalinīpuline 'balā
09180081 tā jalāśayamāsādya kanyāḥ kamalalocanāḥ
09180082 tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ
09180091 vīkṣya vrajantaṁ giriśaṁ saha devyā vṛṣasthitam
09180092 sahasottīrya vāsāṁsi paryadhurvrīḍitāḥ striyaḥ
09180101 śarmiṣṭhājānatī vāso guruputryāḥ samavyayat
09180102 svīyaṁ matvā prakupitā devayānīdamabravīt
09180111 aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam
09180112 asmaddhāryaṁ dhṛtavatī śunīva haviradhvare
09180121 yairidaṁ tapasā sṛṣṭaṁ mukhaṁ puṁsaḥ parasya ye
09180122 dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ
09180131 yān vandantyupatiṣṭhante lokanāthāḥ sureśvarāḥ
09180132 bhagavān api viśvātmā pāvanaḥ śrīniketanaḥ
09180141 vayaṁ tatrāpi bhṛgavaḥ śiṣyo 'syā naḥ pitāsuraḥ
09180142 asmaddhāryaṁ dhṛtavatī śūdro vedamivāsatī
09180151 evaṁ kṣipantīṁ śarmiṣṭhā guruputrīmabhāṣata
09180152 ruṣā śvasantyuraṅgīva dharṣitā daṣṭadacchadā
09180161 ātmavṛttamavijñāya katthase bahu bhikṣuki
09180162 kiṁ na pratīkṣase 'smākaṁ gṛhān balibhujo yathā
09180171 evaṁvidhaiḥ suparuṣaiḥ kṣiptvācāryasutāṁ satīm
09180172 śarmiṣṭhā prākṣipat kūpe vāsaścādāya manyunā
09180181 tasyāṁ gatāyāṁ svagṛhaṁ yayātirmṛgayāṁ caran
09180182 prāpto yadṛcchayā kūpe jalārthī tāṁ dadarśa ha
09180191 dattvā svamuttaraṁ vāsastasyai rājā vivāsase
09180192 gṛhītvā pāṇinā pāṇimujjahāra dayāparaḥ
09180201 taṁ vīramāhauśanasī premanirbharayā girā
09180202 rājaṁstvayā gṛhīto me pāṇiḥ parapurañjaya
09180211 hastagrāho 'paro mā bhūdgṛhītāyāstvayā hi me
09180212 eṣa īśakṛto vīra sambandho nau na pauruṣaḥ
09180213 yadidaṁ kūpamagnāyā bhavato darśanaṁ mama
09180221 na brāhmaṇo me bhavitā hastagrāho mahābhuja
09180222 kacasya bārhaspatyasya śāpādyamaśapaṁ purā
09180231 yayātiranabhipretaṁ daivopahṛtamātmanaḥ
09180232 manastu tadgataṁ buddhvā pratijagrāha tadvacaḥ
09180241 gate rājani sā dhīre tatra sma rudatī pituḥ
09180242 nyavedayat tataḥ sarvamuktaṁ śarmiṣṭhayā kṛtam
09180251 durmanā bhagavān kāvyaḥ paurohityaṁ vigarhayan
09180252 stuvan vṛttiṁ ca kāpotīṁ duhitrā sa yayau purāt
09180261 vṛṣaparvā tamājñāya pratyanīkavivakṣitam
09180262 guruṁ prasādayan mūrdhnā pādayoḥ patitaḥ pathi
09180271 kṣaṇārdhamanyurbhagavān śiṣyaṁ vyācaṣṭa bhārgavaḥ
09180272 kāmo 'syāḥ kriyatāṁ rājan naināṁ tyaktumihotsahe
09180281 tathetyavasthite prāha devayānī manogatam
09180282 pitrā dattā yato yāsye sānugā yātu māmanu
09180291 pitrā dattā devayānyai śarmiṣṭhā sānugā tadā
09180292 svānāṁ tat saṅkaṭaṁ vīkṣya tadarthasya ca gauravam
09180293 devayānīṁ paryacarat strīsahasreṇa dāsavat
09180301 nāhuṣāya sutāṁ dattvā saha śarmiṣṭhayośanā
09180302 tamāha rājan charmiṣṭhāmādhāstalpe na karhicit
09180311 vilokyauśanasīṁ rājañ charmiṣṭhā suprajāṁ kvacit
09180312 tameva vavre rahasi sakhyāḥ patimṛtau satī
09180321 rājaputryārthito 'patye dharmaṁ cāvekṣya dharmavit
09180322 smaran chukravacaḥ kāle diṣṭamevābhyapadyata
09180331 yaduṁ ca turvasuṁ caiva devayānī vyajāyata
09180332 druhyuṁ cānuṁ ca pūruṁ ca śarmiṣṭhā vārṣaparvaṇī
09180341 garbhasambhavamāsuryā bharturvijñāya māninī
09180342 devayānī piturgehaṁ yayau krodhavimūrchitā
09180351 priyāmanugataḥ kāmī vacobhirupamantrayan
09180352 na prasādayituṁ śeke pādasaṁvāhanādibhiḥ
09180361 śukrastamāha kupitaḥ strīkāmānṛtapūruṣa
09180362 tvāṁ jarā viśatāṁ manda virūpakaraṇī nṛṇām
09180370 śrīyayātiruvāca
09180371 atṛpto 'smyadya kāmānāṁ brahman duhitari sma te
09180372 vyatyasyatāṁ yathākāmaṁ vayasā yo 'bhidhāsyati
09180381 iti labdhavyavasthānaḥ putraṁ jyeṣṭhamavocata
09180382 yado tāta pratīcchemāṁ jarāṁ dehi nijaṁ vayaḥ
09180391 mātāmahakṛtāṁ vatsa na tṛpto viṣayeṣv aham
09180392 vayasā bhavadīyena raṁsye katipayāḥ samāḥ
09180400 śrīyaduruvāca
09180401 notsahe jarasā sthātumantarā prāptayā tava
09180402 aviditvā sukhaṁ grāmyaṁ vaitṛṣṇyaṁ naiti pūruṣaḥ
09180411 turvasuścoditaḥ pitrā druhyuścānuśca bhārata
09180412 pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ
09180421 apṛcchat tanayaṁ pūruṁ vayasonaṁ guṇādhikam
09180422 na tvamagrajavadvatsa māṁ pratyākhyātumarhasi
09180430 śrīpūruruvāca
09180431 ko nu loke manuṣyendra piturātmakṛtaḥ pumān
09180432 pratikartuṁ kṣamo yasya prasādādvindate param
09180441 uttamaścintitaṁ kuryāt proktakārī tu madhyamaḥ
09180442 adhamo 'śraddhayā kuryādakartoccaritaṁ pituḥ
09180451 iti pramuditaḥ pūruḥ pratyagṛhṇāj jarāṁ pituḥ
09180452 so 'pi tadvayasā kāmān yathāvaj jujuṣe nṛpa
