Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 8

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



08010010 śrīrājovāca
08010011 svāyambhuvasyeha guro vaṁśo 'yaṁ vistarāc chrutaḥ
08010013 yatra viśvasṛjāṁ sargo manūn anyān vadasva naḥ
08010021 manvantare harerjanma karmāṇi ca mahīyasaḥ
08010023 gṛṇanti kavayo brahmaṁstāni no vada śṛṇvatām
08010031 yadyasminnantare brahman bhagavān viśvabhāvanaḥ
08010033 kṛtavān kurute kartā hy atīte 'nāgate 'dya vā
08010040 śrīṛṣiruvāca
08010041 manavo 'smin vyatītāḥ ṣaṭ kalpe svāyambhuvādayaḥ
08010043 ādyaste kathito yatra devādīnāṁ ca sambhavaḥ
08010051 ākūtyāṁ devahūtyāṁ ca duhitrostasya vai manoḥ
08010053 dharmajñānopadeśārthaṁ bhagavān putratāṁ gataḥ
08010061 kṛtaṁ purā bhagavataḥ kapilasyānuvarṇitam
08010063 ākhyāsye bhagavān yajño yac cakāra kurūdvaha
08010071 viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ
08010073 visṛjya rājyaṁ tapase sabhāryo vanamāviśat
08010081 sunandāyāṁ varṣaśataṁ padaikena bhuvaṁ spṛśan
08010083 tapyamānastapo ghoramidamanvāha bhārata
08010090 śrīmanuruvāca
08010091 yena cetayate viśvaṁ viśvaṁ cetayate na yam
08010093 yo jāgarti śayāne 'smin nāyaṁ taṁ veda veda saḥ
08010101 ātmāvāsyamidaṁ viśvaṁ yat kiñcij jagatyāṁ jagat
08010103 tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam
08010111 yaṁ paśyati na paśyantaṁ cakṣuryasya na riṣyati
08010113 taṁ bhūtanilayaṁ devaṁ suparṇamupadhāvata
08010121 na yasyādyantau madhyaṁ ca svaḥ paro nāntaraṁ bahiḥ
08010123 viśvasyāmūni yadyasmādviśvaṁ ca tadṛtaṁ mahat
08010131 sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṁjyotirajaḥ purāṇaḥ
08010133 dhatte 'sya janmādyajayātmaśaktyā tāṁ vidyayodasya nirīha āste
08010141 athāgre ṛṣayaḥ karmāṇ īhante 'karmahetave
08010143 īhamāno hi puruṣaḥ prāyo 'nīhāṁ prapadyate
08010151 īhate bhagavān īśo na hi tatra visajjate
08010153 ātmalābhena pūrṇārtho nāvasīdanti ye 'nu tam
08010161 tamīhamānaṁ nirahaṅkṛtaṁ budhaṁ nirāśiṣaṁ pūrṇamananyacoditam
08010163 nṝn śikṣayantaṁ nijavartmasaṁsthitaṁ prabhuṁ prapadye 'khiladharmabhāvanam
08010170 śrīśuka uvāca
08010171 iti mantropaniṣadaṁ vyāharantaṁ samāhitam
08010173 dṛṣṭvāsurā yātudhānā jagdhumabhyadravan kṣudhā
08010181 tāṁstathāvasitān vīkṣya yajñaḥ sarvagato hariḥ
08010183 yāmaiḥ parivṛto devairhatvāśāsat triviṣṭapam
08010191 svārociṣo dvitīyastu manuragneḥ suto 'bhavat
08010193 dyumatsuṣeṇarociṣmat pramukhāstasya cātmajāḥ
08010201 tatrendro rocanastvāsīddevāśca tuṣitādayaḥ
08010203 ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ
08010211 ṛṣestu vedaśirasastuṣitā nāma patny abhūt
08010213 tasyāṁ jajñe tato devo vibhurity abhiviśrutaḥ
08010221 aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ
08010223 anvaśikṣan vrataṁ tasya kaumārabrahmacāriṇaḥ
08010231 tṛtīya uttamo nāma priyavratasuto manuḥ
08010233 pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa
08010241 vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ
08010243 satyā vedaśrutā bhadrā devā indrastu satyajit
08010251 dharmasya sūnṛtāyāṁ tu bhagavān puruṣottamaḥ
08010253 satyasena iti khyāto jātaḥ satyavrataiḥ saha
08010261 so 'nṛtavrataduḥśīlān asato yakṣarākṣasān
08010263 bhūtadruho bhūtagaṇāṁścāvadhīt satyajitsakhaḥ
08010271 caturtha uttamabhrātā manurnāmnā ca tāmasaḥ
08010273 pṛthuḥ khyātirnaraḥ keturity ādyā daśa tatsutāḥ
08010281 satyakā harayo vīrā devāstriśikha īśvaraḥ
08010283 jyotirdhāmādayaḥ sapta ṛṣayastāmase 'ntare
08010291 devā vaidhṛtayo nāma vidhṛtestanayā nṛpa
08010293 naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā
08010301 tatrāpi jajñe bhagavān hariṇyāṁ harimedhasaḥ
08010303 haririty āhṛto yena gajendro mocito grahāt
08010310 śrīrājovāca
08010311 bādarāyaṇa etat te śrotumicchāmahe vayam
08010313 hariryathā gajapatiṁ grāhagrastamamūmucat
08010321 tatkathāsu mahat puṇyaṁ dhanyaṁ svastyayanaṁ śubham
08010323 yatra yatrottamaśloko bhagavān gīyate hariḥ
08010330 śrīsūta uvāca
08010331 parīkṣitaivaṁ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ
08010333 uvāca viprāḥ pratinandya pārthivaṁ mudā munīnāṁ sadasi sma śṛṇvatām
08020010 śrīśuka uvāca
08020011 āsīdgirivaro rājaṁstrikūṭa iti viśrutaḥ
08020013 kṣīrodenāvṛtaḥ śrīmān yojanāyutamucchritaḥ
08020021 tāvatā vistṛtaḥ paryak tribhiḥ śṛṅgaiḥ payonidhim
08020023 diśaḥ khaṁ rocayannāste raupyāyasahiraṇmayaiḥ
08020031 anyaiśca kakubhaḥ sarvā ratnadhātuvicitritaiḥ
08020033 nānādrumalatāgulmairnirghoṣairnirjharāmbhasām
08020041 sa cāvanijyamānāṅghriḥ samantāt payaūrmibhiḥ
08020043 karoti śyāmalāṁ bhūmiṁ harinmarakatāśmabhiḥ
08020051 siddhacāraṇagandharvairvidyādharamahoragaiḥ
08020053 kinnarairapsarobhiśca krīḍadbhirjuṣṭakandaraḥ
08020061 yatra saṅgītasannādairnadadguhamamarṣayā
08020063 abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā
08020071 nānāraṇyapaśuvrāta saṅkuladroṇyalaṅkṛtaḥ
08020073 citradrumasurodyāna kalakaṇṭhavihaṅgamaḥ
08020081 saritsarobhiracchodaiḥ pulinairmaṇivālukaiḥ
08020083 devastrīmajjanāmoda saurabhāmbvanilairyutaḥ
08020091 tasya droṇyāṁ bhagavato varuṇasya mahātmanaḥ
08020093 udyānamṛtuman nāma ākrīḍaṁ surayoṣitām
08020101 sarvato 'laṅkṛtaṁ divyairnityapuṣpaphaladrumaiḥ
08020103 mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ
08020111 cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi
08020113 kramukairnārikelaiśca kharjūrairbījapūrakaiḥ
08020121 madhukaiḥ śālatālaiśca tamālairasanārjunaiḥ
08020123 ariṣṭoḍumbaraplakṣairvaṭaiḥ kiṁśukacandanaiḥ
08020131 picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ
08020133 drākṣekṣurambhājambubhirbadaryakṣābhayāmalaiḥ
08020141 bilvaiḥ kapitthairjambīrairvṛto bhallātakādibhiḥ
08020143 tasmin saraḥ suvipulaṁ lasatkāñcanapaṅkajam
08020151 kumudotpalakahlāra śatapatraśriyorjitam
08020153 mattaṣaṭpadanirghuṣṭaṁ śakuntaiśca kalasvanaiḥ
08020161 haṁsakāraṇḍavākīrṇaṁ cakrāhvaiḥ sārasairapi
08020163 jalakukkuṭakoyaṣṭi dātyūhakulakūjitam
08020171 matsyakacchapasañcāra calatpadmarajaḥpayaḥ
08020173 kadambavetasanala nīpavañjulakairvṛtam
08020181 kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅgudaiḥ
08020183 kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ
08020191 mallikāśatapatraiśca mādhavījālakādibhiḥ
08020193 śobhitaṁ tīrajaiścānyairnityartubhiralaṁ drumaiḥ
08020201 tatraikadā tadgirikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran
08020203 sakaṇṭakaṁ kīcakaveṇuvetravad viśālagulmaṁ prarujan vanaspatīn
08020211 yadgandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ
08020213 mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ
08020221 vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca
08020223 anyatra kṣudrā hariṇāḥ śaśādayaś caranty abhītā yadanugraheṇa
08020231 sa gharmataptaḥ karibhiḥ kareṇubhir vṛto madacyutkarabhairanudrutaḥ
08020233 giriṁ garimṇā paritaḥ prakampayan niṣevyamāṇo 'likulairmadāśanaiḥ
08020241 saro 'nilaṁ paṅkajareṇurūṣitaṁ jighran vidūrān madavihvalekṣaṇaḥ
08020243 vṛtaḥ svayūthena tṛṣārditena tat sarovarābhyāsamathāgamaddrutam
08020251 vigāhya tasminnamṛtāmbu nirmalaṁ hemāravindotpalareṇurūṣitam
08020253 papau nikāmaṁ nijapuṣkaroddhṛtam ātmānamadbhiḥ snapayan gataklamaḥ
08020261 sa puṣkareṇoddhṛtaśīkarāmbubhir nipāyayan saṁsnapayan yathā gṛhī
08020263 ghṛṇī kareṇuḥ karabhāṁśca durmado nācaṣṭa kṛcchraṁ kṛpaṇo 'jamāyayā
08020271 taṁ tatra kaścin nṛpa daivacodito grāho balīyāṁścaraṇe ruṣāgrahīt
08020273 yadṛcchayaivaṁ vyasanaṁ gato gajo yathābalaṁ so 'tibalo vicakrame
08020281 tathāturaṁ yūthapatiṁ kareṇavo vikṛṣyamāṇaṁ tarasā balīyasā
08020283 vicukruśurdīnadhiyo 'pare gajāḥ pārṣṇigrahāstārayituṁ na cāśakan
08020291 niyudhyatorevamibhendranakrayor vikarṣatorantarato bahirmithaḥ
08020293 samāḥ sahasraṁ vyagaman mahīpate saprāṇayościtramamaṁsatāmarāḥ
08020301 tato gajendrasya manobalaujasāṁ kālena dīrgheṇa mahān abhūdvyayaḥ
08020303 vikṛṣyamāṇasya jale 'vasīdato viparyayo 'bhūt sakalaṁ jalaukasaḥ
08020311 itthaṁ gajendraḥ sa yadāpa saṅkaṭaṁ prāṇasya dehī vivaśo yadṛcchayā
08020313 apārayannātmavimokṣaṇe ciraṁ dadhyāvimāṁ buddhimathābhyapadyata
08020321 na māmime jñātaya āturaṁ gajāḥ kutaḥ kariṇyaḥ prabhavanti mocitum
08020323 grāheṇa pāśena vidhāturāvṛto 'py ahaṁ ca taṁ yāmi paraṁ parāyaṇam
08020331 yaḥ kaścaneśo balino 'ntakoragāt pracaṇḍavegādabhidhāvato bhṛśam
08020333 bhītaṁ prapannaṁ paripāti yadbhayān mṛtyuḥ pradhāvaty araṇaṁ tamīmahi
08030010 śrībādarāyaṇiruvāca
08030011 evaṁ vyavasito buddhyā samādhāya mano hṛdi
08030013 jajāpa paramaṁ jāpyaṁ prāgjanmany anuśikṣitam
08030030 śrīgajendra uvāca
08030021 oṁ namo bhagavate tasmai yata etac cidātmakam
08030023 puruṣāyādibījāya pareśāyābhidhīmahi
08030031 yasminnidaṁ yataścedaṁ yenedaṁ ya idaṁ svayam
08030033 yo 'smāt parasmāc ca parastaṁ prapadye svayambhuvam
08030041 yaḥ svātmanīdaṁ nijamāyayārpitaṁ kvacidvibhātaṁ kva ca tat tirohitam
08030043 aviddhadṛk sākṣy ubhayaṁ tadīkṣate sa ātmamūlo 'vatu māṁ parātparaḥ
08030051 kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu
08030053 tamastadāsīdgahanaṁ gabhīraṁ yastasya pāre 'bhivirājate vibhuḥ
08030061 na yasya devā ṛṣayaḥ padaṁ vidur jantuḥ punaḥ ko 'rhati gantumīritum
08030063 yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu
08030071 didṛkṣavo yasya padaṁ sumaṅgalaṁ vimuktasaṅgā munayaḥ susādhavaḥ
08030073 caranty alokavratamavraṇaṁ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ
08030081 na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā
08030083 tathāpi lokāpyayasambhavāya yaḥ svamāyayā tāny anukālamṛcchati
08030091 tasmai namaḥ pareśāya brahmaṇe 'nantaśaktaye
08030093 arūpāyorurūpāya nama āścaryakarmaṇe
08030101 nama ātmapradīpāya sākṣiṇe paramātmane
08030103 namo girāṁ vidūrāya manasaścetasāmapi
08030111 sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā
08030113 namaḥ kaivalyanāthāya nirvāṇasukhasaṁvide
08030121 namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe
08030123 nirviśeṣāya sāmyāya namo jñānaghanāya ca
08030131 kṣetrajñāya namastubhyaṁ sarvādhyakṣāya sākṣiṇe
08030133 puruṣāyātmamūlāya mūlaprakṛtaye namaḥ
08030141 sarvendriyaguṇadraṣṭre sarvapratyayahetave
08030143 asatā cchāyayoktāya sadābhāsāya te namaḥ
08030151 namo namaste 'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya
08030153 sarvāgamāmnāyamahārṇavāya namo 'pavargāya parāyaṇāya
08030161 guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya
08030163 naiṣkarmyabhāvena vivarjitāgama svayaṁprakāśāya namas karomi
08030171 mādṛk prapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo 'layāya
08030173 svāṁśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste
08030181 ātmātmajāptagṛhavittajaneṣu saktair duṣprāpaṇāya guṇasaṅgavivarjitāya
08030183 muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya
08030191 yaṁ dharmakāmārthavimuktikāmā bhajanta iṣṭāṁ gatimāpnuvanti
08030193 kiṁ cāśiṣo rāty api dehamavyayaṁ karotu me 'dabhradayo vimokṣaṇam
08030201 ekāntino yasya na kañcanārthaṁ vāñchanti ye vai bhagavatprapannāḥ
08030203 atyadbhutaṁ taccaritaṁ sumaṅgalaṁ gāyanta ānandasamudramagnāḥ
08030211 tamakṣaraṁ brahma paraṁ pareśam avyaktamādhyātmikayogagamyam
08030213 atīndriyaṁ sūkṣmamivātidūram anantamādyaṁ paripūrṇamīḍe
08030221 yasya brahmādayo devā vedā lokāścarācarāḥ
08030223 nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ
08030231 yathārciṣo 'gneḥ saviturgabhastayo niryānti saṁyānty asakṛt svarociṣaḥ
08030233 tathā yato 'yaṁ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ
08030241 sa vai na devāsuramartyatiryaṅ na strī na ṣaṇḍho na pumān na jantuḥ
08030243 nāyaṁ guṇaḥ karma na san na cāsan niṣedhaśeṣo jayatādaśeṣaḥ
08030251 jijīviṣe nāhamihāmuyā kim antarbahiścāvṛtayebhayonyā
08030253 icchāmi kālena na yasya viplavas tasyātmalokāvaraṇasya mokṣam
08030261 so 'haṁ viśvasṛjaṁ viśvamaviśvaṁ viśvavedasam
08030263 viśvātmānamajaṁ brahma praṇato 'smi paraṁ padam
08030271 yogarandhitakarmāṇo hṛdi yogavibhāvite
08030273 yogino yaṁ prapaśyanti yogeśaṁ taṁ nato 'smy aham
08030281 namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya
08030283 prapannapālāya durantaśaktaye kadindriyāṇāmanavāpyavartmane
08030291 nāyaṁ veda svamātmānaṁ yacchaktyāhaṁdhiyā hatam
08030293 taṁ duratyayamāhātmyaṁ bhagavantamito 'smy aham
08030300 śrīśuka uvāca
08030301 evaṁ gajendramupavarṇitanirviśeṣaṁ
08030302 brahmādayo vividhaliṅgabhidābhimānāḥ
08030303 naite yadopasasṛpurnikhilātmakatvāt
08030304 tatrākhilāmaramayo harirāvirāsīt
08030311 taṁ tadvadārtamupalabhya jagannivāsaḥ
08030312 stotraṁ niśamya divijaiḥ saha saṁstuvadbhiḥ
08030313 chandomayena garuḍena samuhyamānaś
08030314 cakrāyudho 'bhyagamadāśu yato gajendraḥ
08030321 so 'ntaḥsarasy urubalena gṛhīta ārto
08030322 dṛṣṭvā garutmati hariṁ kha upāttacakram
08030323 utkṣipya sāmbujakaraṁ giramāha kṛcchrān
08030324 nārāyaṇākhilaguro bhagavan namaste
08030331 taṁ vīkṣya pīḍitamajaḥ sahasāvatīrya
08030332 sagrāhamāśu sarasaḥ kṛpayojjahāra
08030333 grāhādvipāṭitamukhādariṇā gajendraṁ
08030334 saṁpaśyatāṁ hariramūmucaducchriyāṇām
08040010 śrīśuka uvāca
08040011 tadā devarṣigandharvā brahmeśānapurogamāḥ
08040013 mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddhareḥ
08040021 nedurdundubhayo divyā gandharvā nanṛturjaguḥ
08040023 ṛṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam
08040031 yo 'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk
08040033 mukto devalaśāpena hūhūrgandharvasattamaḥ
08040041 praṇamya śirasādhīśamuttamaślokamavyayam
08040043 agāyata yaśodhāma kīrtanyaguṇasatkatham
08040051 so 'nukampita īśena parikramya praṇamya tam
08040053 lokasya paśyato lokaṁ svamagān muktakilbiṣaḥ
08040061 gajendro bhagavatsparśādvimukto 'jñānabandhanāt
08040063 prāpto bhagavato rūpaṁ pītavāsāścaturbhujaḥ
08040071 sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ
08040073 indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ
08040081 sa ekadārādhanakāla ātmavān gṛhītamaunavrata īśvaraṁ harim
08040083 jaṭādharastāpasa āpluto 'cyutaṁ samarcayāmāsa kulācalāśramaḥ
08040091 yadṛcchayā tatra mahāyaśā muniḥ samāgamac chiṣyagaṇaiḥ pariśritaḥ
08040093 taṁ vīkṣya tūṣṇīmakṛtārhaṇādikaṁ rahasy upāsīnamṛṣiścukopa ha
08040101 tasmā imaṁ śāpamadādasādhur ayaṁ durātmākṛtabuddhiradya
08040103 viprāvamantā viśatāṁ tamisraṁ yathā gajaḥ stabdhamatiḥ sa eva
08040110 śrīśuka uvāca
08040111 evaṁ śaptvā gato 'gastyo bhagavān nṛpa sānugaḥ
08040113 indradyumno 'pi rājarṣirdiṣṭaṁ tadupadhārayan
08040121 āpannaḥ kauñjarīṁ yonimātmasmṛtivināśinīm
08040123 haryarcanānubhāvena yadgajatve 'py anusmṛtiḥ
08040131 evaṁ vimokṣya gajayūthapamabjanābhas