09180461 saptadvīpapatiḥ saṁyak pitṛvat pālayan prajāḥ
09180462 yathopajoṣaṁ viṣayāñ jujuṣe 'vyāhatendriyaḥ
09180471 devayānyapyanudinaṁ manovāgdehavastubhiḥ
09180472 preyasaḥ paramāṁ prītimuvāha preyasī rahaḥ
09180481 ayajadyajñapuruṣaṁ kratubhirbhūridakṣiṇaiḥ
09180482 sarvadevamayaṁ devaṁ sarvavedamayaṁ harim
09180491 yasminnidaṁ viracitaṁ vyomnīva jaladāvaliḥ
09180492 nāneva bhāti nābhāti svapnamāyāmanorathaḥ
09180501 tameva hṛdi vinyasya vāsudevaṁ guhāśayam
09180502 nārāyaṇamaṇīyāṁsaṁ nirāśīrayajat prabhum
09180511 evaṁ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham
09180512 vidadhāno 'pi nātṛpyat sārvabhaumaḥ kadindriyaiḥ
09190010 śrīśuka uvāca
09190011 sa itthamācaran kāmān straiṇo 'pahnavamātmanaḥ
09190012 buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata
09190021 śṛṇu bhārgavyamūṁ gāthāṁ madvidhācaritāṁ bhuvi
09190022 dhīrā yasyānuśocanti vane grāmanivāsinaḥ
09190031 basta eko vane kaścidvicinvan priyamātmanaḥ
09190032 dadarśa kūpe patitāṁ svakarmavaśagāmajām
09190041 tasyā uddharaṇopāyaṁ bastaḥ kāmī vicintayan
09190042 vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī
09190051 sottīrya kūpāt suśroṇī tameva cakame kila
09190052 tayā vṛtaṁ samudvīkṣya bahvyo 'jāḥ kāntakāminīḥ
09190061 pīvānaṁ śmaśrulaṁ preṣṭhaṁ mīḍhvāṁsaṁ yābhakovidam
09190062 sa eko 'javṛṣastāsāṁ bahvīnāṁ rativardhanaḥ
09190063 reme kāmagrahagrasta ātmānaṁ nāvabudhyata
09190071 tameva preṣṭhatamayā ramamāṇamajānyayā
09190072 vilokya kūpasaṁvignā nāmṛṣyadbastakarma tat
09190081 taṁ durhṛdaṁ suhṛdrūpaṁ kāminaṁ kṣaṇasauhṛdam
09190082 indriyārāmamutsṛjya svāminaṁ duḥkhitā yayau
09190091 so 'pi cānugataḥ straiṇaḥ kṛpaṇastāṁ prasāditum
09190092 kurvanniḍaviḍākāraṁ nāśaknot pathi sandhitum
09190101 tasya tatra dvijaḥ kaścidajāsvāmyacchinadruṣā
09190102 lambantaṁ vṛṣaṇaṁ bhūyaḥ sandadhe 'rthāya yogavit
09190111 sambaddhavṛṣaṇaḥ so 'pi hyajayā kūpalabdhayā
09190112 kālaṁ bahutithaṁ bhadre kāmairnādyāpi tuṣyati
09190121 tathāhaṁ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ
09190122 ātmānaṁ nābhijānāmi mohitastava māyayā
09190131 yat pṛthivyāṁ vrīhiyavaṁ hiraṇyaṁ paśavaḥ striyaḥ
09190132 na duhyanti manaḥprītiṁ puṁsaḥ kāmahatasya te
09190141 na jātu kāmaḥ kāmānāmupabhogena śāṁyati
09190142 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
09190151 yadā na kurute bhāvaṁ sarvabhūteṣv amaṅgalam
09190152 samadṛṣṭestadā puṁsaḥ sarvāḥ sukhamayā diśaḥ
09190161 yā dustyajā durmatibhirjīryato yā na jīryate
09190162 tāṁ tṛṣṇāṁ duḥkhanivahāṁ śarmakāmo drutaṁ tyajet
09190171 mātrā svasrā duhitrā vā nāviviktāsano bhavet
09190172 balavān indriyagrāmo vidvāṁsamapi karṣati
09190181 pūrṇaṁ varṣasahasraṁ me viṣayān sevato 'sakṛt
09190182 tathāpi cānusavanaṁ tṛṣṇā teṣūpajāyate
09190191 tasmādetāmahaṁ tyaktvā brahmaṇyadhyāya mānasam
09190192 nirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha
09190201 dṛṣṭaṁ śrutamasadbuddhvā nānudhyāyen na sandiśet
09190202 saṁsṛtiṁ cātmanāśaṁ ca tatra vidvān sa ātmadṛk
09190211 ityuktvā nāhuṣo jāyāṁ tadīyaṁ pūrave vayaḥ
09190212 dattvā svajarasaṁ tasmādādade vigataspṛhaḥ
09190221 diśi dakṣiṇapūrvasyāṁ druhyuṁ dakṣiṇato yadum
09190222 pratīcyāṁ turvasuṁ cakra udīcyāmanumīśvaram
09190231 bhūmaṇḍalasya sarvasya pūrumarhattamaṁ viśām
09190232 abhiṣicyāgrajāṁstasya vaśe sthāpya vanaṁ yayau
09190241 āsevitaṁ varṣapūgān ṣaḍvargaṁ viṣayeṣu saḥ
09190242 kṣaṇena mumuce nīḍaṁ jātapakṣa iva dvijaḥ
09190251 sa tatra nirmuktasamastasaṅga ātmānubhūtyā vidhutatriliṅgaḥ
09190252 pare 'male brahmaṇi vāsudeve lebhe gatiṁ bhāgavatīṁ pratītaḥ
09190261 śrutvā gāthāṁ devayānī mene prastobhamātmanaḥ
09190262 strīpuṁsoḥ snehavaiklavyāt parihāsamiveritam
09190271 sā sannivāsaṁ suhṛdāṁ prapāyāmiva gacchatām
09190272 vijñāyeśvaratantrāṇāṁ māyāviracitaṁ prabhoḥ
09190281 sarvatra saṅgamutsṛjya svapnaupamyena bhārgavī
09190282 kṛṣṇe manaḥ samāveśya vyadhunol liṅgamātmanaḥ
09190291 namastubhyaṁ bhagavate vāsudevāya vedhase
09190292 sarvabhūtādhivāsāya śāntāya bṛhate namaḥ
09200010 śrībādarāyaṇiruvāca
09200011 pūrorvaṁśaṁ pravakṣyāmi yatra jāto 'si bhārata
09200012 yatra rājarṣayo vaṁśyā brahmavaṁśyāśca jajñire
09200021 janamejayo hyabhūt pūroḥ pracinvāṁstatsutastataḥ
09200022 pravīro 'tha manusyurvai tasmāc cārupado 'bhavat
09200031 tasya sudyurabhūt putrastasmādbahugavastataḥ
09200032 saṁyātistasyāhaṁyātī raudrāśvastatsutaḥ smṛtaḥ
09200041 ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ
09200042 jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ
09200051 daśaite 'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ
09200052 ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ
09200061 ṛteyo rantināvo 'bhūt trayastasyātmajā nṛpa
09200062 sumatirdhruvo 'pratirathaḥ kaṇvo 'pratirathātmajaḥ
09200071 tasya medhātithistasmāt praskannādyā dvijātayaḥ
09200072 putro 'bhūt sumate rebhirduṣmantastatsuto mataḥ
09200081 duṣmanto mṛgayāṁ yātaḥ kaṇvāśramapadaṁ gataḥ
09200082 tatrāsīnāṁ svaprabhayā maṇḍayantīṁ ramāmiva
09200091 vilokya sadyo mumuhe devamāyāmiva striyam
09200092 babhāṣe tāṁ varārohāṁ bhaṭaiḥ katipayairvṛtaḥ
09200101 taddarśanapramuditaḥ sannivṛttapariśramaḥ
09200102 papraccha kāmasantaptaḥ prahasañ ślakṣṇayā girā
09200111 kā tvaṁ kamalapatrākṣi kasyāsi hṛdayaṅgame
09200112 kiṁ svic cikīrṣitaṁ tatra bhavatyā nirjane vane
09200121 vyaktaṁ rājanyatanayāṁ vedmyahaṁ tvāṁ sumadhyame
09200122 na hi cetaḥ pauravāṇāmadharme ramate kvacit
09200130 śrīśakuntalovāca
09200131 viśvāmitrātmajaivāhaṁ tyaktā menakayā vane
09200132 vedaitadbhagavān kaṇvo vīra kiṁ karavāma te
09200141 āsyatāṁ hyaravindākṣa gṛhyatāmarhaṇaṁ ca naḥ
09200142 bhujyatāṁ santi nīvārā uṣyatāṁ yadi rocate
09200150 śrīduṣmanta uvāca
09200151 upapannamidaṁ subhru jātāyāḥ kuśikānvaye
09200152 svayaṁ hi vṛṇute rājñāṁ kanyakāḥ sadṛśaṁ varam
09200161 omityukte yathādharmamupayeme śakuntalām
09200162 gāndharvavidhinā rājā deśakālavidhānavit
09200171 amoghavīryo rājarṣirmahiṣyāṁ vīryamādadhe
09200172 śvobhūte svapuraṁ yātaḥ kālenāsūta sā sutam
09200181 kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ
09200182 baddhvā mṛgendraṁ tarasā krīḍati sma sa bālakaḥ
09200191 taṁ duratyayavikrāntamādāya pramadottamā
09200192 hareraṁśāṁśasambhūtaṁ bharturantikamāgamat
09200201 yadā na jagṛhe rājā bhāryāputrāv aninditau
09200202 śṛṇvatāṁ sarvabhūtānāṁ khe vāg āhāśarīriṇī
09200211 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
09200212 bharasva putraṁ duṣmanta māvamaṁsthāḥ śakuntalām
09200221 retodhāḥ putro nayati naradeva yamakṣayāt
09200222 tvaṁ cāsya dhātā garbhasya satyamāha śakuntalā
09200231 pitaryuparate so 'pi cakravartī mahāyaśāḥ
09200232 mahimā gīyate tasya hareraṁśabhuvo bhuvi
09200241 cakraṁ dakṣiṇahaste 'sya padmakośo 'sya pādayoḥ
09200242 īje mahābhiṣekeṇa so 'bhiṣikto 'dhirāḍ vibhuḥ
09200251 pañcapañcāśatā medhyairgaṅgāyāmanu vājibhiḥ
09200252 māmateyaṁ purodhāya yamunāmanu ca prabhuḥ
09200261 aṣṭasaptatimedhyāśvān babandha pradadadvasu
09200262 bharatasya hi dauṣmanteragniḥ sācīguṇe citaḥ
09200263 sahasraṁ badvaśo yasmin brāhmaṇā gā vibhejire
09200271 trayastriṁśacchataṁ hyaśvān baddhvā vismāpayan nṛpān
09200272 dauṣmantiratyagān māyāṁ devānāṁ gurumāyayau
09200281 mṛgān chukladataḥ kṛṣṇān hiraṇyena parīvṛtān
09200282 adāt karmaṇi maṣṇāre niyutāni caturdaśa
09200291 bharatasya mahat karma na pūrve nāpare nṛpāḥ
09200292 naivāpurnaiva prāpsyanti bāhubhyāṁ tridivaṁ yathā
09200301 kirātahūṇān yavanān pauṇḍrān kaṅkān khaśān chakān
09200302 abrahmaṇyanṛpāṁścāhan mlecchān digvijaye 'khilān
09200311 jitvā purāsurā devān ye rasaukāṁsi bhejire
09200312 devastriyo rasāṁ nītāḥ prāṇibhiḥ punarāharat
09200321 sarvān kāmān duduhatuḥ prajānāṁ tasya rodasī
09200322 samāstriṇavasāhasrīrdikṣu cakramavartayat
09200331 sa saṁrāḍ lokapālākhyamaiśvaryamadhirāṭ śriyam
09200332 cakraṁ cāskhalitaṁ prāṇān mṛṣetyupararāma ha
09200341 tasyāsan nṛpa vaidarbhyaḥ patnyastisraḥ susammatāḥ
09200342 jaghnustyāgabhayāt putrān nānurūpā itīrite
09200351 tasyaivaṁ vitathe vaṁśe tadarthaṁ yajataḥ sutam
09200352 marutstomena maruto bharadvājamupādaduḥ
09200361 antarvatnyāṁ bhrātṛpatnyāṁ maithunāya bṛhaspatiḥ
09200362 pravṛtto vārito garbhaṁ śaptvā vīryamupāsṛjat
09200371 taṁ tyaktukāmāṁ mamatāṁ bhartustyāgaviśaṅkitām
09200372 nāmanirvācanaṁ tasya ślokamenaṁ surā jaguḥ
09200381 mūḍhe bhara dvājamimaṁ bhara dvājaṁ bṛhaspate
09200382 yātau yaduktvā pitarau bharadvājastatastv ayam
09200391 codyamānā surairevaṁ matvā vitathamātmajam
09200392 vyasṛjan maruto 'bibhran datto 'yaṁ vitathe 'nvaye
09210010 śrīśuka uvāca
09210011 vitathasya sutān manyorbṛhatkṣatro jayastataḥ
09210012 mahāvīryo naro gargaḥ saṅkṛtistu narātmajaḥ
09210021 guruśca rantidevaśca saṅkṛteḥ pāṇḍunandana
09210022 rantidevasya mahimā ihāmutra ca gīyate