08040132 tenāpi pārṣadagatiṁ gamitena yuktaḥ
08040133 gandharvasiddhavibudhairupagīyamāna
08040134 karmādbhutaṁ svabhavanaṁ garuḍāsano 'gāt
08040141 etan mahārāja taverito mayā kṛṣṇānubhāvo gajarājamokṣaṇam
08040143 svargyaṁ yaśasyaṁ kalikalmaṣāpahaṁ duḥsvapnanāśaṁ kuruvarya śṛṇvatām
08040151 yathānukīrtayanty etac chreyaskāmā dvijātayaḥ
08040153 śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye
08040161 idamāha hariḥ prīto gajendraṁ kurusattama
08040163 śṛṇvatāṁ sarvabhūtānāṁ sarvabhūtamayo vibhuḥ
08040170 śrībhagavān uvāca
08040171 ye māṁ tvāṁ ca saraścedaṁ girikandarakānanam
08040173 vetrakīcakaveṇūnāṁ gulmāni surapādapān
08040181 śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca
08040183 kṣīrodaṁ me priyaṁ dhāma śvetadvīpaṁ ca bhāsvaram
08040191 śrīvatsaṁ kaustubhaṁ mālāṁ gadāṁ kaumodakīṁ mama
08040193 sudarśanaṁ pāñcajanyaṁ suparṇaṁ patageśvaram
08040201 śeṣaṁ ca matkalāṁ sūkṣmāṁ śriyaṁ devīṁ madāśrayām
08040203 brahmāṇaṁ nāradamṛṣiṁ bhavaṁ prahrādameva ca
08040211 matsyakūrmavarāhādyairavatāraiḥ kṛtāni me
08040213 karmāṇy anantapuṇyāni sūryaṁ somaṁ hutāśanam
08040221 praṇavaṁ satyamavyaktaṁ goviprān dharmamavyayam
08040223 dākṣāyaṇīrdharmapatnīḥ somakaśyapayorapi
08040231 gaṅgāṁ sarasvatīṁ nandāṁ kālindīṁ sitavāraṇam
08040233 dhruvaṁ brahmaṛṣīn sapta puṇyaślokāṁśca mānavān
08040241 utthāyāpararātrānte prayatāḥ susamāhitāḥ
08040243 smaranti mama rūpāṇi mucyante te 'ṁhaso 'khilāt
08040251 ye māṁ stuvanty anenāṅga pratibudhya niśātyaye
08040253 teṣāṁ prāṇātyaye cāhaṁ dadāmi vipulāṁ gatim
08040260 śrīśuka uvāca
08040261 ity ādiśya hṛṣīkeśaḥ prādhmāya jalajottamam
08040263 harṣayan vibudhānīkamāruroha khagādhipam
08050010 śrīśuka uvāca
08050011 rājannuditametat te hareḥ karmāghanāśanam
08050013 gajendramokṣaṇaṁ puṇyaṁ raivataṁ tvantaraṁ śṛṇu
08050021 pañcamo raivato nāma manustāmasasodaraḥ
08050023 balivindhyādayastasya sutā hārjunapūrvakāḥ
08050031 vibhurindraḥ suragaṇā rājan bhūtarayādayaḥ
08050033 hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ
08050041 patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ
08050043 tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam
08050051 vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ
08050053 ramayā prārthyamānena devyā tatpriyakāmyayā
08050061 tasyānubhāvaḥ kathito guṇāśca paramodayāḥ
08050063 bhaumān reṇūn sa vimame yo viṣṇorvarṇayedguṇān
08050071 ṣaṣṭhaśca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥ
08050073 pūrupūruṣasudyumna pramukhāścākṣuṣātmajāḥ
08050081 indro mantradrumastatra devā āpyādayo gaṇāḥ
08050083 munayastatra vai rājan haviṣmadvīrakādayaḥ
08050091 tatrāpi devasambhūtyāṁ vairājasyābhavat sutaḥ
08050093 ajito nāma bhagavān aṁśena jagataḥ patiḥ
08050101 payodhiṁ yena nirmathya surāṇāṁ sādhitā sudhā
08050103 bhramamāṇo 'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ
08050110 śrīrājovāca
08050111 yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ
08050113 yadarthaṁ vā yataścādriṁ dadhārāmbucarātmanā
08050121 yathāmṛtaṁ suraiḥ prāptaṁ kiṁ cānyadabhavat tataḥ
08050123 etadbhagavataḥ karma vadasva paramādbhutam
08050131 tvayā saṅkathyamānena mahimnā sātvatāṁ pateḥ
08050133 nātitṛpyati me cittaṁ suciraṁ tāpatāpitam
08050140 śrīsūta uvāca
08050141 sampṛṣṭo bhagavān evaṁ dvaipāyanasuto dvijāḥ
08050143 abhinandya harervīryamabhyācaṣṭuṁ pracakrame
08050150 śrīśuka uvāca
08050151 yadā yuddhe 'surairdevā badhyamānāḥ śitāyudhaiḥ
08050153 gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ
08050161 yadā durvāsaḥ śāpena sendrā lokāstrayo nṛpa
08050163 niḥśrīkāścābhavaṁstatra neśurijyādayaḥ kriyāḥ
08050171 niśāmyaitat suragaṇā mahendravaruṇādayaḥ
08050173 nādhyagacchan svayaṁ mantrairmantrayanto viniścitam
08050181 tato brahmasabhāṁ jagmurmerormūrdhani sarvaśaḥ
08050183 sarvaṁ vijñāpayāṁ cakruḥ praṇatāḥ parameṣṭhine
08050191 sa vilokyendravāyvādīn niḥsattvān vigataprabhān
08050193 lokān amaṅgalaprāyān asurān ayathā vibhuḥ
08050201 samāhitena manasā saṁsmaran puruṣaṁ param
08050203 uvācotphullavadano devān sa bhagavān paraḥ
08050211 ahaṁ bhavo yūyamatho 'surādayo manuṣyatiryagdrumagharmajātayaḥ
08050213 yasyāvatārāṁśakalāvisarjitā vrajāma sarve śaraṇaṁ tamavyayam
08050221 na yasya vadhyo na ca rakṣaṇīyo nopekṣaṇīyādaraṇīyapakṣaḥ
08050223 tathāpi sargasthitisaṁyamārthaṁ dhatte rajaḥsattvatamāṁsi kāle
08050231 ayaṁ ca tasya sthitipālanakṣaṇaḥ sattvaṁ juṣāṇasya bhavāya dehinām
08050233 tasmādvrajāmaḥ śaraṇaṁ jagadguruṁ svānāṁ sa no dhāsyati śaṁ surapriyaḥ
08050240 śrīśuka uvāca
08050241 ity ābhāṣya surān vedhāḥ saha devairarindama
08050243 ajitasya padaṁ sākṣāj jagāma tamasaḥ param
08050251 tatrādṛṣṭasvarūpāya śrutapūrvāya vai prabhuḥ
08050253 stutimabrūta daivībhirgīrbhistvavahitendriyaḥ
08050260 śrībrahmovāca
08050261 avikriyaṁ satyamanantamādyaṁ guhāśayaṁ niṣkalamapratarkyam
08050263 mano 'grayānaṁ vacasāniruktaṁ namāmahe devavaraṁ vareṇyam
08050271 vipaścitaṁ prāṇamanodhiyātmanām arthendriyābhāsamanidramavraṇam
08050273 chāyātapau yatra na gṛdhrapakṣau tamakṣaraṁ khaṁ triyugaṁ vrajāmahe
08050281 ajasya cakraṁ tvajayeryamāṇaṁ manomayaṁ pañcadaśāramāśu
08050283 trinābhi vidyuccalamaṣṭanemi yadakṣamāhustamṛtaṁ prapadye
08050291 ya ekavarṇaṁ tamasaḥ paraṁ tad alokamavyaktamanantapāram
08050293 āsāṁ cakāropasuparṇamenam upāsate yogarathena dhīrāḥ
08050301 na yasya kaścātititarti māyāṁ yayā jano muhyati veda nārtham
08050303 taṁ nirjitātmātmaguṇaṁ pareśaṁ namāma bhūteṣu samaṁ carantam
08050311 ime vayaṁ yatpriyayaiva tanvā sattvena sṛṣṭā bahirantarāviḥ
08050313 gatiṁ na sūkṣmāmṛṣayaśca vidmahe kuto 'surādyā itarapradhānāḥ
08050321 pādau mahīyaṁ svakṛtaiva yasya caturvidho yatra hi bhūtasargaḥ
08050323 sa vai mahāpūruṣa ātmatantraḥ prasīdatāṁ brahma mahāvibhūtiḥ
08050331 ambhastu yadreta udāravīryaṁ sidhyanti jīvanty uta vardhamānāḥ
08050333 lokā yato 'thākhilalokapālāḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050341 somaṁ mano yasya samāmananti divaukasāṁ yo balamandha āyuḥ
08050343 īśo nagānāṁ prajanaḥ prajānāṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050351 agnirmukhaṁ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā
08050353 antaḥsamudre 'nupacan svadhātūn prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050361 yaccakṣurāsīt taraṇirdevayānaṁ trayīmayo brahmaṇa eṣa dhiṣṇyam
08050363 dvāraṁ ca mukteramṛtaṁ ca mṛtyuḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050371 prāṇādabhūdyasya carācarāṇāṁ prāṇaḥ saho balamojaśca vāyuḥ
08050373 anvāsma samrājamivānugā vayaṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050381 śrotrāddiśo yasya hṛdaśca khāni prajajñire khaṁ puruṣasya nābhyāḥ
08050383 prāṇendriyātmāsuśarīraketaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050391 balān mahendrastridaśāḥ prasādān manyorgirīśo dhiṣaṇādviriñcaḥ
08050393 khebhyastu chandāṁsy ṛṣayo meḍhrataḥ kaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050401 śrīrvakṣasaḥ pitaraśchāyayāsan dharmaḥ stanāditaraḥ pṛṣṭhato 'bhūt
08050403 dyauryasya śīrṣṇo 'psaraso vihārāt prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050411 vipro mukhādbrahma ca yasya guhyaṁ rājanya āsīdbhujayorbalaṁ ca
08050413 ūrvorviḍ ojo 'ṅghriravedaśūdrau prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050421 lobho 'dharāt prītirupary abhūddyutir nastaḥ paśavyaḥ sparśena kāmaḥ
08050423 bhruvoryamaḥ pakṣmabhavastu kālaḥ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050431 dravyaṁ vayaḥ karma guṇān viśeṣaṁ yadyogamāyāvihitān vadanti
08050433 yaddurvibhāvyaṁ prabudhāpabādhaṁ prasīdatāṁ naḥ sa mahāvibhūtiḥ
08050441 namo 'stu tasmā upaśāntaśaktaye svārājyalābhapratipūritātmane
08050443 guṇeṣu māyāraciteṣu vṛttibhir na sajjamānāya nabhasvadūtaye
08050451 sa tvaṁ no darśayātmānamasmatkaraṇagocaram
08050453 prapannānāṁ didṛkṣūṇāṁ sasmitaṁ te mukhāmbujam
08050461 taistaiḥ svecchābhūtai rūpaiḥ kāle kāle svayaṁ vibho
08050463 karma durviṣahaṁ yan no bhagavāṁstat karoti hi
08050471 kleśabhūryalpasārāṇi karmāṇi viphalāni vā
08050473 dehināṁ viṣayārtānāṁ na tathaivārpitaṁ tvayi
08050481 nāvamaḥ karmakalpo 'pi viphalāyeśvarārpitaḥ
08050483 kalpate puruṣasyaiva sa hy ātmā dayito hitaḥ
08050491 yathā hi skandhaśākhānāṁ tarormūlāvasecanam
08050493 evamārādhanaṁ viṣṇoḥ sarveṣāmātmanaśca hi
08050501 namastubhyamanantāya durvitarkyātmakarmaṇe
08050503 nirguṇāya guṇeśāya sattvasthāya ca sāmpratam
08060010 śrīśuka uvāca
08060011 evaṁ stutaḥ suragaṇairbhagavān harirīśvaraḥ
08060013 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ
08060021 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ
08060023 nāpaśyan khaṁ diśaḥ kṣauṇīmātmānaṁ ca kuto vibhum
08060031 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṁ tanum
08060033 svacchāṁ marakataśyāmāṁ kañjagarbhāruṇekṣaṇām
08060041 taptahemāvadātena lasatkauśeyavāsasā
08060043 prasannacārusarvāṅgīṁ sumukhīṁ sundarabhruvam
08060051 mahāmaṇikirīṭena keyūrābhyāṁ ca bhūṣitām
08060053 karṇābharaṇanirbhāta kapolaśrīmukhāmbujām
08060061 kāñcīkalāpavalaya hāranūpuraśobhitām
08060063 kaustubhābharaṇāṁ lakṣmīṁ bibhratīṁ vanamālinīm
08060071 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām
08060073 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṁ param
08060075 sarvāmaragaṇaiḥ sākaṁ sarvāṅgairavaniṁ gataiḥ
08060080 śrībrahmovāca
08060081 ajātajanmasthitisaṁyamāyā guṇāya nirvāṇasukhārṇavāya
08060083 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste
08060091 rūpaṁ tavaitat puruṣarṣabhejyaṁ śreyo 'rthibhirvaidikatāntrikeṇa
08060093 yogena dhātaḥ saha nastrilokān paśyāmy amuṣminnu ha viśvamūrtau
08060101 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīdidamātmatantre
08060103 tvamādiranto jagato 'sya madhyaṁ ghaṭasya mṛtsneva paraḥ parasmāt
08060111 tvaṁ māyayātmāśrayayā svayedaṁ nirmāya viśvaṁ tadanupraviṣṭaḥ
08060113 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṁ vipaścitaḥ
08060121 yathāgnimedhasy amṛtaṁ ca goṣu bhuvy annamambūdyamane ca vṛttim
08060123 yogairmanuṣyā adhiyanti hi tvāṁ guṇeṣu buddhyā kavayo vadanti
08060131 taṁ tvāṁ vayaṁ nātha samujjihānaṁ sarojanābhāticirepsitārtham
08060133 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ
08060141 sa tvaṁ vidhatsvākhilalokapālā vayaṁ yadarthāstava pādamūlam
08060143 samāgatāste bahirantarātman kiṁ vānyavijñāpyamaśeṣasākṣiṇaḥ
08060151 ahaṁ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste
08060153 kiṁ vā vidāmeśa pṛthagvibhātā vidhatsva śaṁ no dvijadevamantram
08060160 śrīśuka uvāca
08060161 evaṁ viriñcādibhirīḍitastad vijñāya teṣāṁ hṛdayaṁ yathaiva
08060163 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṁvṛtasarvakārakān
08060171 eka eveśvarastasmin surakārye sureśvaraḥ
08060173 vihartukāmastān āha samudronmathanādibhiḥ
08060180 śrībhagavān uvāca
08060181 hanta brahmannaho śambho he devā mama bhāṣitam
08060183 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ
08060191 yāta dānavadaiteyaistāvat sandhirvidhīyatām
08060193 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ
08060201 arayo 'pi hi sandheyāḥ sati kāryārthagaurave
08060203 ahimūṣikavaddevā hy arthasya padavīṁ gataiḥ
08060211 amṛtotpādane yatnaḥ kriyatāmavilambitam
08060213 yasya pītasya vai janturmṛtyugrasto 'maro bhavet
08060221 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ
08060223 manthānaṁ mandaraṁ kṛtvā netraṁ kṛtvā tu vāsukim
08060231 sahāyena mayā devā nirmanthadhvamatandritāḥ
08060233 kleśabhājo bhaviṣyanti daityā yūyaṁ phalagrahāḥ
08060241 yūyaṁ tadanumodadhvaṁ yadicchanty asurāḥ surāḥ
08060243 na saṁrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā
08060251 na bhetavyaṁ kālakūṭādviṣāj jaladhisambhavāt
08060253 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu
08060260 śrīśuka uvāca
08060261 iti devān samādiśya bhagavān puruṣottamaḥ
08060263 teṣāmantardadhe rājan svacchandagatirīśvaraḥ
08060271 atha tasmai bhagavate namaskṛtya pitāmahaḥ
08060273 bhavaśca jagmatuḥ svaṁ svaṁ dhāmopeyurbaliṁ surāḥ
08060281 dṛṣṭvārīn apy asaṁyattān jātakṣobhān svanāyakān
08060283 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit
08060291 te vairocanimāsīnaṁ guptaṁ cāsurayūthapaiḥ
08060293 śriyā paramayā juṣṭaṁ jitāśeṣamupāgaman
08060301 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ
08060303 abhyabhāṣata tat sarvaṁ śikṣitaṁ puruṣottamāt
08060311 tat tvarocata daityasya tatrānye ye 'surādhipāḥ
08060313 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ
08060321 tato devāsurāḥ kṛtvā saṁvidaṁ kṛtasauhṛdāḥ
08060323 udyamaṁ paramaṁ cakruramṛtārthe parantapa
08060331 tataste mandaragirimojasotpāṭya durmadāḥ
08060333 nadanta udadhiṁ ninyuḥ śaktāḥ parighabāhavaḥ
08060341 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ
08060343 apārayantastaṁ voḍhuṁ vivaśā vijahuḥ pathi
08060351 nipatan sa giristatra bahūn amaradānavān
08060353 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ
08060361 tāṁstathā bhagnamanaso bhagnabāhūrukandharān
08060363 vijñāya bhagavāṁstatra babhūva garuḍadhvajaḥ
08060371 giripātaviniṣpiṣṭān vilokyāmaradānavān
08060373 īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā
08060381 giriṁ cāropya garuḍe hastenaikena līlayā
08060383 āruhya prayayāvabdhiṁ surāsuragaṇairvṛtaḥ
08060391 avaropya giriṁ skandhāt suparṇaḥ patatāṁ varaḥ
08060393 yayau jalānta utsṛjya hariṇā sa visarjitaḥ
08070010 śrīśuka uvāca
08070011 te nāgarājamāmantrya phalabhāgena vāsukim
08070013 parivīya girau tasmin netramabdhiṁ mudānvitāḥ
08070021 ārebhire surā yattā amṛtārthe kurūdvaha
08070023 hariḥ purastāj jagṛhe pūrvaṁ devāstato 'bhavan
08080031 tan naicchan daityapatayo mahāpuruṣaceṣṭitam
08080033 na gṛhṇīmo vayaṁ pucchamaheraṅgamamaṅgalam
08070041 svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ
08070043 iti tūṣṇīṁ sthitān daityān vilokya puruṣottamaḥ
08070045 smayamāno visṛjyāgraṁ pucchaṁ jagrāha sāmaraḥ
08070061 kṛtasthānavibhāgāsta evaṁ kaśyapanandanāḥ
08070063 mamanthuḥ paramaṁ yattā amṛtārthaṁ payonidhim
08070071 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat
08070073 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana
08070081 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ
08070083 āsan svapauruṣe naṣṭe daivenātibalīyasā
08070091 vilokya vighneśavidhiṁ tadeśvaro durantavīryo 'vitathābhisandhiḥ
08070093 kṛtvā vapuḥ kacchapamadbhutaṁ mahat praviśya toyaṁ girimujjahāra
08070101 tamutthitaṁ vīkṣya kulācalaṁ punaḥ samudyatā nirmathituṁ surāsurāḥ
08070103 dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān
08070111 surāsurendrairbhujavīryavepitaṁ paribhramantaṁ girimaṅga pṛṣṭhataḥ