09210031 viyadvittasya dadato labdhaṁ labdhaṁ bubhukṣataḥ
09210032 niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ
09210041 vyatīyuraṣṭacatvāriṁśadahānyapibataḥ kila
09210042 ghṛtapāyasasaṁyāvaṁ toyaṁ prātarupasthitam
09210051 kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṁ jātavepathoḥ
09210052 atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat
09210061 tasmai saṁvyabhajat so 'nnamādṛtya śraddhayānvitaḥ
09210062 hariṁ sarvatra sampaśyan sa bhuktvā prayayau dvijaḥ
09210071 athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ
09210072 vibhaktaṁ vyabhajat tasmai vṛṣalāya hariṁ smaran
09210081 yāte śūdre tamanyo 'gādatithiḥ śvabhirāvṛtaḥ
09210082 rājan me dīyatāmannaṁ sagaṇāya bubhukṣate
09210091 sa ādṛtyāvaśiṣṭaṁ yadbahumānapuraskṛtam
09210092 tac ca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ
09210101 pānīyamātramuccheṣaṁ tac caikaparitarpaṇam
09210102 pāsyataḥ pulkaso 'bhyāgādapo dehyaśubhāya me
09210111 tasya tāṁ karuṇāṁ vācaṁ niśamya vipulaśramām
09210112 kṛpayā bhṛśasantapta idamāhāmṛtaṁ vacaḥ
09210121 na kāmaye 'haṁ gatimīśvarāt parām aṣṭarddhiyuktāmapunarbhavaṁ vā
09210122 ārtiṁ prapadye 'khiladehabhājām antaḥsthito yena bhavantyaduḥkhāḥ
09210131 kṣuttṛṭśramo gātraparibhramaśca dainyaṁ klamaḥ śokaviṣādamohāḥ
09210132 sarve nivṛttāḥ kṛpaṇasya jantor jijīviṣorjīvajalārpaṇān me
09210141 iti prabhāṣya pānīyaṁ mriyamāṇaḥ pipāsayā
09210142 pulkasāyādadāddhīro nisargakaruṇo nṛpaḥ
09210151 tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām
09210152 ātmānaṁ darśayāṁ cakrurmāyā viṣṇuvinirmitāḥ
09210161 sa vai tebhyo namaskṛtya niḥsaṅgo vigataspṛhaḥ
09210162 vāsudeve bhagavati bhaktyā cakre manaḥ param
09210171 īśvarālambanaṁ cittaṁ kurvato 'nanyarādhasaḥ
09210172 māyā guṇamayī rājan svapnavat pratyalīyata
09210181 tatprasaṅgānubhāvena rantidevānuvartinaḥ
09210182 abhavan yoginaḥ sarve nārāyaṇaparāyaṇāḥ
09210191 gargāc chinistato gārgyaḥ kṣatrādbrahma hyavartata
09210192 duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ
09210201 puṣkarāruṇirityatra ye brāhmaṇagatiṁ gatāḥ
09210202 bṛhatkṣatrasya putro 'bhūddhastī yaddhastināpuram
09210211 ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ
09210212 ajamīḍhasya vaṁśyāḥ syuḥ priyamedhādayo dvijāḥ
09210221 ajamīḍhādbṛhadiṣustasya putro bṛhaddhanuḥ
09210222 bṛhatkāyastatastasya putra āsīj jayadrathaḥ
09210231 tatsuto viśadastasya syenajit samajāyata
09210232 rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ
09210241 rucirāśvasutaḥ pāraḥ pṛthusenastadātmajaḥ
09210242 pārasya tanayo nīpastasya putraśataṁ tv abhūt
09210251 sa kṛtvyāṁ śukakanyāyāṁ brahmadattamajījanat
09210252 yogī sa gavi bhāryāyāṁ viṣvaksenamadhāt sutam
09210261 jaigīṣavyopadeśena yogatantraṁ cakāra ha
09210262 udaksenastatastasmādbhallāṭo bārhadīṣavāḥ
09210271 yavīnaro dvimīḍhasya kṛtimāṁstatsutaḥ smṛtaḥ
09210272 nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt
09210281 supārśvāt sumatistasya putraḥ sannatimāṁstataḥ
09210282 kṛtī hiraṇyanābhādyo yogaṁ prāpya jagau sma ṣaṭ
09210291 saṁhitāḥ prācyasāmnāṁ vai nīpo hyudgrāyudhastataḥ
09210292 tasya kṣemyaḥ suvīro 'tha suvīrasya ripuñjayaḥ
09210301 tato bahuratho nāma purumīḍho 'prajo 'bhavat
09210302 nalinyāmajamīḍhasya nīlaḥ śāntistu tatsutaḥ
09210311 śānteḥ suśāntistatputraḥ purujo 'rkastato 'bhavat
09210312 bharmyāśvastanayastasya pañcāsan mudgalādayaḥ
09210321 yavīnaro bṛhadviśvaḥ kāmpillaḥ sañjayaḥ sutāḥ
09210322 bharmyāśvaḥ prāha putrā me pañcānāṁ rakṣaṇāya hi
09210331 viṣayāṇāmalamime iti pañcālasaṁjñitāḥ
09210332 mudgalādbrahmanirvṛttaṁ gotraṁ maudgalyasaṁjñitam
09210341 mithunaṁ mudgalādbhārmyāddivodāsaḥ pumān abhūt
09210342 ahalyā kanyakā yasyāṁ śatānandastu gautamāt
09210351 tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ
09210352 śaradvāṁstatsuto yasmādurvaśīdarśanāt kila
09210361 śarastambe 'patadreto mithunaṁ tadabhūc chubham
09210362 taddṛṣṭvā kṛpayāgṛhṇāc chāntanurmṛgayāṁ caran
09210363 kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavat kṛpī
09220010 śrīśuka uvāca
09220011 mitrāyuśca divodāsāc cyavanastatsuto nṛpa
09220012 sudāsaḥ sahadevo 'tha somako jantujanmakṛt
09220021 tasya putraśataṁ teṣāṁ yavīyān pṛṣataḥ sutaḥ
09220022 sa tasmāddrupado jajñe sarvasampatsamanvitaḥ
09220023 drupadāddraupadī tasya dhṛṣṭadyumnādayaḥ sutāḥ
09220031 dhṛṣṭadyumnāddhṛṣṭaketurbhārmyāḥ pāñcālakā ime