08070113 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ
08070121 tathāsurān āviśadāsureṇa rūpeṇa teṣāṁ balavīryamīrayan
08070123 uddīpayan devagaṇāṁśca viṣṇur daivena nāgendramabodharūpaḥ
08070131 upary agendraṁ girirāḍ ivānya ākramya hastena sahasrabāhuḥ
08070133 tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano 'bhivṛṣṭaḥ
08070141 upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ
08070143 mamanthurabdhiṁ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram
08070151 ahīndrasāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso 'surāḥ
08070153 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan
08070161 devāṁśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān
08070163 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ
08070171 mathyamānāt tathā sindhor devāsuravarūthapaiḥ
08070173 yadā sudhā na jāyeta nirmamanthājitaḥ svayam
08070181 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun
08070182 mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ
08070183 jaitrairdorbhirjagadabhayadairdandaśūkaṁ gṛhītvā
08070184 mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ
08070191 nirmathyamānādudadherabhūdviṣaṁ maholbaṇaṁ hālahalāhvamagrataḥ
08070193 sambhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt
08070201 tadugravegaṁ diśi diśy upary adho visarpadutsarpadasahyamaprati
08070203 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṁ sadāśivam
08070211 vilokya taṁ devavaraṁ trilokyā bhavāya devyābhimataṁ munīnām
08070213 āsīnamadrāvapavargahetos tapo juṣāṇaṁ stutibhiḥ praṇemuḥ
08070220 śrīprajāpataya ūcuḥ
08070221 devadeva mahādeva bhūtātman bhūtabhāvana
08070223 trāhi naḥ śaraṇāpannāṁstrailokyadahanādviṣāt
08070231 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ
08070233 taṁ tvāmarcanti kuśalāḥ prapannārtiharaṁ gurum
08070241 guṇamayyā svaśaktyāsya sargasthityapyayān vibho
08070243 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām
08070251 tvaṁ brahma paramaṁ guhyaṁ sadasadbhāvabhāvanam
08070253 nānāśaktibhirābhātastvamātmā jagadīśvaraḥ
08070261 tvaṁ śabdayonirjagadādirātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ
08070263 kālaḥ kratuḥ satyamṛtaṁ ca dharmas tvayy akṣaraṁ yat trivṛdāmananti
08070271 agnirmukhaṁ te 'khiladevatātmā kṣitiṁ vidurlokabhavāṅghripaṅkajam
08070273 kālaṁ gatiṁ te 'khiladevatātmano diśaśca karṇau rasanaṁ jaleśam
08070281 nābhirnabhaste śvasanaṁ nabhasvān sūryaśca cakṣūṁṣi jalaṁ sma retaḥ
08070283 parāvarātmāśrayaṇaṁ tavātmā somo mano dyaurbhagavan śiraste
08070291 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste
08070293 chandāṁsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṁ sarvadharmaḥ
08070301 mukhāni pañcopaniṣadastaveśa yaistriṁśadaṣṭottaramantravargaḥ
08070303 yat tac chivākhyaṁ paramātmatattvaṁ deva svayaṁjyotiravasthitiste
08070311 chāyā tvadharmormiṣu yairvisargo netratrayaṁ sattvarajastamāṁsi
08070313 sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ
08070321 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam
08070323 jyotiḥ paraṁ yatra rajastamaśca sattvaṁ na yadbrahma nirastabhedam
08070331 kāmādhvaratripurakālagarādyaneka
08070332 bhūtadruhaḥ kṣapayataḥ stutaye na tat te
08070333 yastvantakāla idamātmakṛtaṁ svanetra
08070334 vahnisphuliṅgaśikhayā bhasitaṁ na veda
08070341 ye tvātmarāmagurubhirhṛdi cintitāṅghri
08070342 dvandvaṁ carantamumayā tapasābhitaptam
08070343 katthanta ugraparuṣaṁ nirataṁ śmaśāne
08070344 te nūnamūtimavidaṁstava hātalajjāḥ
08070351 tat tasya te sadasatoḥ parataḥ parasya
08070352 nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ
08070353 brahmādayaḥ kimuta saṁstavane vayaṁ tu
08070354 tatsargasargaviṣayā api śaktimātram
08070361 etat paraṁ prapaśyāmo na paraṁ te maheśvara
08070363 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ
08070370 śrīśuka uvāca
08070371 tadvīkṣya vyasanaṁ tāsāṁ kṛpayā bhṛśapīḍitaḥ
08070373 sarvabhūtasuhṛddeva idamāha satīṁ priyām
08070380 śrīśiva uvāca
08070381 aho bata bhavāny etat prajānāṁ paśya vaiśasam
08070383 kṣīrodamathanodbhūtāt kālakūṭādupasthitam
08070391 āsāṁ prāṇaparīpsūnāṁ vidheyamabhayaṁ hi me
08070393 etāvān hi prabhorartho yaddīnaparipālanam
08070401 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ
08070403 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā
08070411 puṁsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ
08070413 prīte harau bhagavati prīye 'haṁ sacarācaraḥ
08070415 tasmādidaṁ garaṁ bhuñje prajānāṁ svastirastu me
08070420 śrīśuka uvāca
08070421 evamāmantrya bhagavān bhavānīṁ viśvabhāvanaḥ
08070423 tadviṣaṁ jagdhumārebhe prabhāvajñānvamodata
08070431 tataḥ karatalīkṛtya vyāpi hālāhalaṁ viṣam
08070433 abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ
08070441 tasyāpi darśayāmāsa svavīryaṁ jalakalmaṣaḥ
08070443 yac cakāra gale nīlaṁ tac ca sādhorvibhūṣaṇam
08070451 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ
08070453 paramārādhanaṁ taddhi puruṣasyākhilātmanaḥ
08070461 niśamya karma tac chambhordevadevasya mīḍhuṣaḥ
08070463 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṁsire
08070471 praskannaṁ pibataḥ pāṇeryat kiñcij jagṛhuḥ sma tat
08070473 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare
08080010 śrīśuka uvāca
08080011 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ
08080013 mamanthustarasā sindhuṁ havirdhānī tato 'bhavat
08080021 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ
08080023 yajñasya devayānasya medhyāya haviṣe nṛpa
08080031 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ
08080033 tasmin baliḥ spṛhāṁ cakre nendra īśvaraśikṣayā
08080041 tata airāvato nāma vāraṇendro vinirgataḥ
08080043 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim
08080051 airāvaṇādayastvaṣṭau diggajā abhavaṁstataḥ
08080053 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa
08080061 kaustubhākhyamabhūdratnaṁ padmarāgo mahodadheḥ
08080063 tasmin maṇau spṛhāṁ cakre vakṣo 'laṅkaraṇe hariḥ
08080071 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam
08080073 pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān
08080081 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ
08080083 ramaṇyaḥ svargiṇāṁ valgu gatilīlāvalokanaiḥ
08080091 tataścāvirabhūt sākṣāc chrī ramā bhagavatparā
08080093 rañjayantī diśaḥ kāntyā vidyut saudāmanī yathā
08080101 tasyāṁ cakruḥ spṛhāṁ sarve sasurāsuramānavāḥ
08080103 rūpaudāryavayovarṇa mahimākṣiptacetasaḥ
08080111 tasyā āsanamāninye mahendro mahadadbhutam
08080113 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṁ śuci
08080121 ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ
08080123 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau
08080131 ṛṣayaḥ kalpayāṁ cakrurābhiṣekaṁ yathāvidhi
08080133 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ
08080141 meghā mṛdaṅgapaṇava murajānakagomukhān
08080143 vyanādayan śaṅkhaveṇu vīṇāstumulaniḥsvanān
08080151 tato 'bhiṣiṣicurdevīṁ śriyaṁ padmakarāṁ satīm
08080153 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ
08080161 samudraḥ pītakauśeya vāsasī samupāharat
08080163 varuṇaḥ srajaṁ vaijayantīṁ madhunā mattaṣaṭpadām
08080171 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ
08080173 hāraṁ sarasvatī padmamajo nāgāśca kuṇḍale
08080181 tataḥ kṛtasvastyayanotpalasrajaṁ nadaddvirephāṁ parigṛhya pāṇinā
08080183 cacāla vaktraṁ sukapolakuṇḍalaṁ savrīḍahāsaṁ dadhatī suśobhanam
08080191 stanadvayaṁ cātikṛśodarī samaṁ nirantaraṁ candanakuṅkumokṣitam
08080193 tatastato nūpuravalgu śiñjitair visarpatī hemalateva sā babhau
08080201 vilokayantī niravadyamātmanaḥ padaṁ dhruvaṁ cāvyabhicārisadguṇam
08080203 gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata
08080211 nūnaṁ tapo yasya na manyunirjayo jñānaṁ kvacit tac ca na saṅgavarjitam
08080213 kaścin mahāṁstasya na kāmanirjayaḥ sa īśvaraḥ kiṁ parato vyapāśrayaḥ
08080221 dharmaḥ kvacit tatra na bhūtasauhṛdaṁ tyāgaḥ kvacit tatra na muktikāraṇam
08080223 vīryaṁ na puṁso 'sty ajaveganiṣkṛtaṁ na hi dvitīyo guṇasaṅgavarjitaḥ
08080231 kvacic cirāyurna hi śīlamaṅgalaṁ kvacit tadapy asti na vedyamāyuṣaḥ
08080233 yatrobhayaṁ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām
08080241 evaṁ vimṛśyāvyabhicārisadguṇair varaṁ nijaikāśrayatayāguṇāśrayam
08080243 vavre varaṁ sarvaguṇairapekṣitaṁ ramā mukundaṁ nirapekṣamīpsitam
08080251 tasyāṁsadeśa uśatīṁ navakañjamālāṁ
08080252 mādyanmadhuvratavarūthagiropaghuṣṭām
08080253 tasthau nidhāya nikaṭe taduraḥ svadhāma
08080254 savrīḍahāsavikasannayanena yātā
08080261 tasyāḥ śriyastrijagato janako jananyā
08080262 vakṣo nivāsamakarot paramaṁ vibhūteḥ
08080263 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena
08080264 yatra sthitaidhayata sādhipatīṁstrilokān
08080271 śaṅkhatūryamṛdaṅgānāṁ vāditrāṇāṁ pṛthuḥ svanaḥ
08080273 devānugānāṁ sastrīṇāṁ nṛtyatāṁ gāyatāmabhūt
08080281 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum
08080283 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ
08080291 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ
08080293 śīlādiguṇasampannā lebhire nirvṛtiṁ parām
08080301 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ
08080303 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ
08080311 athāsīdvāruṇī devī kanyā kamalalocanā
08080313 asurā jagṛhustāṁ vai hareranumatena te
08080321 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ
08080323 udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ
08080331 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ
08080333 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ
08080341 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ
08080343 snigdhakuñcitakeśānta subhagaḥ siṁhavikramaḥ
08080351 amṛtāpūrṇakalasaṁ bibhradvalayabhūṣitaḥ
08080353 sa vai bhagavataḥ sākṣādviṣṇoraṁśāṁśasambhavaḥ
08080361 dhanvantaririti khyāta āyurvedadṛg ijyabhāk
08080363 tamālokyāsurāḥ sarve kalasaṁ cāmṛtābhṛtam
08080371 lipsantaḥ sarvavastūni kalasaṁ tarasāharan
08080373 nīyamāne 'suraistasmin kalase 'mṛtabhājane
08080381 viṣaṇṇamanaso devā hariṁ śaraṇamāyayuḥ
08080383 iti taddainyamālokya bhagavān bhṛtyakāmakṛt
08080385 mā khidyata mitho 'rthaṁ vaḥ sādhayiṣye svamāyayā
08080391 mithaḥ kalirabhūt teṣāṁ tadarthe tarṣacetasām
08080393 ahaṁ pūrvamahaṁ pūrvaṁ na tvaṁ na tvamiti prabho
08080401 devāḥ svaṁ bhāgamarhanti ye tulyāyāsahetavaḥ
08080403 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ
08080411 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ
08080413 durbalāḥ prabalān rājan gṛhītakalasān muhuḥ
08080421 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ
08080423 yoṣidrūpamanirdeśyaṁ dadhāraparamādbhutam
08080431 prekṣaṇīyotpalaśyāmaṁ sarvāvayavasundaram
08080433 samānakarṇābharaṇaṁ sukapolonnasānanam
08080441 navayauvananirvṛtta stanabhārakṛśodaram
08080443 mukhāmodānuraktāli jhaṅkārodvignalocanam
08080451 bibhrat sukeśabhāreṇa mālāmutphullamallikām
08080453 sugrīvakaṇṭhābharaṇaṁ subhujāṅgadabhūṣitam
08080461 virajāmbarasaṁvīta nitambadvīpaśobhayā
08080463 kāñcyā pravilasadvalgu calaccaraṇanūpuram
08080471 savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ
08080473 daityayūthapacetaḥsu kāmamuddīpayan muhuḥ
08090010 śrīśuka uvāca
08090011 te 'nyonyato 'surāḥ pātraṁ harantastyaktasauhṛdāḥ
08090013 kṣipanto dasyudharmāṇa āyāntīṁ dadṛśuḥ striyam
08090021 aho rūpamaho dhāma aho asyā navaṁ vayaḥ
08090023 iti te tāmabhidrutya papracchurjātahṛcchayāḥ
08090031 kā tvaṁ kañjapalāśākṣi kuto vā kiṁ cikīrṣasi
08090033 kasyāsi vada vāmoru mathnatīva manāṁsi naḥ
08090041 na vayaṁ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ
08090043 nāspṛṣṭapūrvāṁ jānīmo lokeśaiśca kuto nṛbhiḥ
08090051 nūnaṁ tvaṁ vidhinā subhrūḥ preṣitāsi śarīriṇām
08090053 sarvendriyamanaḥprītiṁ vidhātuṁ saghṛṇena kim
08090061 sā tvaṁ naḥ spardhamānānāmekavastuni mānini
08090063 jñātīnāṁ baddhavairāṇāṁ śaṁ vidhatsva sumadhyame
08090071 vayaṁ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ
08090073 vibhajasva yathānyāyaṁ naiva bhedo yathā bhavet
08090081 ity upāmantrito daityairmāyāyoṣidvapurhariḥ
08090083 prahasya rucirāpāṅgairnirīkṣannidamabravīt
08090090 śrībhagavān uvāca
08090091 kathaṁ kaśyapadāyādāḥ puṁścalyāṁ mayi saṅgatāḥ
08090093 viśvāsaṁ paṇḍito jātu kāminīṣu na yāti hi
08090101 sālāvṛkāṇāṁ strīṇāṁ ca svairiṇīnāṁ suradviṣaḥ
08090103 sakhyāny āhuranityāni nūtnaṁ nūtnaṁ vicinvatām
08090110 śrīśuka uvāca
08090111 iti te kṣvelitaistasyā āśvastamanaso 'surāḥ
08090113 jahasurbhāvagambhīraṁ daduścāmṛtabhājanam
08090121 tato gṛhītvāmṛtabhājanaṁ harir babhāṣa īṣatsmitaśobhayā girā
08090123 yady abhyupetaṁ kva ca sādhvasādhu vā kṛtaṁ mayā vo vibhaje sudhāmimām
08090131 ity abhivyāhṛtaṁ tasyā ākarṇyāsurapuṅgavāḥ
08090133 apramāṇavidastasyāstat tathety anvamaṁsata
08090141 athopoṣya kṛtasnānā hutvā ca haviṣānalam
08090143 dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ
08090151 yathopajoṣaṁ vāsāṁsi paridhāyāhatāni te
08090153 kuśeṣu prāviśan sarve prāgagreṣvabhibhūṣitāḥ
08090161 prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca
08090163 dhūpāmoditaśālāyāṁjuṣṭāyāṁ mālyadīpakaiḥ
08090171 tasyāṁ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī
08090173 sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa
08090181 tāṁ śrīsakhīṁ kanakakuṇḍalacārukarṇa nāsākapolavadanāṁ paradevatākhyām
08090183 saṁvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalitastanapaṭṭikāntām
08090191 asurāṇāṁ sudhādānaṁ sarpāṇāmiva durnayam
08090193 matvā jātinṛśaṁsānāṁ na tāṁ vyabhajadacyutaḥ
08090201 kalpayitvā pṛthak paṅktīrubhayeṣāṁ jagatpatiḥ
08090203 tāṁścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu
08090211 daityān gṛhītakalaso vañcayannupasañcaraiḥ
08090213 dūrasthān pāyayāmāsajarāmṛtyuharāṁ sudhām
08090221 te pālayantaḥ samayamasurāḥ svakṛtaṁ nṛpa
08090223 tūṣṇīmāsan kṛtasnehāḥ strīvivādajugupsayā
08090231 tasyāṁ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ
08090233 bahumānena cābaddhā nocuḥ kiñcana vipriyam
08090241 devaliṅgapraticchannaḥ svarbhānurdevasaṁsadi
08090243 praviṣṭaḥ somamapibac candrārkābhyāṁ ca sūcitaḥ
08090251 cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ
08090253 haristasya kabandhastu sudhayāplāvito 'patat
08090261 śirastvamaratāṁ nītamajo grahamacīkḷpat
08090263 yastu parvaṇi candrārkāvabhidhāvati vairadhīḥ
08090271 pītaprāye 'mṛte devairbhagavān lokabhāvanaḥ
08090273 paśyatāmasurendrāṇāṁ svaṁ rūpaṁ jagṛhe hariḥ
08090281 evaṁ surāsuragaṇāḥ samadeśakāla
08090282 hetvarthakarmamatayo 'pi phale vikalpāḥ
08090283 tatrāmṛtaṁ suragaṇāḥ phalamañjasāpur
08090284 yatpādapaṅkajarajaḥśrayaṇān na daityāḥ
08090291 yadyujyate 'suvasukarmamanovacobhir
08090292 dehātmajādiṣu nṛbhistadasat pṛthaktvāt
08090293 taireva sadbhavati yat kriyate 'pṛthaktvāt
08090294 sarvasya tadbhavati mūlaniṣecanaṁ yat
08100010 śrīśuka uvāca
08100011 iti dānavadaiteyā nāvindannamṛtaṁ nṛpa
08100013 yuktāḥ karmaṇi yattāśca vāsudevaparāṅmukhāḥ
08100021 sādhayitvāmṛtaṁ rājan pāyayitvā svakān surān
08100023 paśyatāṁ sarvabhūtānāṁ yayau garuḍavāhanaḥ
08100031 sapatnānāṁ parāmṛddhiṁ dṛṣṭvā te ditinandanāḥ
08100033 amṛṣyamāṇā utpeturdevān pratyudyatāyudhāḥ
08100041 tataḥ suragaṇāḥ sarve sudhayā pītayaidhitāḥ
08100043 pratisaṁyuyudhuḥ śastrairnārāyaṇapadāśrayāḥ
08100051 tatra daivāsuro nāma raṇaḥ paramadāruṇaḥ
08100053 rodhasy udanvato rājaṁstumulo romaharṣaṇaḥ
08100061 tatrānyonyaṁ sapatnāste saṁrabdhamanaso raṇe
08100063 samāsādyāsibhirbāṇairnijaghnurvividhāyudhaiḥ
08100071 śaṅkhatūryamṛdaṅgānāṁ bherīḍamariṇāṁ mahān
08100073 hastyaśvarathapattīnāṁ nadatāṁ nisvano 'bhavat
08100081 rathino rathibhistatra pattibhiḥ saha pattayaḥ
08100083 hayā hayairibhāścebhaiḥ samasajjanta saṁyuge
08100091 uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ
08100093 kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ
08100101 gṛdhraiḥ kaṅkairbakairanye śyenabhāsaistimiṅgilaiḥ
08100103 śarabhairmahiṣaiḥ khaḍgairgovṛṣairgavayāruṇaiḥ
08100111 śivābhirākhubhiḥ kecit kṛkalāsaiḥ śaśairnaraiḥ
08100113 bastaireke kṛṣṇasārairhaṁsairanye ca sūkaraiḥ
08100121 anye jalasthalakhagaiḥ sattvairvikṛtavigrahaiḥ
08100123 senayorubhayo rājan viviśuste 'grato 'grataḥ
08100131 citradhvajapaṭai rājannātapatraiḥ sitāmalaiḥ
08100133 mahādhanairvajradaṇḍairvyajanairbārhacāmaraiḥ
08100141 vātoddhūtottaroṣṇīṣairarcirbhirvarmabhūṣaṇaiḥ
08100143 sphuradbhirviśadaiḥ śastraiḥ sutarāṁ sūryaraśmibhiḥ
08100151 devadānavavīrāṇāṁ dhvajinyau pāṇḍunandana
08100153 rejaturvīramālābhiryādasāmiva sāgarau
08100161 vairocano baliḥ saṅkhye so 'surāṇāṁ camūpatiḥ
08100163 yānaṁ vaihāyasaṁ nāma kāmagaṁ mayanirmitam
08100171 sarvasāṅgrāmikopetaṁ sarvāścaryamayaṁ prabho
08100173 apratarkyamanirdeśyaṁ dṛśyamānamadarśanam
08100181 āsthitastadvimānāgryaṁ sarvānīkādhipairvṛtaḥ
08100183 bālavyajanachatrāgryai reje candra ivodaye
08100191 tasyāsan sarvato yānairyūthānāṁ patayo 'surāḥ
08100193 namuciḥ śambaro bāṇo vipracittirayomukhaḥ
08100201 dvimūrdhā kālanābho 'tha prahetirhetirilvalaḥ
08100203 śakunirbhūtasantāpo vajradaṁṣṭro virocanaḥ
08100211 hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ
08100213 tārakaścakradṛk śumbho niśumbho jambha utkalaḥ
08100221 ariṣṭo 'riṣṭanemiśca mayaśca tripurādhipaḥ
08100223 anye paulomakāleyā nivātakavacādayaḥ
08100231 alabdhabhāgāḥ somasya kevalaṁ kleśabhāginaḥ
08100233 sarva ete raṇamukhe bahuśo nirjitāmarāḥ
08100241 siṁhanādān vimuñcantaḥ śaṅkhān dadhmurmahāravān
08100243 dṛṣṭvā sapatnān utsiktān balabhit kupito bhṛśam
08100251 airāvataṁ dikkariṇamārūḍhaḥ śuśubhe svarāṭ
08100253 yathā sravatprasravaṇamudayādrimaharpatiḥ
08100261 tasyāsan sarvato devā nānāvāhadhvajāyudhāḥ
08100263 lokapālāḥ sahagaṇairvāyvagnivaruṇādayaḥ
08100271 te 'nyonyamabhisaṁsṛtya kṣipanto marmabhirmithaḥ
08100273 āhvayanto viśanto 'gre yuyudhurdvandvayodhinaḥ
08100281 yuyodha balirindreṇa tārakeṇa guho 'syata
08100283 varuṇo hetināyudhyan mitro rājan prahetinā
08100291 yamastu kālanābhena viśvakarmā mayena vai
08100293 śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ
08100301 aparājitena namuciraśvinau vṛṣaparvaṇā
08100303 sūryo balisutairdevo bāṇajyeṣṭhaiḥ śatena ca
08100311 rāhuṇā ca tathā somaḥ pulomnā yuyudhe 'nilaḥ
08100313 niśumbhaśumbhayordevī bhadrakālī tarasvinī
08100321 vṛṣākapistu jambhena mahiṣeṇa vibhāvasuḥ
08100323 ilvalaḥ saha vātāpirbrahmaputrairarindama
08100331 kāmadevena durmarṣa utkalo mātṛbhiḥ saha
08100333 bṛhaspatiścośanasā narakeṇa śanaiścaraḥ
08100341 maruto nivātakavacaiḥ kāleyairvasavo 'marāḥ
08100343 viśvedevāstu paulomai rudrāḥ krodhavaśaiḥ saha
08100351 ta evamājāvasurāḥ surendrā dvandvena saṁhatya ca yudhyamānāḥ
08100353 anyonyamāsādya nijaghnurojasā jigīṣavastīkṣṇaśarāsitomaraiḥ
08100361 bhuśuṇḍibhiścakragadarṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi
08100363 nistriṁśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṁsi cicchiduḥ
08100371 gajāsturaṅgāḥ sarathāḥ padātayaḥ sārohavāhā vividhā vikhaṇḍitāḥ
08100373 nikṛttabāhūruśirodharāṅghrayaś chinnadhvajeṣvāsatanutrabhūṣaṇāḥ
08100381 teṣāṁ padāghātarathāṅgacūrṇitād āyodhanādulbaṇa utthitastadā
08100383 reṇurdiśaḥ khaṁ dyumaṇiṁ ca chādayan nyavartatāsṛksrutibhiḥ pariplutāt
08100391 śirobhiruddhūtakirīṭakuṇḍalaiḥ saṁrambhadṛgbhiḥ paridaṣṭadacchadaiḥ
08100393 mahābhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhirbabhau
08100401 kabandhāstatra cotpetuḥ patitasvaśiro 'kṣibhiḥ
08100403 udyatāyudhadordaṇḍairādhāvanto bhaṭān mṛdhe
08100411 balirmahendraṁ daśabhistribhirairāvataṁ śaraiḥ
08100413 caturbhiścaturo vāhān ekenārohamārcchayat
08100421 sa tān āpatataḥ śakrastāvadbhiḥ śīghravikramaḥ
08100423 ciccheda niśitairbhallairasamprāptān hasanniva
08100431 tasya karmottamaṁ vīkṣya durmarṣaḥ śaktimādade
08100433 tāṁ jvalantīṁ maholkābhāṁ hastasthāmacchinaddhariḥ
08100441 tataḥ śūlaṁ tataḥ prāsaṁ tatastomaramṛṣṭayaḥ
08100443 yadyac chastraṁ samādadyāt sarvaṁ tadacchinadvibhuḥ
08100451 sasarjāthāsurīṁ māyāmantardhānagato 'suraḥ
08100453 tataḥ prādurabhūc chailaḥ surānīkopari prabho
08100461 tato nipetustaravo dahyamānā davāgninā
08100463 śilāḥ saṭaṅkaśikharāścūrṇayantyo dviṣadbalam
08100471 mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥ
08100473 siṁhavyāghravarāhāśca mardayanto mahāgajāḥ
08100481 yātudhānyaśca śataśaḥ śūlahastā vivāsasaḥ
08100483 chindhi bhindhīti vādinyastathā rakṣogaṇāḥ prabho
08100491 tato mahāghanā vyomni gambhīraparuṣasvanāḥ
08100493 aṅgārān mumucurvātairāhatāḥ stanayitnavaḥ
08100501 sṛṣṭo daityena sumahān vahniḥ śvasanasārathiḥ
08100503 sāṁvartaka ivātyugro vibudhadhvajinīmadhāk
08100511 tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata
08100513 pracaṇḍavātairuddhūta taraṅgāvartabhīṣaṇaḥ
08100521 evaṁ daityairmahāmāyairalakṣyagatibhī raṇe
08100523 sṛjyamānāsu māyāsu viṣeduḥ surasainikāḥ
08100531 na tatpratividhiṁ yatra vidurindrādayo nṛpa
08100533 dhyātaḥ prādurabhūt tatra bhagavān viśvabhāvanaḥ
08100541 tataḥ suparṇāṁsakṛtāṅghripallavaḥ piśaṅgavāsā navakañjalocanaḥ
08100543 adṛśyatāṣṭāyudhabāhurullasac chrīkaustubhānarghyakirīṭakuṇḍalaḥ
08100551 tasmin praviṣṭe 'surakūṭakarmajā māyā vineśurmahinā mahīyasaḥ
08100553 svapno yathā hi pratibodha āgate harismṛtiḥ sarvavipadvimokṣaṇam
08100561 dṛṣṭvā mṛdhe garuḍavāhamibhārivāha āvidhya śūlamahinodatha kālanemiḥ
08100563 tal līlayā garuḍamūrdhni patadgṛhītvā tenāhanan nṛpa savāhamariṁ tryadhīśaḥ
08100571 mālī sumāly atibalau yudhi petaturyac cakreṇa kṛttaśirasāvatha mālyavāṁstam
08100573 āhatya tigmagadayāhanadaṇḍajendraṁ tāvac chiro 'cchinadarernadato 'riṇādyaḥ
08110010 śrīśuka uvāca
08110011 atho surāḥ pratyupalabdhacetasaḥ parasya puṁsaḥ parayānukampayā
08110013 jaghnurbhṛśaṁ śakrasamīraṇādayas tāṁstān raṇe yairabhisaṁhatāḥ purā
08110021 vairocanāya saṁrabdho bhagavān pākaśāsanaḥ
08110023 udayacchadyadā vajraṁ prajā hā heti cukruśuḥ
08110031 vajrapāṇistamāhedaṁ tiraskṛtya puraḥsthitam
08110033 manasvinaṁ susampannaṁ vicarantaṁ mahāmṛdhe
08110041 naṭavan mūḍha māyābhirmāyeśān no jigīṣasi
08110043 jitvā bālān nibaddhākṣān naṭo harati taddhanam
08110051 ārurukṣanti māyābhirutsisṛpsanti ye divam
08110053 tān dasyūn vidhunomy ajñān pūrvasmāc ca padādadhaḥ
08110061 so 'haṁ durmāyinaste 'dya vajreṇa śataparvaṇā
08110063 śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha
08110070 śrībaliruvāca
08110071 saṅgrāme vartamānānāṁ kālacoditakarmaṇām
08110073 kīrtirjayo 'jayo mṛtyuḥ sarveṣāṁ syuranukramāt
08110081 tadidaṁ kālaraśanaṁ jagat paśyanti sūrayaḥ
08110083 na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ
08110091 na vayaṁ manyamānānāmātmānaṁ tatra sādhanam
08110093 giro vaḥ sādhuśocyānāṁ gṛhṇīmo marmatāḍanāḥ
08110100 śrīśuka uvāca
08110101 ity ākṣipya vibhuṁ vīro nārācairvīramardanaḥ
08110103 ākarṇapūrṇairahanadākṣepairāha taṁ punaḥ
08110111 evaṁ nirākṛto devo vairiṇā tathyavādinā
08110113 nāmṛṣyat tadadhikṣepaṁ totrāhata iva dvipaḥ
08110121 prāharat kuliśaṁ tasmā amoghaṁ paramardanaḥ
08110123 sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ
08110131 sakhāyaṁ patitaṁ dṛṣṭvā jambho balisakhaḥ suhṛt
08110133 abhyayāt sauhṛdaṁ sakhyurhatasyāpi samācaran
08110141 sa siṁhavāha āsādya gadāmudyamya raṁhasā
08110143 jatrāvatāḍayac chakraṁ gajaṁ ca sumahābalaḥ
08110151 gadāprahāravyathito bhṛśaṁ vihvalito gajaḥ
08110153 jānubhyāṁ dharaṇīṁ spṛṣṭvā kaśmalaṁ paramaṁ yayau
08110161 tato ratho mātalinā haribhirdaśaśatairvṛtaḥ
08110163 ānīto dvipamutsṛjya rathamāruruhe vibhuḥ
08110171 tasya tat pūjayan karma yanturdānavasattamaḥ
08110173 śūlena jvalatā taṁ tu smayamāno 'hanan mṛdhe
08110181 sehe rujaṁ sudurmarṣāṁ sattvamālambya mātaliḥ
08110183 indro jambhasya saṅkruddho vajreṇāpāharac chiraḥ
08110191 jambhaṁ śrutvā hataṁ tasya jñātayo nāradādṛṣeḥ
08110193 namuciśca balaḥ pākastatrāpetustvarānvitāḥ
08110201 vacobhiḥ paruṣairindramardayanto 'sya marmasu
08110203 śarairavākiran meghā dhārābhiriva parvatam
08110211 harīn daśaśatāny ājau haryaśvasya balaḥ śaraiḥ
08110213 tāvadbhirardayāmāsa yugapal laghuhastavān
08110221 śatābhyāṁ mātaliṁ pāko rathaṁ sāvayavaṁ pṛthak
08110223 sakṛt sandhānamokṣeṇa tadadbhutamabhūdraṇe
08110231 namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ
08110233 āhatya vyanadat saṅkhye satoya iva toyadaḥ
08110241 sarvataḥ śarakūṭena śakraṁ sarathasārathim
08110243 chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ
08110251 alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ
08110253 anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave
08110261 tatasturāṣāḍ iṣubaddhapañjarād vinirgataḥ sāśvarathadhvajāgraṇīḥ
08110263 babhau diśaḥ khaṁ pṛthivīṁ ca rocayan svatejasā sūrya iva kṣapātyaye
08110271 nirīkṣya pṛtanāṁ devaḥ parairabhyarditāṁ raṇe
08110273 udayacchadripuṁ hantuṁ vajraṁ vajradharo ruṣā
08110281 sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ
08110283 jñātīnāṁ paśyatāṁ rājan jahāra janayan bhayam
08110291 namucistadvadhaṁ dṛṣṭvā śokāmarṣaruṣānvitaḥ
08110293 jighāṁsurindraṁ nṛpate cakāra paramodyamam
08110301 aśmasāramayaṁ śūlaṁ ghaṇṭāvaddhemabhūṣaṇam
08110303 pragṛhyābhyadravat kruddho hato 'sīti vitarjayan
08110305 prāhiṇoddevarājāya ninadan mṛgarāḍ iva
08110311 tadāpatadgaganatale mahājavaṁ vicicchide haririṣubhiḥ sahasradhā
08110313 tamāhanan nṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran
08110321 na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ
08110323 tadadbhutaṁ paramativīryavṛtrabhit tiraskṛto namuciśirodharatvacā
08110331 tasmādindro 'bibhec chatrorvajraḥ pratihato yataḥ
08110333 kimidaṁ daivayogena bhūtaṁ lokavimohanam
08110341 yena me pūrvamadrīṇāṁ pakṣacchedaḥ prajātyaye
08110343 kṛto niviśatāṁ bhāraiḥ patattraiḥ patatāṁ bhuvi
08110351 tapaḥsāramayaṁ tvāṣṭraṁ vṛtro yena vipāṭitaḥ
08110353 anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ
08110361 so 'yaṁ pratihato vajro mayā mukto 'sure 'lpake
08110363 nāhaṁ tadādade daṇḍaṁ brahmatejo 'py akāraṇam
08110371 iti śakraṁ viṣīdantamāha vāg aśarīriṇī
08110373 nāyaṁ śuṣkairatho nārdrairvadhamarhati dānavaḥ
08110381 mayāsmai yadvaro datto mṛtyurnaivārdraśuṣkayoḥ
08110383 ato 'nyaścintanīyaste upāyo maghavan ripoḥ
08110391 tāṁ daivīṁ giramākarṇya maghavān susamāhitaḥ
08110393 dhyāyan phenamathāpaśyadupāyamubhayātmakam
08110401 na śuṣkeṇa na cārdreṇa jahāra namuceḥ śiraḥ
08110403 taṁ tuṣṭuvurmunigaṇā mālyaiścāvākiran vibhum
08110411 gandharvamukhyau jagaturviśvāvasuparāvasū
08110413 devadundubhayo nedurnartakyo nanṛturmudā
08110421 anye 'py evaṁ pratidvandvān vāyvagnivaruṇādayaḥ
08110423 sūdayāmāsurasurān mṛgān kesariṇo yathā
08110431 brahmaṇā preṣito devān devarṣirnārado nṛpa
08110433 vārayāmāsa vibudhān dṛṣṭvā dānavasaṅkṣayam
08110440 śrīnārada uvāca
08110441 bhavadbhiramṛtaṁ prāptaṁ nārāyaṇabhujāśrayaiḥ
08110443 śriyā samedhitāḥ sarva upāramata vigrahāt
08110450 śrīśuka uvāca
08110451 saṁyamya manyusaṁrambhaṁ mānayanto munervacaḥ
08110453 upagīyamānānucarairyayuḥ sarve triviṣṭapam
08110461 ye 'vaśiṣṭā raṇe tasmin nāradānumatena te
08110463 baliṁ vipannamādāya astaṁ girimupāgaman
08110471 tatrāvinaṣṭāvayavān vidyamānaśirodharān
08110473 uśanā jīvayāmāsa saṁjīvanyā svavidyayā
08110481 baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ
08110483 parājito 'pi nākhidyal lokatattvavicakṣaṇaḥ
08120010 śrībādarāyaṇiruvāca
08120011 vṛṣadhvajo niśamyedaṁ yoṣidrūpeṇa dānavān
08120013 mohayitvā suragaṇān hariḥ somamapāyayat
08120021 vṛṣamāruhya giriśaḥ sarvabhūtagaṇairvṛtaḥ
08120023 saha devyā yayau draṣṭuṁ yatrāste madhusūdanaḥ
08120031 sabhājito bhagavatā sādaraṁ somayā bhavaḥ
08120033 sūpaviṣṭa uvācedaṁ pratipūjya smayan harim
08120040 śrīmahādeva uvāca
08120041 devadeva jagadvyāpin jagadīśa jaganmaya
08120043 sarveṣāmapi bhāvānāṁ tvamātmā heturīśvaraḥ
08120051 ādyantāvasya yan madhyamidamanyadahaṁ bahiḥ
08120053 yato 'vyayasya naitāni tat satyaṁ brahma cidbhavān
08120061 tavaiva caraṇāmbhojaṁ śreyaskāmā nirāśiṣaḥ
08120063 visṛjyobhayataḥ saṅgaṁ munayaḥ samupāsate
08120071 tvaṁ brahma pūrṇamamṛtaṁ viguṇaṁ viśokam
08120073 ānandamātramavikāramananyadanyat
08120081 viśvasya heturudayasthitisaṁyamānām
08120083 ātmeśvaraśca tadapekṣatayānapekṣaḥ
08120091 ekastvameva sadasaddvayamadvayaṁ ca
08120093 svarṇaṁ kṛtākṛtamiveha na vastubhedaḥ
08120101 ajñānatastvayi janairvihito vikalpo
08120103 yasmādguṇavyatikaro nirupādhikasya
08120111 tvāṁ brahma kecidavayanty uta dharmameke
08120113 eke paraṁ sadasatoḥ puruṣaṁ pareśam
08120121 anye 'vayanti navaśaktiyutaṁ paraṁ tvāṁ
08120123 kecin mahāpuruṣamavyayamātmatantram
08120131 nāhaṁ parāyurṛṣayo na marīcimukhyā
08120133 jānanti yadviracitaṁ khalu sattvasargāḥ
08120011 yanmāyayā muṣitacetasa īśa daitya
08120011 martyādayaḥ kimuta śaśvadabhadravṛttāḥ
08120011 sa tvaṁ samīhitamadaḥ sthitijanmanāśaṁ
08120011 bhūtehitaṁ ca jagato bhavabandhamokṣau
08120011 vāyuryathā viśati khaṁ ca carācarākhyaṁ
08120011 sarvaṁ tadātmakatayāvagamo 'varuntse
08120011 avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ
08120011 so 'haṁ taddraṣṭumicchāmi yat te yoṣidvapurdhṛtam
08120011 yena sammohitā daityāḥ pāyitāścāmṛtaṁ surāḥ
08120011 taddidṛkṣava āyātāḥ paraṁ kautūhalaṁ hi naḥ
08120140 śrīśuka uvāca
08120141 evamabhyarthito viṣṇurbhagavān śūlapāṇinā