09220032 yo 'jamīḍhasuto hyanya ṛkṣaḥ saṁvaraṇastataḥ
09220041 tapatyāṁ sūryakanyāyāṁ kurukṣetrapatiḥ kuruḥ
09220042 parīkṣiḥ sudhanurjahnurniṣadhaśca kuroḥ sutāḥ
09220051 suhotro 'bhūt sudhanuṣaścyavano 'tha tataḥ kṛtī
09220052 vasustasyoparicaro bṛhadrathamukhāstataḥ
09220061 kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ
09220062 bṛhadrathāt kuśāgro 'bhūdṛṣabhastasya tatsutaḥ
09220071 jajñe satyahito 'patyaṁ puṣpavāṁstatsuto jahuḥ
09220072 anyasyāmapi bhāryāyāṁ śakale dve bṛhadrathāt
09220081 ye mātrā bahirutsṛṣṭe jarayā cābhisandhite
09220082 jīva jīveti krīḍantyā jarāsandho 'bhavat sutaḥ
09220091 tataśca sahadevo 'bhūt somāpiryac chrutaśravāḥ
09220092 parīkṣiranapatyo 'bhūt suratho nāma jāhnavaḥ
09220101 tato vidūrathastasmāt sārvabhaumastato 'bhavat
09220102 jayasenastattanayo rādhiko 'to 'yutāyv abhūt
09220111 tataścākrodhanastasmāddevātithiramuṣya ca
09220112 ṛkṣastasya dilīpo 'bhūt pratīpastasya cātmajaḥ
09220121 devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ
09220122 pitṛrājyaṁ parityajya devāpistu vanaṁ gataḥ
09220131 abhavac chāntanū rājā prāṅ mahābhiṣasaṁjñitaḥ
09220132 yaṁ yaṁ karābhyāṁ spṛśati jīrṇaṁ yauvanameti saḥ
09220141 śāntimāpnoti caivāgryāṁ karmaṇā tena śāntanuḥ
09220142 samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ
09220151 śāntanurbrāhmaṇairuktaḥ parivettāyamagrabhuk
09220152 rājyaṁ dehyagrajāyāśu purarāṣṭravivṛddhaye
09220161 evamukto dvijairjyeṣṭhaṁ chandayāmāsa so 'bravīt
09220162 tanmantriprahitairviprairvedādvibhraṁśito girā
09220171 vedavādātivādān vai tadā devo vavarṣa ha
09220172 devāpiryogamāsthāya kalāpagrāmamāśritaḥ
09220181 somavaṁśe kalau naṣṭe kṛtādau sthāpayiṣyati
09220182 bāhlīkāt somadatto 'bhūdbhūrirbhūriśravāstataḥ
09220191 śalaśca śāntanorāsīdgaṅgāyāṁ bhīṣma ātmavān
09220192 sarvadharmavidāṁ śreṣṭho mahābhāgavataḥ kaviḥ
09220201 vīrayūthāgraṇīryena rāmo 'pi yudhi toṣitaḥ
09220202 śāntanordāsakanyāyāṁ jajñe citrāṅgadaḥ sutaḥ
09220211 vicitravīryaścāvarajo nāmnā citrāṅgado hataḥ
09220212 yasyāṁ parāśarāt sākṣādavatīrṇo hareḥ kalā
09220221 vedagupto muniḥ kṛṣṇo yato 'hamidamadhyagām
09220222 hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ
09220231 mahyaṁ putrāya śāntāya paraṁ guhyamidaṁ jagau
09220232 vicitravīryo 'thovāha kāśīrājasute balāt
09220241 svayaṁvarādupānīte ambikāmbālike ubhe
09220242 tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ
09220251 kṣetre 'prajasya vai bhrāturmātrokto bādarāyaṇaḥ
09220252 dhṛtarāṣṭraṁ ca pāṇḍuṁ ca viduraṁ cāpyajījanat
09220261 gāndhāryāṁ dhṛtarāṣṭrasya jajñe putraśataṁ nṛpa
09220262 tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā
09220271 śāpān maithunaruddhasya pāṇḍoḥ kuntyāṁ mahārathāḥ
09220272 jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ
09220281 nakulaḥ sahadevaśca mādryāṁ nāsatyadasrayoḥ
09220282 draupadyāṁ pañca pañcabhyaḥ putrāste pitaro 'bhavan
09220291 yudhiṣṭhirāt prativindhyaḥ śrutaseno vṛkodarāt
09220292 arjunāc chrutakīrtistu śatānīkastu nākuliḥ
09220301 sahadevasuto rājan chrutakarmā tathāpare
09220302 yudhiṣṭhirāt tu pauravyāṁ devako 'tha ghaṭotkacaḥ
09220311 bhīmasenāddhiḍimbāyāṁ kālyāṁ sarvagatastataḥ
09220312 sahadevāt suhotraṁ tu vijayāsūta pārvatī
09220321 kareṇumatyāṁ nakulo naramitraṁ tathārjunaḥ
09220322 irāvantamulupyāṁ vai sutāyāṁ babhruvāhanam
09220323 maṇipurapateḥ so 'pi tatputraḥ putrikāsutaḥ
09220331 tava tātaḥ subhadrāyāmabhimanyurajāyata
09220332 sarvātirathajidvīra uttarāyāṁ tato bhavān
09220341 parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā
09220342 tvaṁ ca kṛṣṇānubhāvena sajīvo mocito 'ntakāt
09220351 taveme tanayāstāta janamejayapūrvakāḥ
09220352 śrutaseno bhīmasena ugrasenaśca vīryavān
09220361 janamejayastvāṁ viditvā takṣakān nidhanaṁ gatam
09220362 sarpān vai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ
09220371 kālaṣeyaṁ purodhāya turaṁ turagamedhaṣāṭ
09220372 samantāt pṛthivīṁ sarvāṁ jitvā yakṣyati cādhvaraiḥ
09220381 tasya putraḥ śatānīko yājñavalkyāt trayīṁ paṭhan
09220382 astrajñānaṁ kriyājñānaṁ śaunakāt parameṣyati
09220391 sahasrānīkastatputrastataścaivāśvamedhajaḥ
09220392 asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ
09220401 gajāhvaye hṛte nadyā kauśāmbyāṁ sādhu vatsyati
09220402 uktastataścitrarathastasmāc chucirathaḥ sutaḥ
09220411 tasmāc ca vṛṣṭimāṁstasya suṣeṇo 'tha mahīpatiḥ
09220412 sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ
09220421 pariplavaḥ sutastasmān medhāvī sunayātmajaḥ
09220422 nṛpañjayastato dūrvastimistasmāj janiṣyati
09220431 timerbṛhadrathastasmāc chatānīkaḥ sudāsajaḥ
09220432 śatānīkāddurdamanastasyāpatyaṁ mahīnaraḥ
09220441 daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ
09220442 brahmakṣatrasya vai yonirvaṁśo devarṣisatkṛtaḥ
09220451 kṣemakaṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau
09220452 atha māgadharājāno bhāvino ye vadāmi te
09220461 bhavitā sahadevasya mārjāriryac chrutaśravāḥ
09220462 tato yutāyustasyāpi niramitro 'tha tatsutaḥ
09220471 sunakṣatraḥ sunakṣatrādbṛhatseno 'tha karmajit
09220472 tataḥ sutañjayādvipraḥ śucistasya bhaviṣyati
09220481 kṣemo 'tha suvratastasmāddharmasūtraḥ samastataḥ
09220482 dyumatseno 'tha sumatiḥ subalo janitā tataḥ
09220491 sunīthaḥ satyajidatha viśvajidyadripuñjayaḥ
09220492 bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram
09230010 śrīśuka uvāca
09230011 anoḥ sabhānaraścakṣuḥ pareṣṇuśca trayaḥ sutāḥ
09230012 sabhānarāt kālanaraḥ sṛñjayastatsutastataḥ
09230021 janamejayastasya putro mahāśālo mahāmanāḥ
09230022 uśīnarastitikṣuśca mahāmanasa ātmajau
09230031 śibirvaraḥ kṛmirdakṣaścatvārośīnarātmajāḥ
09230032 vṛṣādarbhaḥ sudhīraśca madraḥ kekaya ātmavān
09230041 śibeścatvāra evāsaṁstitikṣośca ruṣadrathaḥ
09230042 tato homo 'tha sutapā baliḥ sutapaso 'bhavat
09230051 aṅgavaṅgakaliṅgādyāḥ suhmapuṇḍrauḍrasaṁjñitāḥ
09230052 jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ
09230061 cakruḥ svanāmnā viṣayān ṣaḍ imān prācyakāṁśca te
09230062 khalapāno 'ṅgato jajñe tasmāddivirathastataḥ
09230071 suto dharmaratho yasya jajñe citraratho 'prajāḥ
09230072 romapāda iti khyātastasmai daśarathaḥ sakhā
09230081 śāntāṁ svakanyāṁ prāyacchadṛṣyaśṛṅga uvāha yām
09230082 deve 'varṣati yaṁ rāmā āninyurhariṇīsutam
09230091 nāṭyasaṅgītavāditrairvibhramāliṅganārhaṇaiḥ
09230092 sa tu rājño 'napatyasya nirūpyeṣṭiṁ marutvate
09230101 prajāmadāddaśaratho yena lebhe 'prajāḥ prajāḥ
09230102 caturaṅgo romapādāt pṛthulākṣastu tatsutaḥ
09230111 bṛhadratho bṛhatkarmā bṛhadbhānuśca tatsutāḥ
09230112 ādyādbṛhanmanāstasmāj jayadratha udāhṛtaḥ
09230121 vijayastasya sambhūtyāṁ tato dhṛtirajāyata
09230122 tato dhṛtavratastasya satkarmādhirathastataḥ
09230131 yo 'sau gaṅgātaṭe krīḍan mañjūṣāntargataṁ śiśum
09230132 kuntyāpaviddhaṁ kānīnamanapatyo 'karot sutam
09230141 vṛṣasenaḥ sutastasya karṇasya jagatīpate
09230142 druhyośca tanayo babhruḥ setustasyātmajastataḥ
09230151 ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ
09230152 dhṛtasya durmadastasmāt pracetāḥ prācetasaḥ śatam
09230161 mlecchādhipatayo 'bhūvannudīcīṁ diśamāśritāḥ
09230162 turvasośca suto vahnirvahnerbhargo 'tha bhānumān
09230171 tribhānustatsuto 'syāpi karandhama udāradhīḥ
09230172 marutastatsuto 'putraḥ putraṁ pauravamanvabhūt
09230181 duṣmantaḥ sa punarbheje svavaṁśaṁ rājyakāmukaḥ
09230182 yayāterjyeṣṭhaputrasya yadorvaṁśaṁ nararṣabha
09230191 varṇayāmi mahāpuṇyaṁ sarvapāpaharaṁ nṛṇām
09230192 yadorvaṁśaṁ naraḥ śrutvā sarvapāpaiḥ pramucyate
09230201 yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ
09230202 yadoḥ sahasrajit kroṣṭā nalo ripuriti śrutāḥ
09230211 catvāraḥ sūnavastatra śatajit prathamātmajaḥ
09230212 mahāhayo reṇuhayo haihayaśceti tatsutāḥ
09230221 dharmastu haihayasuto netraḥ kunteḥ pitā tataḥ
09230222 sohañjirabhavat kuntermahiṣmān bhadrasenakaḥ
09230231 durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ
09230232 kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ
09230241 arjunaḥ kṛtavīryasya saptadvīpeśvaro 'bhavat
09230242 dattātreyāddhareraṁśāt prāptayogamahāguṇaḥ
09230251 na nūnaṁ kārtavīryasya gatiṁ yāsyanti pārthivāḥ
09230252 yajñadānatapoyogaiḥ śrutavīryadayādibhiḥ
09230261 pañcāśīti sahasrāṇi hyavyāhatabalaḥ samāḥ
09230262 anaṣṭavittasmaraṇo bubhuje 'kṣayyaṣaḍvasu
09230271 tasya putrasahasreṣu pañcaivorvaritā mṛdhe
09230272 jayadhvajaḥ śūraseno vṛṣabho madhurūrjitaḥ
09230281 jayadhvajāt tālajaṅghastasya putraśataṁ tv abhūt
09230282 kṣatraṁ yat tālajaṅghākhyamaurvatejopasaṁhṛtam
09230291 teṣāṁ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ
09230292 tasya putraśataṁ tv āsīdvṛṣṇijyeṣṭhaṁ yataḥ kulam
09230301 mādhavā vṛṣṇayo rājan yādavāśceti saṁjñitāḥ
09230302 yaduputrasya ca kroṣṭoḥ putro vṛjinavāṁstataḥ