08120143 prahasya bhāvagambhīraṁ giriśaṁ pratyabhāṣata
08120150 śrībhagavān uvāca
08120151 kautūhalāya daityānāṁ yoṣidveṣo mayā dhṛtaḥ
08120153 paśyatā surakāryāṇi gate pīyūṣabhājane
08120161 tat te 'haṁ darśayiṣyāmi didṛkṣoḥ surasattama
08120163 kāmināṁ bahu mantavyaṁ saṅkalpaprabhavodayam
08120170 śrīśuka uvāca
08120171 iti bruvāṇo bhagavāṁstatraivāntaradhīyata
08120173 sarvataścārayaṁścakṣurbhava āste sahomayā
08120181 tato dadarśopavane varastriyaṁ vicitrapuṣpāruṇapallavadrume
08120183 vikrīḍatīṁ kandukalīlayā lasad dukūlaparyastanitambamekhalām
08120191 āvartanodvartanakampitastana prakṛṣṭahārorubharaiḥ pade pade
08120193 prabhajyamānāmiva madhyataścalat padapravālaṁ nayatīṁ tatastataḥ
08120201 dikṣu bhramatkandukacāpalairbhṛśaṁ prodvignatārāyatalolalocanām
08120203 svakarṇavibhrājitakuṇḍalollasat kapolanīlālakamaṇḍitānanām
08120211 ślathaddukūlaṁ kabarīṁ ca vicyutāṁ sannahyatīṁ vāmakareṇa valgunā
08120213 vinighnatīmanyakareṇa kandukaṁ vimohayantīṁ jagadātmamāyayā
08120221 tāṁ vīkṣya deva iti kandukalīlayeṣad vrīḍāsphuṭasmitavisṛṣṭakaṭākṣamuṣṭaḥ
08120223 strīprekṣaṇapratisamīkṣaṇavihvalātmā nātmānamantika umāṁ svagaṇāṁśca veda
08120231 tasyāḥ karāgrāt sa tu kanduko yadā gato vidūraṁ tamanuvrajatstriyāḥ
08120233 vāsaḥ sasūtraṁ laghu māruto 'harad bhavasya devasya kilānupaśyataḥ
08120241 evaṁ tāṁ rucirāpāṅgīṁ darśanīyāṁ manoramām
08120243 dṛṣṭvā tasyāṁ manaścakre viṣajjantyāṁ bhavaḥ kila
08120251 tayāpahṛtavijñānastatkṛtasmaravihvalaḥ
08120253 bhavānyā api paśyantyā gatahrīstatpadaṁ yayau
08120261 sā tamāyāntamālokya vivastrā vrīḍitā bhṛśam
08120263 nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata
08120271 tāmanvagacchadbhagavān bhavaḥ pramuṣitendriyaḥ
08120273 kāmasya ca vaśaṁ nītaḥ kareṇumiva yūthapaḥ
08120281 so 'nuvrajyātivegena gṛhītvānicchatīṁ striyam
08120283 keśabandha upānīya bāhubhyāṁ pariṣasvaje
08120291 sopagūḍhā bhagavatā kariṇā kariṇī yathā
08120293 itastataḥ prasarpantī viprakīrṇaśiroruhā
08120301 ātmānaṁ mocayitvāṅga surarṣabhabhujāntarāt
08120303 prādravat sā pṛthuśroṇī māyā devavinirmitā
08120311 tasyāsau padavīṁ rudro viṣṇoradbhutakarmaṇaḥ
08120313 pratyapadyata kāmena vairiṇeva vinirjitaḥ
08120321 tasyānudhāvato retaścaskandāmogharetasaḥ
08120323 śuṣmiṇo yūthapasyeva vāsitāmanudhāvataḥ
08120331 yatra yatrāpatan mahyāṁ retastasya mahātmanaḥ
08120333 tāni rūpyasya hemnaśca kṣetrāṇy āsan mahīpate
08120341 saritsaraḥsu śaileṣu vaneṣūpavaneṣu ca
08120343 yatra kva cāsannṛṣayastatra sannihito haraḥ
08120351 skanne retasi so 'paśyadātmānaṁ devamāyayā
08120353 jaḍīkṛtaṁ nṛpaśreṣṭha sannyavartata kaśmalāt
08120361 athāvagatamāhātmya ātmano jagadātmanaḥ
08120363 aparijñeyavīryasya na mene tadu hādbhutam
08120371 tamaviklavamavrīḍamālakṣya madhusūdanaḥ
08120373 uvāca paramaprīto bibhrat svāṁ pauruṣīṁ tanum
08120380 śrībhagavān uvāca
08120381 diṣṭyā tvaṁ vibudhaśreṣṭha svāṁ niṣṭhāmātmanā sthitaḥ
08120383 yan me strīrūpayā svairaṁ mohito 'py aṅga māyayā
08120391 ko nu me 'titaren māyāṁ viṣaktastvadṛte pumān
08120393 tāṁstān visṛjatīṁ bhāvān dustarāmakṛtātmabhiḥ
08120401 seyaṁ guṇamayī māyā na tvāmabhibhaviṣyati
08120403 mayā sametā kālena kālarūpeṇa bhāgaśaḥ
08120410 śrīśuka uvāca
08120411 evaṁ bhagavatā rājan śrīvatsāṅkena satkṛtaḥ
08120413 āmantrya taṁ parikramya sagaṇaḥ svālayaṁ yayau
08120421 ātmāṁśabhūtāṁ tāṁ māyāṁ bhavānīṁ bhagavān bhavaḥ
08120423 sammatāmṛṣimukhyānāṁ prītyācaṣṭātha bhārata
08120431 ayi vyapaśyastvamajasya māyāṁ parasya puṁsaḥ paradevatāyāḥ
08120433 ahaṁ kalānāmṛṣabho 'pi muhye yayāvaśo 'nye kimutāsvatantrāḥ
08120441 yaṁ māmapṛcchastvamupetya yogāt samāsahasrānta upārataṁ vai
08120443 sa eṣa sākṣāt puruṣaḥ purāṇo na yatra kālo viśate na vedaḥ
08120450 śrīśuka uvāca
08120451 iti te 'bhihitastāta vikramaḥ śārṅgadhanvanaḥ
08120453 sindhornirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ
08120461 etan muhuḥ kīrtayato 'nuśṛṇvato na riṣyate jātu samudyamaḥ kvacit
08120463 yaduttamaślokaguṇānuvarṇanaṁ samastasaṁsārapariśramāpaham
08120471 asadaviṣayamaṅghriṁ bhāvagamyaṁ prapannān
08120473 amṛtamamaravaryān āśayat sindhumathyam
08120473 kapaṭayuvativeṣo mohayan yaḥ surārīṁs
08120474 tamahamupasṛtānāṁ kāmapūraṁ nato 'smi
08130010 śrīśuka uvāca
08130011 manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ
08130013 saptamo vartamāno yastadapatyāni me śṛṇu
08130021 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca
08130023 nariṣyanto 'tha nābhāgaḥ saptamo diṣṭa ucyate
08130031 tarūṣaśca pṛṣadhraśca daśamo vasumān smṛtaḥ
08130033 manorvaivasvatasyaite daśaputrāḥ parantapa
08130041 ādityā vasavo rudrā viśvedevā marudgaṇāḥ
08130043 aśvināvṛbhavo rājannindrasteṣāṁ purandaraḥ
08130051 kaśyapo 'trirvasiṣṭhaśca viśvāmitro 'tha gautamaḥ
08130053 jamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ
08130061 atrāpi bhagavajjanma kaśyapādaditerabhūt
08130063 ādityānāmavarajo viṣṇurvāmanarūpadhṛk
08130071 saṅkṣepato mayoktāni saptamanvantarāṇi te
08130073 bhaviṣyāṇy atha vakṣyāmi viṣṇoḥ śaktyānvitāni ca
08130081 vivasvataśca dve jāye viśvakarmasute ubhe
08130083 saṁjñā chāyā ca rājendra ye prāg abhihite tava
08130091 tṛtīyāṁ vaḍavāmeke tāsāṁ saṁjñāsutāstrayaḥ
08130093 yamo yamī śrāddhadevaśchāyāyāśca sutān chṛṇu
08130101 sāvarṇistapatī kanyā bhāryā saṁvaraṇasya yā
08130103 śanaiścarastṛtīyo 'bhūdaśvinau vaḍavātmajau
08130111 aṣṭame 'ntara āyāte sāvarṇirbhavitā manuḥ
08130113 nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa
08130121 tatra devāḥ sutapaso virajā amṛtaprabhāḥ
08130123 teṣāṁ virocanasuto balirindro bhaviṣyati
08130131 dattvemāṁ yācamānāya viṣṇave yaḥ padatrayam
08130133 rāddhamindrapadaṁ hitvā tataḥ siddhimavāpsyati
08130141 yo 'sau bhagavatā baddhaḥ prītena sutale punaḥ
08130143 niveśito 'dhike svargādadhunāste svarāḍ iva
08130151 gālavo dīptimān rāmo droṇaputraḥ kṛpastathā
08130153 ṛṣyaśṛṅgaḥ pitāsmākaṁ bhagavān bādarāyaṇaḥ
08130161 ime saptarṣayastatra bhaviṣyanti svayogataḥ
08130163 idānīmāsate rājan sve sva āśramamaṇḍale
08130171 devaguhyāt sarasvatyāṁ sārvabhauma iti prabhuḥ
08130173 sthānaṁ purandarāddhṛtvā balaye dāsyatīśvaraḥ
08130181 navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ
08130183 bhūtaketurdīptaketurity ādyāstatsutā nṛpa
08130191 pārāmarīcigarbhādyā devā indro 'dbhutaḥ smṛtaḥ
08130193 dyutimatpramukhāstatra bhaviṣyanty ṛṣayastataḥ
08130201 āyuṣmato 'mbudhārāyāmṛṣabho bhagavatkalā
08130203 bhavitā yena saṁrāddhāṁ trilokīṁ bhokṣyate 'dbhutaḥ
08130211 daśamo brahmasāvarṇirupaślokasuto manuḥ
08130213 tatsutā bhūriṣeṇādyā haviṣmat pramukhā dvijāḥ
08130221 haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ
08130223 suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ
08130231 viṣvakseno viṣūcyāṁ tu śambhoḥ sakhyaṁ kariṣyati
08130233 jātaḥ svāṁśena bhagavān gṛhe viśvasṛjo vibhuḥ
08130241 manurvai dharmasāvarṇirekādaśama ātmavān
08130243 anāgatāstatsutāśca satyadharmādayo daśa
08130251 vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ
08130253 indraśca vaidhṛtasteṣāmṛṣayaścāruṇādayaḥ
08130261 āryakasya sutastatra dharmaseturiti smṛtaḥ
08130263 vaidhṛtāyāṁ hareraṁśastrilokīṁ dhārayiṣyati
08130271 bhavitā rudrasāvarṇī rājan dvādaśamo manuḥ
08130273 devavān upadevaśca devaśreṣṭhādayaḥ sutāḥ
08130281 ṛtadhāmā ca tatrendro devāśca haritādayaḥ
08130283 ṛṣayaśca tapomūrtistapasvy āgnīdhrakādayaḥ
08130291 svadhāmākhyo hareraṁśaḥ sādhayiṣyati tanmanoḥ
08130293 antaraṁ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ
08130301 manustrayodaśo bhāvyo devasāvarṇirātmavān
08130303 citrasenavicitrādyā devasāvarṇidehajāḥ
08130311 devāḥ sukarmasutrāma saṁjñā indro divaspatiḥ
08130313 nirmokatattvadarśādyā bhaviṣyanty ṛṣayastadā
08130321 devahotrasya tanaya upahartā divaspateḥ
08130323 yogeśvaro hareraṁśo bṛhatyāṁ sambhaviṣyati
08130331 manurvā indrasāvarṇiścaturdaśama eṣyati
08130333 urugambhīrabudhādyā indrasāvarṇivīryajāḥ
08130341 pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati
08130343 agnirbāhuḥ śuciḥ śuddho māgadhādyāstapasvinaḥ
08130351 satrāyaṇasya tanayo bṛhadbhānustadā hariḥ
08130353 vitānāyāṁ mahārāja kriyātantūn vitāyitā
08130361 rājaṁścaturdaśaitāni trikālānugatāni te
08130363 proktāny ebhirmitaḥ kalpo yugasāhasraparyayaḥ
08140010 śrīrājovāca
08140011 manvantareṣu bhagavan yathā manvādayastvime
08140013 yasmin karmaṇi ye yena niyuktāstadvadasva me
08140020 śrīṛṣiruvāca
08140021 manavo manuputrāśca munayaśca mahīpate
08140023 indrāḥ suragaṇāścaiva sarve puruṣaśāsanāḥ
08140031 yajñādayo yāḥ kathitāḥ pauruṣyastanavo nṛpa
08140033 manvādayo jagadyātrāṁ nayanty ābhiḥ pracoditāḥ
08140041 caturyugānte kālena grastān chrutigaṇān yathā
08140043 tapasā ṛṣayo 'paśyan yato dharmaḥ sanātanaḥ
08140051 tato dharmaṁ catuṣpādaṁ manavo hariṇoditāḥ
08140053 yuktāḥ sañcārayanty addhā sve sve kāle mahīṁ nṛpa
08140061 pālayanti prajāpālā yāvadantaṁ vibhāgaśaḥ
08140063 yajñabhāgabhujo devā ye ca tatrānvitāśca taiḥ
08140071 indro bhagavatā dattāṁ trailokyaśriyamūrjitām
08140073 bhuñjānaḥ pāti lokāṁstrīn kāmaṁ loke pravarṣati
08140081 jñānaṁ cānuyugaṁ brūte hariḥ siddhasvarūpadhṛk
08140083 ṛṣirūpadharaḥ karma yogaṁ yogeśarūpadhṛk
08140091 sargaṁ prajeśarūpeṇa dasyūn hanyāt svarāḍvapuḥ
08140093 kālarūpeṇa sarveṣāmabhāvāya pṛthag guṇaḥ
08140101 stūyamāno janairebhirmāyayā nāmarūpayā
08140103 vimohitātmabhirnānā darśanairna ca dṛśyate
08140111 etat kalpavikalpasya pramāṇaṁ parikīrtitam
08140113 yatra manvantarāṇy āhuścaturdaśa purāvidaḥ
08150010 śrīrājovāca
08150011 baleḥ padatrayaṁ bhūmeḥ kasmāddharirayācata
08150013 bhūteśvaraḥ kṛpaṇaval labdhārtho 'pi babandha tam
08150021 etadveditumicchāmo mahat kautūhalaṁ hi naḥ
08150023 yajñeśvarasya pūrṇasya bandhanaṁ cāpy anāgasaḥ
08150030 śrīśuka uvāca
08150031 parājitaśrīrasubhiśca hāpito hīndreṇa rājan bhṛgubhiḥ sa jīvitaḥ
08150033 sarvātmanā tān abhajadbhṛgūn baliḥ śiṣyo mahātmārthanivedanena
08150041 taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayan viśvajitā triṇākam
08150043 jigīṣamāṇaṁ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ
08150051 tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ
08150053 dhvajaśca siṁhena virājamāno hutāśanādāsa havirbhiriṣṭāt
08150061 dhanuśca divyaṁ puraṭopanaddhaṁ tūṇāvariktau kavacaṁ ca divyam
08150063 pitāmahastasya dadau ca mālām amlānapuṣpāṁ jalajaṁ ca śukraḥ
08150071 evaṁ sa viprārjitayodhanārthas taiḥ kalpitasvastyayano 'tha viprān
08150073 pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra
08150081 athāruhya rathaṁ divyaṁ bhṛgudattaṁ mahārathaḥ
08150083 susragdharo 'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ
08150091 hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ
08150093 rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ
08150101 tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ
08150103 pibadbhiriva khaṁ dṛgbhirdahadbhiḥ paridhīn iva
08150111 vṛto vikarṣan mahatīmāsurīṁ dhvajinīṁ vibhuḥ
08150113 yayāvindrapurīṁ svṛddhāṁ kampayanniva rodasī
08150121 ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ
08150123 kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ
08150131 pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ
08150133 haṁsasārasacakrāhva kāraṇḍavakulākulāḥ
08150135 nalinyo yatra krīḍanti pramadāḥ surasevitāḥ
08150141 ākāśagaṅgayā devyā vṛtāṁ parikhabhūtayā
08150143 prākāreṇāgnivarṇena sāṭṭālenonnatena ca
08150151 rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ
08150153 juṣṭāṁ vibhaktaprapathāṁ viśvakarmavinirmitām
08150161 sabhācatvararathyāḍhyāṁ vimānairnyarbudairyutām
08150163 śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ
08150171 yatra nityavayorūpāḥ śyāmā virajavāsasaḥ
08150173 bhrājante rūpavannāryo hy arcirbhiriva vahnayaḥ
08150181 surastrīkeśavibhraṣṭa navasaugandhikasrajām
08150183 yatrāmodamupādāya mārga āvāti mārutaḥ
08150191 hemajālākṣanirgacchad dhūmenāgurugandhinā
08150193 pāṇḍureṇa praticchanna mārge yānti surapriyāḥ
08150201 muktāvitānairmaṇihemaketubhir nānāpatākāvalabhībhirāvṛtām
08150203 śikhaṇḍipārāvatabhṛṅganāditāṁ vaimānikastrīkalagītamaṅgalām
08150211 mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ
08150213 nṛtyaiḥ savādyairupadevagītakair manoramāṁ svaprabhayā jitaprabhām
08150221 yāṁ na vrajanty adharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ
08150223 māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat
08150231 tāṁ devadhānīṁ sa varūthinīpatir bahiḥ samantādrurudhe pṛtanyayā
08150233 ācāryadattaṁ jalajaṁ mahāsvanaṁ dadhmau prayuñjan bhayamindrayoṣitām
08150241 maghavāṁstamabhipretya baleḥ paramamudyamam
08150243 sarvadevagaṇopeto gurumetaduvāca ha
08150251 bhagavannudyamo bhūyān balernaḥ pūrvavairiṇaḥ
08150253 aviṣahyamimaṁ manye kenāsīt tejasorjitaḥ
08150261 nainaṁ kaścit kuto vāpi prativyoḍhumadhīśvaraḥ
08150263 pibanniva mukhenedaṁ lihanniva diśo daśa
08150265 dahanniva diśo dṛgbhiḥ saṁvartāgnirivotthitaḥ
08150271 brūhi kāraṇametasya durdharṣatvasya madripoḥ
08150273 ojaḥ saho balaṁ tejo yata etat samudyamaḥ
08150280 śrīgururuvāca
08150281 jānāmi maghavan chatrorunnaterasya kāraṇam
08150283 śiṣyāyopabhṛtaṁ tejo bhṛgubhirbrahmavādibhiḥ
08150291 ojasvinaṁ baliṁ jetuṁ na samartho 'sti kaścana
08150293 bhavadvidho bhavān vāpi varjayitveśvaraṁ harim
08150301 vijeṣyati na ko 'py enaṁ brahmatejaḥsamedhitam
08150303 nāsya śaktaḥ puraḥ sthātuṁ kṛtāntasya yathā janāḥ
08150311 tasmān nilayamutsṛjya yūyaṁ sarve triviṣṭapam
08150313 yāta kālaṁ pratīkṣanto yataḥ śatrorviparyayaḥ
08150321 eṣa viprabalodarkaḥ sampraty ūrjitavikramaḥ
08150323 teṣāmevāpamānena sānubandho vinaṅkṣyati
08150331 evaṁ sumantritārthāste guruṇārthānudarśinā
08150333 hitvā triviṣṭapaṁ jagmurgīrvāṇāḥ kāmarūpiṇaḥ
08150341 deveṣvatha nilīneṣu balirvairocanaḥ purīm
08150343 devadhānīmadhiṣṭhāya vaśaṁ ninye jagattrayam
08150351 taṁ viśvajayinaṁ śiṣyaṁ bhṛgavaḥ śiṣyavatsalāḥ
08150353 śatena hayamedhānāmanuvratamayājayan
08150361 tatastadanubhāvena bhuvanatrayaviśrutām
08150363 kīrtiṁ dikṣuvitanvānaḥ sa reja uḍurāḍ iva
08150371 bubhuje ca śriyaṁ svṛddhāṁ dvijadevopalambhitām
08150373 kṛtakṛtyamivātmānaṁ manyamāno mahāmanāḥ
08160010 śrīśuka uvāca
08160011 evaṁ putreṣu naṣṭeṣu devamātāditistadā
08160013 hṛte triviṣṭape daityaiḥ paryatapyadanāthavat
08160021 ekadā kaśyapastasyā āśramaṁ bhagavān agāt
08160023 nirutsavaṁ nirānandaṁ samādhervirataścirāt
08160031 sa patnīṁ dīnavadanāṁ kṛtāsanaparigrahaḥ
08160033 sabhājito yathānyāyamidamāha kurūdvaha
08160041 apy abhadraṁ na viprāṇāṁ bhadre loke 'dhunāgatam
08160043 na dharmasya na lokasya mṛtyośchandānuvartinaḥ