09230311 svāhito 'to viṣadgurvai tasya citrarathastataḥ
09230312 śaśabindurmahāyogī mahābhāgo mahān abhūt
09230321 caturdaśamahāratnaścakravartyaparājitaḥ
09230322 tasya patnīsahasrāṇāṁ daśānāṁ sumahāyaśāḥ
09230331 daśalakṣasahasrāṇi putrāṇāṁ tāsv ajījanat
09230332 teṣāṁ tu ṣaṭ pradhānānāṁ pṛthuśravasa ātmajaḥ
09230341 dharmo nāmośanā tasya hayamedhaśatasya yāṭ
09230342 tatsuto rucakastasya pañcāsannātmajāḥ śṛṇu
09230351 purujidrukmarukmeṣu pṛthujyāmaghasaṁjñitāḥ
09230352 jyāmaghastv aprajo 'pyanyāṁ bhāryāṁ śaibyāpatirbhayāt
09230361 nāvindac chatrubhavanādbhojyāṁ kanyāmahāraṣīt
09230362 rathasthāṁ tāṁ nirīkṣyāha śaibyā patimamarṣitā
09230371 keyaṁ kuhaka matsthānaṁ rathamāropiteti vai
09230372 snuṣā tavetyabhihite smayantī patimabravīt
09230381 ahaṁ bandhyāsapatnī ca snuṣā me yujyate katham
09230382 janayiṣyasi yaṁ rājñi tasyeyamupayujyate
09230391 anvamodanta tadviśve devāḥ pitara eva ca
09230392 śaibyā garbhamadhāt kāle kumāraṁ suṣuve śubham
09230393 sa vidarbha iti prokta upayeme snuṣāṁ satīm
09240010 śrīśuka uvāca
09240011 tasyāṁ vidarbho 'janayat putrau nāmnā kuśakrathau
09240012 tṛtīyaṁ romapādaṁ ca vidarbhakulanandanam
09240021 romapādasuto babhrurbabhroḥ kṛtirajāyata
09240022 uśikastatsutastasmāc cediścaidyādayo nṛpāḥ
09240031 krathasya kuntiḥ putro 'bhūd vṛṣṇistasyātha nirvṛtiḥ
09240032 tato daśārho nāmnābhūt tasya vyomaḥ sutastataḥ
09240041 jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ
09240042 tato navarathaḥ putro jāto daśarathastataḥ
09240051 karambhiḥ śakuneḥ putro devarātastadātmajaḥ
09240052 devakṣatrastatastasya madhuḥ kuruvaśādanuḥ
09240061 puruhotrastv anoḥ putrastasyāyuḥ sātvatastataḥ
09240062 bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho 'ndhakaḥ
09240071 sātvatasya sutāḥ sapta mahābhojaśca māriṣa
09240072 bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca
09240081 ekasyāmātmajāḥ patnyāmanyasyāṁ ca trayaḥ sutāḥ
09240082 śatājic ca sahasrājidayutājiditi prabho
09240091 babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū
09240092 yathaiva śṛṇumo dūrāt sampaśyāmastathāntikāt
09240101 babhruḥ śreṣṭho manuṣyāṇāṁ devairdevāvṛdhaḥ samaḥ
09240102 puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca
09240111 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi
09240112 mahābhojo 'tidharmātmā bhojā āsaṁstadanvaye
09240121 vṛṣṇeḥ sumitraḥ putro 'bhūdyudhājic ca parantapa
09240122 śinistasyānamitraśca nighno 'bhūdanamitrataḥ
09240131 satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau
09240132 anamitrasuto yo 'nyaḥ śinistasya ca satyakaḥ
09240141 yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ
09240142 yugandharo 'namitrasya vṛṣṇiḥ putro 'parastataḥ
09240151 śvaphalkaścitrarathaśca gāndinyāṁ ca śvaphalkataḥ
09240152 akrūrapramukhā āsan putrā dvādaśa viśrutāḥ
09240161 āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ
09240162 dharmavṛddhaḥ sukarmā ca kṣetropekṣo 'rimardanaḥ
09240171 śatrughno gandhamādaśca pratibāhuśca dvādaśa
09240172 teṣāṁ svasā sucārākhyā dvāv akrūrasutāv api
09240181 devavān upadevaśca tathā citrarathātmajāḥ
09240182 pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ
09240191 kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ
09240192 kukurasya suto vahnirvilomā tanayastataḥ
09240201 kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ
09240202 andhakāddundubhistasmādavidyotaḥ punarvasuḥ
09240211 tasyāhukaścāhukī ca kanyā caivāhukātmajau
09240212 devakaścograsenaśca catvāro devakātmajāḥ
09240221 devavān upadevaśca sudevo devavardhanaḥ
09240222 teṣāṁ svasāraḥ saptāsan dhṛtadevādayo nṛpa
09240231 śāntidevopadevā ca śrīdevā devarakṣitā
09240232 sahadevā devakī ca vasudeva uvāha tāḥ
09240241 kaṁsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā
09240242 rāṣṭrapālo 'tha dhṛṣṭiśca tuṣṭimān augrasenayaḥ
09240251 kaṁsā kaṁsavatī kaṅkā śūrabhū rāṣṭrapālikā
09240252 ugrasenaduhitaro vasudevānujastriyaḥ
09240261 śūro vidūrathādāsīdbhajamānastu tatsutaḥ
09240262 śinistasmāt svayaṁ bhojo hṛdikastatsuto mataḥ
09240271 devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ
09240272 devamīḍhasya śūrasya māriṣā nāma patnyabhūt
09240281 tasyāṁ sa janayāmāsa daśa putrān akalmaṣān
09240282 vasudevaṁ devabhāgaṁ devaśravasamānakam
09240291 sṛñjayaṁ śyāmakaṁ kaṅkaṁ śamīkaṁ vatsakaṁ vṛkam
09240292 devadundubhayo nedurānakā yasya janmani
09240301 vasudevaṁ hareḥ sthānaṁ vadantyānakadundubhim