08160051 api vākuśalaṁ kiñcidgṛheṣu gṛhamedhini
08160053 dharmasyārthasya kāmasya yatra yogo hy ayoginām
08160061 api vātithayo 'bhyetya kuṭumbāsaktayā tvayā
08160063 gṛhādapūjitā yātāḥ pratyutthānena vā kvacit
08160071 gṛheṣu yeṣvatithayo nārcitāḥ salilairapi
08160073 yadi niryānti te nūnaṁ pherurājagṛhopamāḥ
08160081 apy agnayastu velāyāṁ na hutā haviṣā sati
08160083 tvayodvignadhiyā bhadre proṣite mayi karhicit
08160091 yatpūjayā kāmadughān yāti lokān gṛhānvitaḥ
08160093 brāhmaṇo 'gniśca vai viṣṇoḥ sarvadevātmano mukham
08160101 api sarve kuśalinastava putrā manasvini
08160103 lakṣaye 'svasthamātmānaṁ bhavatyā lakṣaṇairaham
08160110 śrīaditiruvāca
08160111 bhadraṁ dvijagavāṁ brahman dharmasyāsya janasya ca
08160113 trivargasya paraṁ kṣetraṁ gṛhamedhin gṛhā ime
08160121 agnayo 'tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ
08160123 sarvaṁ bhagavato brahmannanudhyānān na riṣyati
08160131 ko nu me bhagavan kāmo na sampadyeta mānasaḥ
08160133 yasyā bhavān prajādhyakṣa evaṁ dharmān prabhāṣate
08160141 tavaiva mārīca manaḥśarīrajāḥ prajā imāḥ sattvarajastamojuṣaḥ
08160143 samo bhavāṁstāsvasurādiṣu prabho tathāpi bhaktaṁ bhajate maheśvaraḥ
08160151 tasmādīśa bhajantyā me śreyaścintaya suvrata
08160153 hṛtaśriyo hṛtasthānān sapatnaiḥ pāhi naḥ prabho
08160161 parairvivāsitā sāhaṁ magnā vyasanasāgare
08160163 aiśvaryaṁ śrīryaśaḥ sthānaṁ hṛtāni prabalairmama
08160171 yathā tāni punaḥ sādho prapadyeran mamātmajāḥ
08160173 tathā vidhehi kalyāṇaṁ dhiyā kalyāṇakṛttama
08160180 śrīśuka uvāca
08160181 evamabhyarthito 'dityā kastāmāha smayanniva
08160183 aho māyābalaṁ viṣṇoḥ snehabaddhamidaṁ jagat
08160191 kva deho bhautiko 'nātmā kva cātmā prakṛteḥ paraḥ
08160193 kasya ke patiputrādyā moha eva hi kāraṇam
08160201 upatiṣṭhasva puruṣaṁ bhagavantaṁ janārdanam
08160203 sarvabhūtaguhāvāsaṁ vāsudevaṁ jagadgurum
08160211 sa vidhāsyati te kāmān harirdīnānukampanaḥ
08160213 amoghā bhagavadbhaktirnetareti matirmama
08160220 śrīaditiruvāca
08160221 kenāhaṁ vidhinā brahmannupasthāsye jagatpatim
08160223 yathā me satyasaṅkalpo vidadhyāt sa manoratham
08160231 ādiśa tvaṁ dvijaśreṣṭha vidhiṁ tadupadhāvanam
08160231 āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ
08160240 śrīkaśyapa uvāca
08160241 etan me bhagavān pṛṣṭaḥ prajākāmasya padmajaḥ
08160243 yadāha te pravakṣyāmi vrataṁ keśavatoṣaṇam
08160251 phālgunasyāmale pakṣe dvādaśāhaṁ payovratam
08160253 arcayedaravindākṣaṁ bhaktyā paramayānvitaḥ
08160261 sinīvālyāṁ mṛdālipya snāyāt kroḍavidīrṇayā
08160263 yadi labhyeta vai srotasy etaṁ mantramudīrayet
08160271 tvaṁ devy ādivarāheṇa rasāyāḥ sthānamicchatā
08160273 uddhṛtāsi namastubhyaṁ pāpmānaṁ me praṇāśaya
08160281 nirvartitātmaniyamo devamarcet samāhitaḥ
08160283 arcāyāṁ sthaṇḍile sūrye jale vahnau gurāvapi
08160291 namastubhyaṁ bhagavate puruṣāya mahīyase
08160293 sarvabhūtanivāsāya vāsudevāya sākṣiṇe
08160301 namo 'vyaktāya sūkṣmāya pradhānapuruṣāya ca
08160303 caturviṁśadguṇajñāya guṇasaṅkhyānahetave
08160311 namo dviśīrṣṇe tripade catuḥśṛṅgāya tantave
08160313 saptahastāya yajñāya trayīvidyātmane namaḥ
08160321 namaḥ śivāya rudrāya namaḥ śaktidharāya ca
08160323 sarvavidyādhipataye bhūtānāṁ pataye namaḥ
08160331 namo hiraṇyagarbhāya prāṇāya jagadātmane
08160333 yogaiśvaryaśarīrāya namaste yogahetave
08160341 namasta ādidevāya sākṣibhūtāya te namaḥ
08160343 nārāyaṇāya ṛṣaye narāya haraye namaḥ
08160351 namo marakataśyāma vapuṣe 'dhigataśriye
08160353 keśavāya namastubhyaṁ namaste pītavāsase
08160361 tvaṁ sarvavaradaḥ puṁsāṁ vareṇya varadarṣabha
08160363 ataste śreyase dhīrāḥ pādareṇumupāsate
08160371 anvavartanta yaṁ devāḥ śrīśca tatpādapadmayoḥ
08160373 spṛhayanta ivāmodaṁ bhagavān me prasīdatām
08160381 etairmantrairhṛṣīkeśamāvāhanapuraskṛtam
08160383 arcayec chraddhayā yuktaḥ pādyopasparśanādibhiḥ
08160391 arcitvā gandhamālyādyaiḥ payasā snapayedvibhum
08160393 vastropavītābharaṇa pādyopasparśanaistataḥ
08160395 gandhadhūpādibhiścārceddvādaśākṣaravidyayā
08160401 śṛtaṁ payasi naivedyaṁ śālyannaṁ vibhave sati
08160403 sasarpiḥ saguḍaṁ dattvā juhuyān mūlavidyayā
08160411 niveditaṁ tadbhaktāya dadyādbhuñjīta vā svayam
08160413 dattvācamanamarcitvā tāmbūlaṁ ca nivedayet
08160421 japedaṣṭottaraśataṁ stuvīta stutibhiḥ prabhum
08160423 kṛtvā pradakṣiṇaṁ bhūmau praṇameddaṇḍavan mudā
08160431 kṛtvā śirasi taccheṣāṁ devamudvāsayet tataḥ
08160433 dvyavarān bhojayedviprān pāyasena yathocitam
08160441 bhuñjīta tairanujñātaḥ seṣṭaḥ śeṣaṁ sabhājitaiḥ
08160443 brahmacāry atha tadrātryāṁ śvo bhūte prathame 'hani
08160451 snātaḥ śuciryathoktena vidhinā susamāhitaḥ
08160453 payasā snāpayitvārcedyāvadvratasamāpanam
08160461 payobhakṣo vratamidaṁ caredviṣṇvarcanādṛtaḥ
08160463 pūrvavaj juhuyādagniṁ brāhmaṇāṁścāpi bhojayet
08160471 evaṁ tvaharahaḥ kuryāddvādaśāhaṁ payovratam
08160473 harerārādhanaṁ homamarhaṇaṁ dvijatarpaṇam
08160481 pratipaddinamārabhya yāvac chuklatrayodaśīm
08160483 brahmacaryamadhaḥsvapnaṁ snānaṁ triṣavaṇaṁ caret
08160491 varjayedasadālāpaṁ bhogān uccāvacāṁstathā
08160493 ahiṁsraḥ sarvabhūtānāṁ vāsudevaparāyaṇaḥ
08160501 trayodaśyāmatho viṣṇoḥ snapanaṁ pañcakairvibhoḥ
08160503 kārayec chāstradṛṣṭena vidhinā vidhikovidaiḥ
08160511 pūjāṁ ca mahatīṁ kuryādvittaśāṭhyavivarjitaḥ
08160513 caruṁ nirūpya payasi śipiviṣṭāya viṣṇave
08160521 sūktena tena puruṣaṁ yajeta susamāhitaḥ
08160523 naivedyaṁ cātiguṇavaddadyāt puruṣatuṣṭidam
08160531 ācāryaṁ jñānasampannaṁ vastrābharaṇadhenubhiḥ
08160533 toṣayedṛtvijaścaiva tadviddhy ārādhanaṁ hareḥ
08160541 bhojayet tān guṇavatā sadannena śucismite
08160543 anyāṁśca brāhmaṇān chaktyā ye ca tatra samāgatāḥ
08160551 dakṣiṇāṁ gurave dadyādṛtvigbhyaśca yathārhataḥ
08160553 annādyenāśvapākāṁśca prīṇayet samupāgatān
08160561 bhuktavatsu ca sarveṣu dīnāndhakṛpaṇādiṣu
08160563 viṣṇostat prīṇanaṁ vidvān bhuñjīta saha bandhubhiḥ
08160571 nṛtyavāditragītaiśca stutibhiḥ svastivācakaiḥ
08160573 kārayet tatkathābhiśca pūjāṁ bhagavato 'nvaham
08160581 etat payovrataṁ nāma puruṣārādhanaṁ param
08160583 pitāmahenābhihitaṁ mayā te samudāhṛtam
08160591 tvaṁ cānena mahābhāge samyak cīrṇena keśavam
08160593 ātmanā śuddhabhāvena niyatātmā bhajāvyayam
08160601 ayaṁ vai sarvayajñākhyaḥ sarvavratamiti smṛtam
08160603 tapaḥsāramidaṁ bhadre dānaṁ ceśvaratarpaṇam
08160611 ta eva niyamāḥ sākṣāt ta eva ca yamottamāḥ
08160613 tapo dānaṁ vrataṁ yajño yena tuṣyaty adhokṣajaḥ
08160621 tasmādetadvrataṁ bhadre prayatā śraddhayācara
08160623 bhagavān parituṣṭaste varān āśu vidhāsyati
08170010 śrīśuka uvāca
08170011 ity uktā sāditī rājan svabhartrā kaśyapena vai
08170013 anvatiṣṭhadvratamidaṁ dvādaśāhamatandritā
08170021 cintayanty ekayā buddhyā mahāpuruṣamīśvaram
08170023 pragṛhyendriyaduṣṭāśvān manasā buddhisārathiḥ
08170031 manaścaikāgrayā buddhyā bhagavaty akhilātmani
08170033 vāsudeve samādhāya cacāra ha payovratam
08170041 tasyāḥ prādurabhūt tāta bhagavān ādipuruṣaḥ
08170043 pītavāsāścaturbāhuḥ śaṅkhacakragadādharaḥ
08170051 taṁ netragocaraṁ vīkṣya sahasotthāya sādaram
08170053 nanāma bhuvi kāyena daṇḍavatprītivihvalā
08170061 sotthāya baddhāñjalirīḍituṁ sthitā notseha ānandajalākulekṣaṇā
08170063 babhūva tūṣṇīṁ pulakākulākṛtis taddarśanātyutsavagātravepathuḥ
08170071 prītyā śanairgadgadayā girā hariṁ tuṣṭāva sā devy aditiḥ kurūdvaha
08170073 udvīkṣatī sā pibatīva cakṣuṣā ramāpatiṁ yajñapatiṁ jagatpatim
08170080 śrīaditiruvāca
08170081 yajñeśa yajñapuruṣācyuta tīrthapāda
08170082 tīrthaśravaḥ śravaṇamaṅgalanāmadheya
08170083 āpannalokavṛjinopaśamodayādya
08170084 śaṁ naḥ kṛdhīśa bhagavannasi dīnanāthaḥ
08170091 viśvāya viśvabhavanasthitisaṁyamāya
08170092 svairaṁ gṛhītapuruśaktiguṇāya bhūmne
08170093 svasthāya śaśvadupabṛṁhitapūrṇabodha
08170094 vyāpāditātmatamase haraye namaste
08170101 āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmīr
08170102 dyobhūrasāḥ sakalayogaguṇāstrivargaḥ
08170103 jñānaṁ ca kevalamananta bhavanti tuṣṭāt
08170104 tvatto nṛṇāṁ kimu sapatnajayādirāśīḥ
08170110 śrīśuka uvāca
08170111 adityaivaṁ stuto rājan bhagavān puṣkarekṣaṇaḥ
08170113 kṣetrajñaḥ sarvabhūtānāmiti hovāca bhārata
08170120 śrībhagavān uvāca
08170121 devamātarbhavatyā me vijñātaṁ cirakāṅkṣitam
08170123 yat sapatnairhṛtaśrīṇāṁ cyāvitānāṁ svadhāmataḥ
08170131 tān vinirjitya samare durmadān asurarṣabhān
08170133 pratilabdhajayaśrībhiḥ putrairicchasy upāsitum
08170141 indrajyeṣṭhaiḥ svatanayairhatānāṁ yudhi vidviṣām
08170143 striyo rudantīrāsādya draṣṭumicchasi duḥkhitāḥ
08170151 ātmajān susamṛddhāṁstvaṁ pratyāhṛtayaśaḥśriyaḥ
08170153 nākapṛṣṭhamadhiṣṭhāya krīḍato draṣṭumicchasi
08170161 prāyo 'dhunā te 'surayūthanāthā apāraṇīyā iti devi me matiḥ
08170163 yat te 'nukūleśvaravipraguptā na vikramastatra sukhaṁ dadāti
08170171 athāpy upāyo mama devi cintyaḥ santoṣitasya vratacaryayā te
08170173 mamārcanaṁ nārhati gantumanyathā śraddhānurūpaṁ phalahetukatvāt
08170181 tvayārcitaścāhamapatyaguptaye payovratenānuguṇaṁ samīḍitaḥ
08170183 svāṁśena putratvamupetya te sutān goptāsmi mārīcatapasy adhiṣṭhitaḥ
08170191 upadhāva patiṁ bhadre prajāpatimakalmaṣam
08170193 māṁ ca bhāvayatī patyāvevaṁ rūpamavasthitam
08170201 naitat parasmā ākhyeyaṁ pṛṣṭayāpi kathañcana
08170203 sarvaṁ sampadyate devi devaguhyaṁ susaṁvṛtam
08170210 śrīśuka uvāca
08170211 etāvaduktvā bhagavāṁstatraivāntaradhīyata
08170213 aditirdurlabhaṁ labdhvā harerjanmātmani prabhoḥ
08170221 upādhāvat patiṁ bhaktyā parayā kṛtakṛtyavat
08170223 sa vai samādhiyogena kaśyapastadabudhyata
08170231 praviṣṭamātmani hareraṁśaṁ hy avitathekṣaṇaḥ
08170233 so 'dityāṁ vīryamādhatta tapasā cirasambhṛtam
08170235 amāhitamanā rājan dāruṇy agniṁ yathānilaḥ
08170241 aditerdhiṣṭhitaṁ garbhaṁ bhagavantaṁ sanātanam
08170243 hiraṇyagarbho vijñāya samīḍe guhyanāmabhiḥ
08170250 śrībrahmovāca
08170251 jayorugāya bhagavannurukrama namo 'stu te
08170253 namo brahmaṇyadevāya triguṇāya namo namaḥ
08170261 namaste pṛśnigarbhāya vedagarbhāya vedhase
08170263 trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave
08170271 tvamādiranto bhuvanasya madhyam anantaśaktiṁ puruṣaṁ yamāhuḥ
08170273 kālo bhavān ākṣipatīśa viśvaṁ sroto yathāntaḥ patitaṁ gabhīram
08170281 tvaṁ vai prajānāṁ sthirajaṅgamānāṁ prajāpatīnāmasi sambhaviṣṇuḥ
08170283 divaukasāṁ deva divaścyutānāṁ parāyaṇaṁ nauriva majjato 'psu
08180010 śrīśuka uvāca
08180011 itthaṁ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām
08180013 caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ
08180021 śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān
08180023 śrīvatsavakṣā balayāṅgadollasat kirīṭakāñcīguṇacārunūpuraḥ
08180031 madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ
08180033 prajāpaterveśmatamaḥ svarociṣā vināśayan kaṇṭhaniviṣṭakaustubhaḥ
08180041 diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ
08180043 dyaurantarīkṣaṁ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca
08180051 śroṇāyāṁ śravaṇadvādaśyāṁ muhūrte 'bhijiti prabhuḥ
08180053 sarve nakṣatratārādyāś cakrustajjanma dakṣiṇam
08180061 dvādaśyāṁ savitātiṣṭhan madhyandinagato nṛpa
08180063 vijayānāma sā proktā yasyāṁ janma vidurhareḥ
08180071 śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ
08180073 citravāditratūryāṇāṁ nirghoṣastumulo 'bhavat
08180081 prītāścāpsaraso 'nṛtyan gandharvapravarā jaguḥ
08180083 tuṣṭuvurmunayo devā manavaḥ pitaro 'gnayaḥ
08180091 siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ
08180093 cāraṇā yakṣarakṣāṁsi suparṇā bhujagottamāḥ
08180101 gāyanto 'tipraśaṁsanto nṛtyanto vibudhānugāḥ
08180103 adityā āśramapadaṁ kusumaiḥ samavākiran
08180111 dṛṣṭvāditistaṁ nijagarbhasambhavaṁ paraṁ pumāṁsaṁ mudamāpa vismitā
08180113 gṛhītadehaṁ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ
08180121 yat tadvapurbhāti vibhūṣaṇāyudhair avyaktacidvyaktamadhārayaddhariḥ
08180123 babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ
08180131 taṁ vaṭuṁ vāmanaṁ dṛṣṭvā modamānā maharṣayaḥ
08180133 karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim
08180141 tasyopanīyamānasya sāvitrīṁ savitābravīt
08180143 bṛhaspatirbrahmasūtraṁ mekhalāṁ kaśyapo 'dadāt
08180151 dadau kṛṣṇājinaṁ bhūmirdaṇḍaṁ somo vanaspatiḥ
08180153 kaupīnācchādanaṁ mātā dyauśchatraṁ jagataḥ pateḥ
08180161 kamaṇḍaluṁ vedagarbhaḥ kuśān saptarṣayo daduḥ
08180163 akṣamālāṁ mahārāja sarasvaty avyayātmanaḥ
08180171 tasmā ity upanītāya yakṣarāṭ pātrikāmadāt
08180173 bhikṣāṁ bhagavatī sākṣādumādādambikā satī
08180181 sa brahmavarcasenaivaṁ sabhāṁ sambhāvito vaṭuḥ
08180183 brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ
08180191 samiddhamāhitaṁ vahniṁ kṛtvā parisamūhanam
08180193 paristīrya samabhyarcya samidbhirajuhoddvijaḥ
08180201 śrutvāśvamedhairyajamānamūrjitaṁ baliṁ bhṛgūṇāmupakalpitaistataḥ
08180203 jagāma tatrākhilasārasambhṛto bhāreṇa gāṁ sannamayan pade pade
08180211 taṁ narmadāyāstaṭa uttare baler ya ṛtvijaste bhṛgukacchasaṁjñake
08180213 pravartayanto bhṛgavaḥ kratūttamaṁ vyacakṣatārāduditaṁ yathā ravim
08180221 te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa
08180223 sūryaḥ kilāyāty uta vā vibhāvasuḥ sanatkumāro 'tha didṛkṣayā kratoḥ
08180231 itthaṁ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavān sa vāmanaḥ
08180233 chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ viveśa bibhraddhayamedhavāṭam
08180241 mauñjyā mekhalayā vītamupavītājinottaram
08180243 jaṭilaṁ vāmanaṁ vipraṁ māyāmāṇavakaṁ harim
08180251 praviṣṭaṁ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ
08180253 pratyagṛhṇan samutthāya saṅkṣiptāstasya tejasā
08180261 yajamānaḥ pramudito darśanīyaṁ manoramam
08180263 rūpānurūpāvayavaṁ tasmā āsanamāharat
08180271 svāgatenābhinandyātha pādau bhagavato baliḥ
08180273 avanijyārcayāmāsa muktasaṅgamanoramam
08180281 tatpādaśaucaṁ janakalmaṣāpahaṁ sa dharmavin mūrdhny adadhāt sumaṅgalam
08180283 yaddevadevo giriśaścandramaulir dadhāra mūrdhnā parayā ca bhaktyā
08180290 śrībaliruvāca
08180291 svāgataṁ te namastubhyaṁ brahman kiṁ karavāma te
08180293 brahmarṣīṇāṁ tapaḥ sākṣān manye tvārya vapurdharam
08180301 adya naḥ pitarastṛptā adya naḥ pāvitaṁ kulam
08180303 adya sviṣṭaḥ kraturayaṁ yadbhavān āgato gṛhān
08180311 adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ
08180313 hatāṁhaso vārbhiriyaṁ ca bhūraho tathā punītā tanubhiḥ padaistava
08180321 yadyadvaṭo vāñchasi tat pratīccha me tvāmarthinaṁ viprasutānutarkaye
08180323 gāṁ kāñcanaṁ guṇavaddhāma mṛṣṭaṁ tathānnapeyamuta vā viprakanyām
08180325 grāmān samṛddhāṁsturagān gajān vā rathāṁstathārhattama sampratīccha
08190010 śrīśuka uvāca
08190011 iti vairocanervākyaṁ dharmayuktaṁ sa sūnṛtam
08190013 niśamya bhagavān prītaḥ pratinandyedamabravīt
08190020 śrībhagavān uvāca
08190021 vacastavaitaj janadeva sūnṛtaṁ kulocitaṁ dharmayutaṁ yaśaskaram
08190023 yasya pramāṇaṁ bhṛgavaḥ sāmparāye pitāmahaḥ kulavṛddhaḥ praśāntaḥ
08190031 na hy etasmin kule kaścin niḥsattvaḥ kṛpaṇaḥ pumān
08190033 pratyākhyātā pratiśrutya yo vādātā dvijātaye
08190041 na santi tīrthe yudhi cārthinārthitāḥ parāṅmukhā ye tvamanasvino nṛpa
08190043 yuṣmatkule yadyaśasāmalena prahrāda udbhāti yathoḍupaḥ khe
08190051 yato jāto hiraṇyākṣaścaranneka imāṁ mahīm
08190053 prativīraṁ digvijaye nāvindata gadāyudhaḥ
08190061 yaṁ vinirjitya kṛcchreṇa viṣṇuḥ kṣmoddhāra āgatam
08190063 ātmānaṁ jayinaṁ mene tadvīryaṁ bhūry anusmaran
08190071 niśamya tadvadhaṁ bhrātā hiraṇyakaśipuḥ purā
08190073 hantuṁ bhrātṛhaṇaṁ kruddho jagāma nilayaṁ hareḥ
08190081 tamāyāntaṁ samālokya śūlapāṇiṁ kṛtāntavat
08190083 cintayāmāsa kālajño viṣṇurmāyāvināṁ varaḥ
08190091 yato yato 'haṁ tatrāsau mṛtyuḥ prāṇabhṛtāmiva
08190093 ato 'hamasya hṛdayaṁ pravekṣyāmi parāgdṛśaḥ
08190101 evaṁ sa niścitya ripoḥ śarīram ādhāvato nirviviśe 'surendra
08190103 śvāsānilāntarhitasūkṣmadehas tatprāṇarandhreṇa vivignacetāḥ
08190111 sa tanniketaṁ parimṛśya śūnyam apaśyamānaḥ kupito nanāda
08190113 kṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrān viṣṇuṁ vicinvan na dadarśa vīraḥ
08190121 apaśyanniti hovāca mayānviṣṭamidaṁ jagat
08190123 bhrātṛhā me gato nūnaṁ yato nāvartate pumān
08190131 vairānubandha etāvān āmṛtyoriha dehinām
08190133 ajñānaprabhavo manyurahaṁmānopabṛṁhitaḥ
08190141 pitā prahrādaputraste tadvidvān dvijavatsalaḥ
08190143 svamāyurdvijaliṅgebhyo devebhyo 'dāt sa yācitaḥ
08190151 bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ
08190153 brāhmaṇaiḥ pūrvajaiḥ śūrairanyaiścoddāmakīrtibhiḥ
08190161 tasmāt tvatto mahīmīṣadvṛṇe 'haṁ varadarṣabhāt
08190163 padāni trīṇi daityendra sammitāni padā mama
08190171 nānyat te kāmaye rājan vadānyāj jagadīśvarāt
08190173 nainaḥ prāpnoti vai vidvān yāvadarthapratigrahaḥ
08190180 śrībaliruvāca
08190181 aho brāhmaṇadāyāda vācaste vṛddhasammatāḥ
08190183 tvaṁ bālo bāliśamatiḥ svārthaṁ praty abudho yathā
08190191 māṁ vacobhiḥ samārādhya lokānāmekamīśvaram
08190193 padatrayaṁ vṛṇīte yo 'buddhimān dvīpadāśuṣam
08190201 na pumān māmupavrajya bhūyo yācitumarhati
08190203 tasmādvṛttikarīṁ bhūmiṁ vaṭo kāmaṁ pratīccha me
08190210 śrībhagavān uvāca
08190211 yāvanto viṣayāḥ preṣṭhāstrilokyāmajitendriyam
08190213 na śaknuvanti te sarve pratipūrayituṁ nṛpa
08190221 tribhiḥ kramairasantuṣṭo dvīpenāpi na pūryate
08190223 navavarṣasametena saptadvīpavarecchayā
08190231 saptadvīpādhipatayo nṛpā vaiṇyagayādayaḥ
08190233 arthaiḥ kāmairgatā nāntaṁ tṛṣṇāyā iti naḥ śrutam
08190241 yadṛcchayopapannena santuṣṭo vartate sukham
08190243 nāsantuṣṭastribhirlokairajitātmopasāditaiḥ
08190251 puṁso 'yaṁ saṁsṛterheturasantoṣo 'rthakāmayoḥ
08190253 yadṛcchayopapannena santoṣo muktaye smṛtaḥ
08190261 yadṛcchālābhatuṣṭasya tejo viprasya vardhate
08190263 tat praśāmyaty asantoṣādambhasevāśuśukṣaṇiḥ
08190271 tasmāt trīṇi padāny eva vṛṇe tvadvaradarṣabhāt
08190273 etāvataiva siddho 'haṁ vittaṁ yāvat prayojanam
08190280 śrīśuka uvāca
08190281 ity uktaḥ sa hasannāha vāñchātaḥ pratigṛhyatām
08190283 vāmanāya mahīṁ dātuṁ jagrāha jalabhājanam
08190291 viṣṇave kṣmāṁ pradāsyantamuśanā asureśvaram
08190293 jānaṁścikīrṣitaṁ viṣṇoḥ śiṣyaṁ prāha vidāṁ varaḥ
08190300 śrīśukra uvāca
08190301 eṣa vairocane sākṣādbhagavān viṣṇuravyayaḥ
08190303 kaśyapādaditerjāto devānāṁ kāryasādhakaḥ
08190311 pratiśrutaṁ tvayaitasmai yadanarthamajānatā
08190313 na sādhu manye daityānāṁ mahān upagato 'nayaḥ
08190321 eṣa te sthānamaiśvaryaṁ śriyaṁ tejo yaśaḥ śrutam
08190323 dāsyaty ācchidya śakrāya māyāmāṇavako hariḥ
08190331 tribhiḥ kramairimāl lokān viśvakāyaḥ kramiṣyati
08190333 sarvasvaṁ viṣṇave dattvā mūḍha vartiṣyase katham
08190341 kramato gāṁ padaikena dvitīyena divaṁ vibhoḥ
08190343 khaṁ ca kāyena mahatā tārtīyasya kuto gatiḥ
08190351 niṣṭhāṁ te narake manye hy apradātuḥ pratiśrutam
08190353 pratiśrutasya yo 'nīśaḥ pratipādayituṁ bhavān
08190361 na taddānaṁ praśaṁsanti yena vṛttirvipadyate
08190363 dānaṁ yajñastapaḥ karma loke vṛttimato yataḥ
08190371 dharmāya yaśase 'rthāya kāmāya svajanāya ca
08190373 pañcadhā vibhajan vittamihāmutra ca modate
08190381 atrāpi bahvṛcairgītaṁ śṛṇu me 'surasattama
08190383 satyamomiti yat proktaṁ yan nety āhānṛtaṁ hi tat
08190391 satyaṁ puṣpaphalaṁ vidyādātmavṛkṣasya gīyate
08190393 vṛkṣe 'jīvati tan na syādanṛtaṁ mūlamātmanaḥ
08190401 tadyathā vṛkṣa unmūlaḥ śuṣyaty udvartate 'cirāt
08190403 evaṁ naṣṭānṛtaḥ sadya ātmā śuṣyen na saṁśayaḥ
08190411 parāg riktamapūrṇaṁ vā akṣaraṁ yat tadomiti
08190413 yat kiñcidomiti brūyāt tena ricyeta vai pumān
08190415 bhikṣave sarvamoṁ kurvan nālaṁ kāmena cātmane
08190421 athaitat pūrṇamabhyātmaṁ yac ca nety anṛtaṁ vacaḥ
08190423 sarvaṁ nety anṛtaṁ brūyāt sa duṣkīrtiḥ śvasan mṛtaḥ
08190431 strīṣu narmavivāhe ca vṛttyarthe prāṇasaṅkaṭe
08190433 gobrāhmaṇārthe hiṁsāyāṁ nānṛtaṁ syāj jugupsitam
08200010 śrīśuka uvāca
08200011 balirevaṁ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ
08200013 tūṣṇīṁ bhūtvā kṣaṇaṁ rājannuvācāvahito gurum
08200020 śrībaliruvāca
08200021 satyaṁ bhagavatā proktaṁ dharmo 'yaṁ gṛhamedhinām
08200023 arthaṁ kāmaṁ yaśo vṛttiṁ yo na bādheta karhicit
08200031 sa cāhaṁ vittalobhena pratyācakṣe kathaṁ dvijam
08200033 pratiśrutya dadāmīti prāhrādiḥ kitavo yathā
08200041 na hy asatyāt paro 'dharma iti hovāca bhūriyam
08200043 sarvaṁ soḍhumalaṁ manye ṛte 'līkaparaṁ naram
08200051 nāhaṁ bibhemi nirayān nādhanyādasukhārṇavāt
08200053 na sthānacyavanān mṛtyoryathā viprapralambhanāt
08200061 yadyaddhāsyati loke 'smin samparetaṁ dhanādikam
08200063 tasya tyāge nimittaṁ kiṁ viprastuṣyen na tena cet
08200071 śreyaḥ kurvanti bhūtānāṁ sādhavo dustyajāsubhiḥ
08200073 dadhyaṅśibiprabhṛtayaḥ ko vikalpo dharādiṣu
08200081 yairiyaṁ bubhuje brahman daityendrairanivartibhiḥ
08200083 teṣāṁ kālo 'grasīl lokān na yaśo 'dhigataṁ bhuvi
08200091 sulabhā yudhi viprarṣe hy anivṛttāstanutyajaḥ
08200093 na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ
08200101 manasvinaḥ kāruṇikasya śobhanaṁ yadarthikāmopanayena durgatiḥ
08200103 kutaḥ punarbrahmavidāṁ bhavādṛśāṁ tato vaṭorasya dadāmi vāñchitam
08200111 yajanti yajñaṁ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ
08200113 sa eva viṣṇurvarado 'stu vā paro dāsyāmy amuṣmai kṣitimīpsitāṁ mune
08200121 yadyapy asāvadharmeṇa māṁ badhnīyādanāgasam
08200123 tathāpy enaṁ na hiṁsiṣye bhītaṁ brahmatanuṁ ripum
08200131 eṣa vā uttamaśloko na jihāsati yadyaśaḥ
08200133 hatvā maināṁ haredyuddhe śayīta nihato mayā
08200140 śrīśuka uvāca
08200141 evamaśraddhitaṁ śiṣyamanādeśakaraṁ guruḥ
08200143 śaśāpa daivaprahitaḥ satyasandhaṁ manasvinam
08200151 dṛḍhaṁ paṇḍitamāny ajñaḥ stabdho 'sy asmadupekṣayā
08200153 macchāsanātigo yastvamacirādbhraśyase śriyaḥ
08200161 evaṁ śaptaḥ svaguruṇā satyān na calito mahān
08200163 vāmanāya dadāvenāmarcitvodakapūrvakam
08200171 vindhyāvalistadāgatya patnī jālakamālinī
08200173 āninye kalaśaṁ haimamavanejanyapāṁ bhṛtam
08200181 yajamānaḥ svayaṁ tasya śrīmat pādayugaṁ mudā
08200183 avanijyāvahan mūrdhni tadapo viśvapāvanīḥ
08200191 tadāsurendraṁ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ
08200193 tat karma sarve 'pi gṛṇanta ārjavaṁ prasūnavarṣairvavṛṣurmudānvitāḥ
08200201 nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ
08200203 manasvinānena kṛtaṁ suduṣkaraṁ vidvān adādyadripave jagattrayam
08200211 tadvāmanaṁ rūpamavardhatādbhutaṁ hareranantasya guṇatrayātmakam
08200213 bhūḥ khaṁ diśo dyaurvivarāḥ payodhayas tiryaṅnṛdevā ṛṣayo yadāsata
08200221 kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat
08200223 dadarśa viśvaṁ triguṇaṁ guṇātmake bhūtendriyārthāśayajīvayuktam
08200231 rasāmacaṣṭāṅghritale 'tha pādayor mahīṁ mahīdhrān puruṣasya jaṅghayoḥ
08200233 patattriṇo jānuni viśvamūrter ūrvorgaṇaṁ mārutamindrasenaḥ
08200241 sandhyāṁ vibhorvāsasi guhya aikṣat prajāpatīn jaghane ātmamukhyān
08200243 nābhyāṁ nabhaḥ kukṣiṣu saptasindhūn urukramasyorasi carkṣamālām
08200251 hṛdy aṅga dharmaṁ stanayormurārer ṛtaṁ ca satyaṁ ca manasy athendum
08200253 śriyaṁ ca vakṣasy aravindahastāṁ kaṇṭhe ca sāmāni samastarephān
08200261 indrapradhānān amarān bhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni
08200263 keśeṣu meghān chvasanaṁ nāsikāyām akṣṇośca sūryaṁ vadane ca vahnim
08200271 vāṇyāṁ ca chandāṁsi rase jaleśaṁ bhruvorniṣedhaṁ ca vidhiṁ ca pakṣmasu
08200273 ahaśca rātriṁ ca parasya puṁso manyuṁ lalāṭe 'dhara eva lobham
08200281 sparśe ca kāmaṁ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṁ kramaṇeṣu yajñam
08200283 chāyāsu mṛtyuṁ hasite ca māyāṁ tanūruheṣvoṣadhijātayaśca
08200291 nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṁ devagaṇān ṛṣīṁśca
08200293 prāṇeṣu gātre sthirajaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ
08200301 sarvātmanīdaṁ bhuvanaṁ nirīkṣya sarve 'surāḥ kaśmalamāpuraṅga
08200303 sudarśanaṁ cakramasahyatejo dhanuśca śārṅgaṁ stanayitnughoṣam
08200311 parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī
08200313 vidyādharo 'siḥ śatacandrayuktas tūṇottamāvakṣayasāyakau ca
08200321 sunandamukhyā upatasthurīśaṁ pārṣadamukhyāḥ sahalokapālāḥ
08200323 sphuratkirīṭāṅgadamīnakuṇḍalaḥ śrīvatsaratnottamamekhalāmbaraiḥ
08200331 madhuvratasragvanamālayāvṛto rarāja rājan bhagavān urukramaḥ
08200333 kṣitiṁ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ
08200341 padaṁ dvitīyaṁ kramatastriviṣṭapaṁ na vai tṛtīyāya tadīyamaṇvapi
08200343 urukramasyāṅghrirupary upary atho maharjanābhyāṁ tapasaḥ paraṁ gataḥ
08210010 śrīśuka uvāca
08210011 satyaṁ samīkṣyābjabhavo nakhendubhir hatasvadhāmadyutirāvṛto 'bhyagāt
08210013 marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ
08210021 vedopavedā niyamā yamānvitās tarketihāsāṅgapurāṇasaṁhitāḥ
08210023 ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ
08210025 vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṁ dhāma gatā akarmakam
08210031 athāṅghraye pronnamitāya viṣṇor upāharat padmabhavo 'rhaṇodakam
08210033 samarcya bhaktyābhyagṛṇāc chuciśravā yannābhipaṅkeruhasambhavaḥ svayam
08210041 dhātuḥ kamaṇḍalujalaṁ tadurukramasya pādāvanejanapavitratayā narendra
08210043 svardhuny abhūn nabhasi sā patatī nimārṣṭi lokatrayaṁ bhagavato viśadeva kīrtiḥ
08210051 brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ
08210053 sānugā balimājahruḥ saṅkṣiptātmavibhūtaye
08210061 toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ
08210063 dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ
08210071 stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ
08210073 nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ
08210081 jāmbavān ṛkṣarājastu bherīśabdairmanojavaḥ
08210083 vijayaṁ dikṣu sarvāsu mahotsavamaghoṣayat
08210091 mahīṁ sarvāṁ hṛtāṁ dṛṣṭvā tripadavyājayācñayā
08210093 ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ
08210101 na vāyaṁ brahmabandhurviṣṇurmāyāvināṁ varaḥ
08210103 dvijarūpapraticchanno devakāryaṁ cikīrṣati
08210111 anena yācamānena śatruṇā vaṭurūpiṇā
08210113 sarvasvaṁ no hṛtaṁ bharturnyastadaṇḍasya barhiṣi
08210121 satyavratasya satataṁ dīkṣitasya viśeṣataḥ
08210123 nānṛtaṁ bhāṣituṁ śakyaṁ brahmaṇyasya dayāvataḥ
08210131 tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṁ ca naḥ
08210133 ity āyudhāni jagṛhurbaleranucarāsurāḥ
08210141 te sarve vāmanaṁ hantuṁ śūlapaṭṭiśapāṇayaḥ
08210143 anicchanto bale rājan prādravan jātamanyavaḥ
08210151 tān abhidravato dṛṣṭvā ditijānīkapān nṛpa
08210153 prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ
08210161 nandaḥ sunando 'tha jayo vijayaḥ prabalo balaḥ
08210163 kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ
08210171 jayantaḥ śrutadevaśca puṣpadanto 'tha sātvataḥ
08210173 sarve nāgāyutaprāṇāścamūṁ te jaghnurāsurīm
08210181 hanyamānān svakān dṛṣṭvā puruṣānucarairbaliḥ
08210183 vārayāmāsa saṁrabdhān kāvyaśāpamanusmaran
08210191 he vipracitte he rāho he neme śrūyatāṁ vacaḥ
08210193 mā yudhyata nivartadhvaṁ na naḥ kālo 'yamarthakṛt
08210201 yaḥ prabhuḥ sarvabhūtānāṁ sukhaduḥkhopapattaye
08210203 taṁ nātivartituṁ daityāḥ pauruṣairīśvaraḥ pumān
08210211 yo no bhavāya prāg āsīdabhavāya divaukasām
08210213 sa eva bhagavān adya vartate tadviparyayam
08210221 balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ
08210223 sāmādibhirupāyaiśca kālaṁ nātyeti vai janaḥ
08210231 bhavadbhirnirjitā hy ete bahuśo 'nucarā hareḥ
08210233 daivenarddhaista evādya yudhi jitvā nadanti naḥ
08210241 etān vayaṁ vijeṣyāmo yadi daivaṁ prasīdati
08210243 tasmāt kālaṁ pratīkṣadhvaṁ yo no 'rthatvāya kalpate
08210250 śrīśuka uvāca
08210251 patyurnigaditaṁ śrutvā daityadānavayūthapāḥ
08210253 rasāṁ nirviviśū rājan viṣṇupārṣada tāḍitāḥ
08210261 atha tārkṣyasuto jñātvā virāṭ prabhucikīrṣitam
08210263 babandha vāruṇaiḥ pāśairbaliṁ sūtye 'hani kratau
08210271 hāhākāro mahān āsīdrodasyoḥ sarvato diśam
08210273 nigṛhyamāṇe 'surapatau viṣṇunā prabhaviṣṇunā
08210281 taṁ baddhaṁ vāruṇaiḥ pāśairbhagavān āha vāmanaḥ
08210283 naṣṭaśriyaṁ sthiraprajñamudārayaśasaṁ nṛpa
08210291 padāni trīṇi dattāni bhūmermahyaṁ tvayāsura
08210293 dvābhyāṁ krāntā mahī sarvā tṛtīyamupakalpaya
08210301 yāvat tapaty asau gobhiryāvadinduḥ sahoḍubhiḥ
08210303 yāvadvarṣati parjanyastāvatī bhūriyaṁ tava
08210311 padaikena mayākrānto bhūrlokaḥ khaṁ diśastanoḥ
08210313 svarlokaste dvitīyena paśyataste svamātmanā
08210321 pratiśrutamadātuste niraye vāsa iṣyate
08210323 viśa tvaṁ nirayaṁ tasmādguruṇā cānumoditaḥ
08210331 vṛthā manorathastasya dūraḥ svargaḥ pataty adhaḥ
08210333 pratiśrutasyādānena yo 'rthinaṁ vipralambhate
08210341 vipralabdho dadāmīti tvayāhaṁ cāḍhyamāninā
08210343 tadvyalīkaphalaṁ bhuṅkṣva nirayaṁ katicit samāḥ
08220010 śrīśuka uvāca
08220011 evaṁ viprakṛto rājan balirbhagavatāsuraḥ
08220013 bhidyamāno 'py abhinnātmā pratyāhāviklavaṁ vacaḥ
08220020 śrībaliruvāca
08220021 yady uttamaśloka bhavān mameritaṁ vaco vyalīkaṁ suravarya manyate
08220023 karomy ṛtaṁ tan na bhavet pralambhanaṁ padaṁ tṛtīyaṁ kuru śīrṣṇi me nijam
08220031 bibhemi nāhaṁ nirayāt padacyuto na pāśabandhādvyasanādduratyayāt
08220033 naivārthakṛcchrādbhavato vinigrahād asādhuvādādbhṛśamudvije yathā
08220041 puṁsāṁ ślāghyatamaṁ manye daṇḍamarhattamārpitam
08220043 yaṁ na mātā pitā bhrātā suhṛdaścādiśanti hi
08220051 tvaṁ nūnamasurāṇāṁ naḥ parokṣaḥ paramo guruḥ
08220053 yo no 'nekamadāndhānāṁ vibhraṁśaṁ cakṣurādiśat