09240302 pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ
09240311 rājādhidevī caiteṣāṁ bhaginyaḥ pañca kanyakāḥ
09240312 kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt
09240321 sāpa durvāsaso vidyāṁ devahūtīṁ pratoṣitāt
09240322 tasyā vīryaparīkṣārthamājuhāva raviṁ śuciḥ
09240331 tadaivopāgataṁ devaṁ vīkṣya vismitamānasā
09240332 pratyayārthaṁ prayuktā me yāhi deva kṣamasva me
09240341 amoghaṁ devasandarśamādadhe tvayi cātmajam
09240342 yoniryathā na duṣyeta kartāhaṁ te sumadhyame
09240351 iti tasyāṁ sa ādhāya garbhaṁ sūryo divaṁ gataḥ
09240352 sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ
09240361 taṁ sātyajan nadītoye kṛcchrāl lokasya bibhyatī
09240362 prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ
09240371 śrutadevāṁ tu kārūṣo vṛddhaśarmā samagrahīt
09240372 yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ
09240381 kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata
09240382 santardanādayastasyāṁ pañcāsan kaikayāḥ sutāḥ
09240391 rājādhidevyāmāvantyau jayaseno 'janiṣṭa ha
09240392 damaghoṣaścedirājaḥ śrutaśravasamagrahīt
09240401 śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ
09240402 devabhāgasya kaṁsāyāṁ citraketubṛhadbalau
09240411 kaṁsavatyāṁ devaśravasaḥ suvīra iṣumāṁstathā
09240412 bakaḥ kaṅkāt tu kaṅkāyāṁ satyajit purujit tathā
09240421 sṛñjayo rāṣṭrapālyāṁ ca vṛṣadurmarṣaṇādikān
09240422 harikeśahiraṇyākṣau śūrabhūmyāṁ ca śyāmakaḥ
09240431 miśrakeśyāmapsarasi vṛkādīn vatsakastathā
09240432 takṣapuṣkaraśālādīn durvākṣyāṁ vṛka ādadhe
09240441 sumitrārjunapālādīn samīkāt tu sudāmanī
09240442 ānakaḥ karṇikāyāṁ vai ṛtadhāmājayāv api
09240451 pauravī rohiṇī bhadrā madirā rocanā ilā
09240452 devakīpramukhāścāsan patnya ānakadundubheḥ
09240461 balaṁ gadaṁ sāraṇaṁ ca durmadaṁ vipulaṁ dhruvam
09240462 vasudevastu rohiṇyāṁ kṛtādīn udapādayat
09240471 subhadro bhadrabāhuśca durmado bhadra eva ca
09240472 pauravyāstanayā hyete bhūtādyā dvādaśābhavan
09240481 nandopanandakṛtaka śūrādyā madirātmajāḥ
09240482 kauśalyā keśinaṁ tv ekamasūta kulanandanam
09240491 rocanāyāmato jātā hastahemāṅgadādayaḥ
09240492 ilāyāmuruvalkādīn yadumukhyān ajījanat
09240501 vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ
09240502 śāntidevātmajā rājan praśamaprasitādayaḥ
09240511 rājanyakalpavarṣādyā upadevāsutā daśa
09240512 vasuhaṁsasuvaṁśādyāḥ śrīdevāyāstu ṣaṭ sutāḥ
09240521 devarakṣitayā labdhā nava cātra gadādayaḥ
09240522 vasudevaḥ sutān aṣṭāv ādadhe sahadevayā
09240531 pravaraśrutamukhyāṁśca sākṣāddharmo vasūn iva
09240532 vasudevastu devakyāmaṣṭa putrān ajījanat
09240541 kīrtimantaṁ suṣeṇaṁ ca bhadrasenamudāradhīḥ
09240542 ṛjuṁ sammardanaṁ bhadraṁ saṅkarṣaṇamahīśvaram
09240551 aṣṭamastu tayorāsīt svayameva hariḥ kila
09240552 subhadrā ca mahābhāgā tava rājan pitāmahī
09240561 yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ
09240562 tadā tu bhagavān īśa ātmānaṁ sṛjate hariḥ
09240571 na hyasya janmano hetuḥ karmaṇo vā mahīpate
09240572 ātmamāyāṁ vineśasya parasya draṣṭurātmanaḥ
09240581 yan māyāceṣṭitaṁ puṁsaḥ sthityutpattyapyayāya hi
09240582 anugrahastannivṛtterātmalābhāya ceṣyate
09240591 akṣauhiṇīnāṁ patibhirasurairnṛpalāñchanaiḥ
09240592 bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ
09240601 karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ
09240602 sahasaṅkarṣaṇaścakre bhagavān madhusūdanaḥ
09240611 kalau janiṣyamāṇānāṁ duḥkhaśokatamonudam
09240612 anugrahāya bhaktānāṁ supuṇyaṁ vyatanodyaśaḥ
09240621 yasmin satkarṇapīyuṣe yaśastīrthavare sakṛt
09240622 śrotrāñjalirupaspṛśya dhunute karmavāsanām
09240631 bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ
09240632 ślāghanīyehitaḥ śaśvat kurusṛñjayapāṇḍubhiḥ
09240641 snigdhasmitekṣitodārairvākyairvikramalīlayā
09240642 nṛlokaṁ ramayāmāsa mūrtyā sarvāṅgaramyayā
09240651 yasyānanaṁ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṁ savilāsahāsam
09240652 nityotsavaṁ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca
09240661 jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūn sutaśatāni kṛtorudāraḥ
09240662 utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṁ prathayan janeṣu
09240671 pṛthvyāḥ sa vai gurubharaṁ kṣapayan kurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ
09240672 dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṁ samagāt svadhāma


contentsb.