08220061 yasmin vairānubandhena vyūḍhena vibudhetarāḥ
08220063 bahavo lebhire siddhiṁ yāmu haikāntayoginaḥ
08220071 tenāhaṁ nigṛhīto 'smi bhavatā bhūrikarmaṇā
08220073 baddhaśca vāruṇaiḥ pāśairnātivrīḍe na ca vyathe
08220081 pitāmaho me bhavadīyasammataḥ prahrāda āviṣkṛtasādhuvādaḥ
08220083 bhavadvipakṣeṇa vicitravaiśasaṁ samprāpitastvaṁ paramaḥ svapitrā
08220091 kimātmanānena jahāti yo 'ntataḥ kiṁ rikthahāraiḥ svajanākhyadasyubhiḥ
08220093 kiṁ jāyayā saṁsṛtihetubhūtayā martyasya gehaiḥ kimihāyuṣo vyayaḥ
08220101 itthaṁ sa niścitya pitāmaho mahān agādhabodho bhavataḥ pādapadmam
08220103 dhruvaṁ prapede hy akutobhayaṁ janād bhītaḥ svapakṣakṣapaṇasya sattama
08220111 athāhamapy ātmaripostavāntikaṁ daivena nītaḥ prasabhaṁ tyājitaśrīḥ
08220113 idaṁ kṛtāntāntikavarti jīvitaṁ yayādhruvaṁ stabdhamatirna budhyate
08220120 śrīśuka uvāca
08220121 tasyetthaṁ bhāṣamāṇasya prahrādo bhagavatpriyaḥ
08220123 ājagāma kuruśreṣṭha rākāpatirivotthitaḥ
08220131 tamindrasenaḥ svapitāmahaṁ śriyā virājamānaṁ nalināyatekṣaṇam
08220133 prāṁśuṁ piśaṅgāmbaramañjanatviṣaṁ pralambabāhuṁ śubhagarṣabhamaikṣata
08220141 tasmai balirvāruṇapāśayantritaḥ samarhaṇaṁ nopajahāra pūrvavat
08220143 nanāma mūrdhnāśruvilolalocanaḥ savrīḍanīcīnamukho babhūva ha
08220151 sa tatra hāsīnamudīkṣya satpatiṁ hariṁ sunandādyanugairupāsitam
08220153 upetya bhūmau śirasā mahāmanā nanāma mūrdhnā pulakāśruviklavaḥ
08220160 śrīprahrāda uvāca
08220161 tvayaiva dattaṁ padamaindramūrjitaṁ hṛtaṁ tadevādya tathaiva śobhanam
08220163 manye mahān asya kṛto hy anugraho vibhraṁśito yac chriya ātmamohanāt
08220171 yayā hi vidvān api muhyate yatas tat ko vicaṣṭe gatimātmano yathā
08220173 tasmai namaste jagadīśvarāya vai nārāyaṇāyākhilalokasākṣiṇe
08220180 śrīśuka uvāca
08220181 tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ
08220183 hiraṇyagarbho bhagavān uvāca madhusūdanam
08220191 baddhaṁ vīkṣya patiṁ sādhvī tatpatnī bhayavihvalā
08220193 prāñjaliḥ praṇatopendraṁ babhāṣe 'vāṅmukhī nṛpa
08220200 śrīvindhyāvaliruvāca
08220201 krīḍārthamātmana idaṁ trijagat kṛtaṁ te svāmyaṁ tu tatra kudhiyo 'para īśa kuryuḥ
08220203 kartuḥ prabhostava kimasyata āvahanti tyaktahriyastvadavaropitakartṛvādāḥ
08220210 śrībrahmovāca
08220211 bhūtabhāvana bhūteśa devadeva jaganmaya
08220213 muñcainaṁ hṛtasarvasvaṁ nāyamarhati nigraham
08220221 kṛtsnā te 'nena dattā bhūrlokāḥ karmārjitāśca ye
08220223 niveditaṁ ca sarvasvamātmāviklavayā dhiyā
08220231 yatpādayoraśaṭhadhīḥ salilaṁ pradāya
08220232 dūrvāṅkurairapi vidhāya satīṁ saparyām
08220233 apy uttamāṁ gatimasau bhajate trilokīṁ
08220234 dāśvān aviklavamanāḥ kathamārtimṛcchet
08220240 śrībhagavān uvāca
08220241 brahman yamanugṛhṇāmi tadviśo vidhunomy aham
08220243 yanmadaḥ puruṣaḥ stabdho lokaṁ māṁ cāvamanyate
08220251 yadā kadācij jīvātmā saṁsaran nijakarmabhiḥ
08220253 nānāyoniṣvanīśo 'yaṁ pauruṣīṁ gatimāvrajet
08220261 janmakarmavayorūpa vidyaiśvaryadhanādibhiḥ
08220263 yady asya na bhavet stambhastatrāyaṁ madanugrahaḥ
08220271 mānastambhanimittānāṁ janmādīnāṁ samantataḥ
08220273 sarvaśreyaḥpratīpānāṁ hanta muhyen na matparaḥ
08220281 eṣa dānavadaityānāmagranīḥ kīrtivardhanaḥ
08220283 ajaiṣīdajayāṁ māyāṁ sīdannapi na muhyati
08220291 kṣīṇarikthaścyutaḥ sthānāt kṣipto baddhaśca śatrubhiḥ
08220293 jñātibhiśca parityakto yātanāmanuyāpitaḥ
08220301 guruṇā bhartsitaḥ śapto jahau satyaṁ na suvrataḥ
08220303 chalairukto mayā dharmo nāyaṁ tyajati satyavāk
08220311 eṣa me prāpitaḥ sthānaṁ duṣprāpamamarairapi
08220313 sāvarṇerantarasyāyaṁ bhavitendro madāśrayaḥ
08220321 tāvat sutalamadhyāstāṁ viśvakarmavinirmitam
08220323 yadādhayo vyādhayaśca klamastandrā parābhavaḥ
08220325 nopasargā nivasatāṁ sambhavanti mamekṣayā
08220331 indrasena mahārāja yāhi bho bhadramastu te
08220333 sutalaṁ svargibhiḥ prārthyaṁ jñātibhiḥ parivāritaḥ
08220341 na tvāmabhibhaviṣyanti lokeśāḥ kimutāpare
08220343 tvacchāsanātigān daityāṁścakraṁ me sūdayiṣyati
08220351 rakṣiṣye sarvato 'haṁ tvāṁ sānugaṁ saparicchadam
08220353 sadā sannihitaṁ vīra tatra māṁ drakṣyate bhavān
08220361 tatra dānavadaityānāṁ saṅgāt te bhāva āsuraḥ
08220363 dṛṣṭvā madanubhāvaṁ vai sadyaḥ kuṇṭho vinaṅkṣyati
08230010 śrīśuka uvāca
08230011 ity uktavantaṁ puruṣaṁ purātanaṁ mahānubhāvo 'khilasādhusammataḥ
08230013 baddhāñjalirbāṣpakalākulekṣaṇo bhaktyutkalo gadgadayā girābravīt
08230020 śrībaliruvāca
08230021 aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ
08230023 yal lokapālaistvadanugraho 'marair alabdhapūrvo 'pasade 'sure 'rpitaḥ
08230030 śrīśuka uvāca
08230031 ity uktvā harimānatya brahmāṇaṁ sabhavaṁ tataḥ
08230033 viveśa sutalaṁ prīto balirmuktaḥ sahāsuraiḥ
08230041 evamindrāya bhagavān pratyānīya triviṣṭapam
08230043 pūrayitvāditeḥ kāmamaśāsat sakalaṁ jagat
08230051 labdhaprasādaṁ nirmuktaṁ pautraṁ vaṁśadharaṁ balim
08230053 niśāmya bhaktipravaṇaḥ prahrāda idamabravīt
08230060 śrīprahrāda uvāca
08230061 nemaṁ viriñco labhate prasādaṁ na śrīrna śarvaḥ kimutāpare 'nye
08230063 yan no 'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅghriḥ
08230071 yatpādapadmamakarandaniṣevaṇena
08230072 brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ
08230073 kasmādvayaṁ kusṛtayaḥ khalayonayaste
08230074 dākṣiṇyadṛṣṭipadavīṁ bhavataḥ praṇītāḥ
08230081 citraṁ tavehitamaho 'mitayogamāyā
08230082 līlāvisṛṣṭabhuvanasya viśāradasya
08230083 sarvātmanaḥ samadṛśo 'viṣamaḥ svabhāvo
08230084 bhaktapriyo yadasi kalpatarusvabhāvaḥ
08230090 śrībhagavān uvāca
08230091 vatsa prahrāda bhadraṁ te prayāhi sutalālayam
08230093 modamānaḥ svapautreṇa jñātīnāṁ sukhamāvaha
08230101 nityaṁ draṣṭāsi māṁ tatra gadāpāṇimavasthitam
08230103 maddarśanamahāhlāda dhvastakarmanibandhanaḥ
08230110 śrīśuka uvāca
08230111 ājñāṁ bhagavato rājan prahrādo balinā saha
08230113 bāḍhamity amalaprajño mūrdhny ādhāya kṛtāñjaliḥ
08230121 parikramyādipuruṣaṁ sarvāsuracamūpatiḥ
08230123 praṇatastadanujñātaḥ praviveśa mahābilam
08230131 athāhośanasaṁ rājan harirnārāyaṇo 'ntike
08230133 āsīnamṛtvijāṁ madhye sadasi brahmavādinām
08230141 brahman santanu śiṣyasya karmacchidraṁ vitanvataḥ
08230143 yat tat karmasu vaiṣamyaṁ brahmadṛṣṭaṁ samaṁ bhavet
08230150 śrīśukra uvāca
08230151 kutastatkarmavaiṣamyaṁ yasya karmeśvaro bhavān
08230153 yajñeśo yajñapuruṣaḥ sarvabhāvena pūjitaḥ
08230161 mantratastantrataśchidraṁ deśakālārhavastutaḥ
08230163 sarvaṁ karoti niśchidramanusaṅkīrtanaṁ tava
08230171 tathāpi vadato bhūman kariṣyāmy anuśāsanam
08230173 etac chreyaḥ paraṁ puṁsāṁ yat tavājñānupālanam
08230180 śrīśuka uvāca
08230181 pratinandya harerājñāmuśanā bhagavān iti
08230183 yajñacchidraṁ samādhatta balerviprarṣibhiḥ saha
08230191 evaṁ balermahīṁ rājan bhikṣitvā vāmano hariḥ
08230193 dadau bhrātre mahendrāya tridivaṁ yat parairhṛtam
08230201 prajāpatipatirbrahmā devarṣipitṛbhūmipaiḥ
08230203 dakṣabhṛgvaṅgiromukhyaiḥ kumāreṇa bhavena ca
08230211 kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca
08230213 lokānāṁ lokapālānāmakarodvāmanaṁ patim
08230221 vedānāṁ sarvadevānāṁ dharmasya yaśasaḥ śriyaḥ
08230223 maṅgalānāṁ vratānāṁ ca kalpaṁ svargāpavargayoḥ
08230231 upendraṁ kalpayāṁ cakre patiṁ sarvavibhūtaye
08230233 tadā sarvāṇi bhūtāni bhṛśaṁ mumudire nṛpa
08230241 tatastvindraḥ puraskṛtya devayānena vāmanam
08230243 lokapālairdivaṁ ninye brahmaṇā cānumoditaḥ
08230251 prāpya tribhuvanaṁ cendra upendrabhujapālitaḥ
08230253 śriyā paramayā juṣṭo mumude gatasādhvasaḥ
08230261 brahmā śarvaḥ kumāraśca bhṛgvādyā munayo nṛpa
08230263 pitaraḥ sarvabhūtāni siddhā vaimānikāśca ye
08230271 sumahat karma tadviṣṇorgāyantaḥ paramadbhutam
08230273 dhiṣṇyāni svāni te jagmuraditiṁ ca śaśaṁsire
08230281 sarvametan mayākhyātaṁ bhavataḥ kulanandana
08230283 urukramasya caritaṁ śrotṝṇāmaghamocanam
08230291 pāraṁ mahimna uruvikramato gṛṇāno
08230292 yaḥ pārthivāni vimame sa rajāṁsi martyaḥ
08230293 kiṁ jāyamāna uta jāta upaiti martya
08230294 ity āha mantradṛg ṛṣiḥ puruṣasya yasya
08230301 ya idaṁ devadevasya hareradbhutakarmaṇaḥ
08230303 avatārānucaritaṁ śṛṇvan yāti parāṁ gatim
08230311 kriyamāṇe karmaṇīdaṁ daive pitrye 'tha mānuṣe
08230313 yatra yatrānukīrtyeta tat teṣāṁ sukṛtaṁ viduḥ
08240010 śrīrājovāca
08240011 bhagavan chrotumicchāmi hareradbhutakarmaṇaḥ
08240013 avatārakathāmādyāṁ māyāmatsyaviḍambanam
08240021 yadarthamadadhādrūpaṁ mātsyaṁ lokajugupsitam
08240023 tamaḥprakṛtidurmarṣaṁ karmagrasta iveśvaraḥ
08240031 etan no bhagavan sarvaṁ yathāvadvaktumarhasi
08240033 uttamaślokacaritaṁ sarvalokasukhāvaham
08240040 śrīsūta uvāca
08240041 ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ
08240043 uvāca caritaṁ viṣṇormatsyarūpeṇa yat kṛtam
08240050 śrīśuka uvāca
08240051 goviprasurasādhūnāṁ chandasāmapi ceśvaraḥ
08240053 rakṣāmicchaṁstanūrdhatte dharmasyārthasya caiva hi
08240061 uccāvaceṣu bhūteṣu caran vāyuriveśvaraḥ
08240063 noccāvacatvaṁ bhajate nirguṇatvāddhiyo guṇaiḥ
08240071 āsīdatītakalpānte brāhmo naimittiko layaḥ
08240073 samudropaplutāstatra lokā bhūrādayo nṛpa
08240081 kālenāgatanidrasya dhātuḥ śiśayiṣorbalī
08240083 mukhato niḥsṛtān vedān hayagrīvo 'ntike 'harat
08240091 jñātvā taddānavendrasya hayagrīvasya ceṣṭitam
08240093 dadhāra śapharīrūpaṁ bhagavān harirīśvaraḥ
08240101 tatra rājaṛṣiḥ kaścin nāmnā satyavrato mahān
08240103 nārāyaṇaparo 'tapat tapaḥ sa salilāśanaḥ
08240111 yo 'sāvasmin mahākalpe tanayaḥ sa vivasvataḥ
08240113 śrāddhadeva iti khyāto manutve hariṇārpitaḥ
08240121 ekadā kṛtamālāyāṁ kurvato jalatarpaṇam
08240123 tasyāñjalyudake kācic chaphary ekābhyapadyata
08240131 satyavrato 'ñjaligatāṁ saha toyena bhārata
08240133 utsasarja nadītoye śapharīṁ draviḍeśvaraḥ
08240141 tamāha sātikaruṇaṁ mahākāruṇikaṁ nṛpam
08240143 yādobhyo jñātighātibhyo dīnāṁ māṁ dīnavatsala
08240145 kathaṁ visṛjase rājan bhītāmasmin sarijjale
08240151 tamātmano 'nugrahārthaṁ prītyā matsyavapurdharam
08240153 ajānan rakṣaṇārthāya śapharyāḥ sa mano dadhe
08240161 tasyā dīnataraṁ vākyamāśrutya sa mahīpatiḥ
08240163 kalaśāpsu nidhāyaināṁ dayālurninya āśramam
08240171 sā tu tatraikarātreṇa vardhamānā kamaṇḍalau
08240173 alabdhvātmāvakāśaṁ vā idamāha mahīpatim
08240181 nāhaṁ kamaṇḍalāvasmin kṛcchraṁ vastumihotsahe
08240183 kalpayaukaḥ suvipulaṁ yatrāhaṁ nivase sukham
08240191 sa enāṁ tata ādāya nyadhādaudañcanodake
08240193 tatra kṣiptā muhūrtena hastatrayamavardhata
08240201 na ma etadalaṁ rājan sukhaṁ vastumudañcanam
08240203 pṛthu dehi padaṁ mahyaṁ yat tvāhaṁ śaraṇaṁ gatā
08240211 tata ādāya sā rājñā kṣiptā rājan sarovare
08240213 tadāvṛtyātmanā so 'yaṁ mahāmīno 'nvavardhata
08240221 naitan me svastaye rājannudakaṁ salilaukasaḥ
08240223 nidhehi rakṣāyogena hrade māmavidāsini
08240231 ity uktaḥ so 'nayan matsyaṁ tatra tatrāvidāsini
08240233 jalāśaye 'sammitaṁ taṁ samudre prākṣipaj jhaṣam
08240241 kṣipyamāṇastamāhedamiha māṁ makarādayaḥ
08240243 adanty atibalā vīra māṁ nehotsraṣṭumarhasi
08240251 evaṁ vimohitastena vadatā valgubhāratīm
08240253 tamāha ko bhavān asmān matsyarūpeṇa mohayan
08240261 naivaṁ vīryo jalacaro dṛṣṭo 'smābhiḥ śruto 'pi vā
08240263 yo bhavān yojanaśatamahnābhivyānaśe saraḥ
08240271 nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇo 'vyayaḥ
08240273 anugrahāya bhūtānāṁ dhatse rūpaṁ jalaukasām
08240281 namaste puruṣaśreṣṭha sthityutpattyapyayeśvara
08240283 bhaktānāṁ naḥ prapannānāṁ mukhyo hy ātmagatirvibho
08240291 sarve līlāvatārāste bhūtānāṁ bhūtihetavaḥ
08240293 jñātumicchāmy ado rūpaṁ yadarthaṁ bhavatā dhṛtam
08240301 na te 'ravindākṣa padopasarpaṇaṁ mṛṣā bhavet sarvasuhṛtpriyātmanaḥ
08240303 yathetareṣāṁ pṛthagātmanāṁ satām adīdṛśo yadvapuradbhutaṁ hi naḥ
08240310 śrīśuka uvāca
08240311 iti bruvāṇaṁ nṛpatiṁ jagatpatiḥ satyavrataṁ matsyavapuryugakṣaye
08240313 vihartukāmaḥ pralayārṇave 'bravīc cikīrṣurekāntajanapriyaḥ priyam
08240320 śrībhagavān uvāca
08240321 saptame hy adyatanādūrdhvamahany etadarindama
08240323 nimaṅkṣyaty apyayāmbhodhau trailokyaṁ bhūrbhuvādikam
08240331 trilokyāṁ līyamānāyāṁ saṁvartāmbhasi vai tadā
08240333 upasthāsyati nauḥ kācidviśālā tvāṁ mayeritā
08240341 tvaṁ tāvadoṣadhīḥ sarvā bījāny uccāvacāni ca
08240343 saptarṣibhiḥ parivṛtaḥ sarvasattvopabṛṁhitaḥ
08240351 āruhya bṛhatīṁ nāvaṁ vicariṣyasy aviklavaḥ
08240353 ekārṇave nirāloke ṛṣīṇāmeva varcasā
08240361 dodhūyamānāṁ tāṁ nāvaṁ samīreṇa balīyasā
08240363 upasthitasya me śṛṅge nibadhnīhi mahāhinā
08240371 ahaṁ tvāmṛṣibhiḥ sārdhaṁ sahanāvamudanvati
08240373 vikarṣan vicariṣyāmi yāvadbrāhmī niśā prabho
08240381 madīyaṁ mahimānaṁ ca paraṁ brahmeti śabditam
08240383 vetsyasy anugṛhītaṁ me sampraśnairvivṛtaṁ hṛdi
08240391 itthamādiśya rājānaṁ harirantaradhīyata
08240393 so 'nvavaikṣata taṁ kālaṁ yaṁ hṛṣīkeśa ādiśat
08240401 āstīrya darbhān prākkūlān rājarṣiḥ prāgudaṅmukhaḥ
08240403 niṣasāda hareḥ pādau cintayan matsyarūpiṇaḥ
08240411 tataḥ samudra udvelaḥ sarvataḥ plāvayan mahīm
08240413 vardhamāno mahāmeghairvarṣadbhiḥ samadṛśyata
08240421 dhyāyan bhagavadādeśaṁ dadṛśe nāvamāgatām
08240423 tāmāruroha viprendrairādāyauṣadhivīrudhaḥ
08240431 tamūcurmunayaḥ prītā rājan dhyāyasva keśavam
08240433 sa vai naḥ saṅkaṭādasmādavitā śaṁ vidhāsyati
08240441 so 'nudhyātastato rājñā prādurāsīn mahārṇave
08240443 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ
08240451 nibadhya nāvaṁ tacchṛṅge yathokto hariṇā purā
08240453 varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam
08240460 śrīrājovāca
08240461 anādyavidyopahatātmasaṁvidas tanmūlasaṁsārapariśramāturāḥ
08240463 yadṛcchayopasṛtā yamāpnuyur vimuktido naḥ paramo gururbhavān
08240471 jano 'budho 'yaṁ nijakarmabandhanaḥ sukhecchayā karma samīhate 'sukham
08240473 yatsevayā tāṁ vidhunoty asanmatiṁ granthiṁ sa bhindyāddhṛdayaṁ sa no guruḥ
08240481 yatsevayāgneriva rudrarodanaṁ pumān vijahyān malamātmanastamaḥ
08240483 bhajeta varṇaṁ nijameṣa so 'vyayo bhūyāt sa īśaḥ paramo gurorguruḥ
08240491 na yatprasādāyutabhāgaleśam anye ca devā guravo janāḥ svayam
08240493 kartuṁ sametāḥ prabhavanti puṁsas tamīśvaraṁ tvāṁ śaraṇaṁ prapadye
08240501 acakṣurandhasya yathāgraṇīḥ kṛtas tathā janasyāviduṣo 'budho guruḥ
08240503 tvamarkadṛk sarvadṛśāṁ samīkṣaṇo vṛto gururnaḥ svagatiṁ bubhutsatām
08240511 jano janasyādiśate 'satīṁ gatiṁ yayā prapadyeta duratyayaṁ tamaḥ
08240513 tvaṁ tvavyayaṁ jñānamamoghamañjasā prapadyate yena jano nijaṁ padam
08240521 tvaṁ sarvalokasya suhṛt priyeśvaro hy ātmā gururjñānamabhīṣṭasiddhiḥ
08240523 tathāpi loko na bhavantamandhadhīr jānāti santaṁ hṛdi baddhakāmaḥ
08240531 taṁ tvāmahaṁ devavaraṁ vareṇyaṁ prapadya īśaṁ pratibodhanāya
08240533 chindhy arthadīpairbhagavan vacobhir granthīn hṛdayyān vivṛṇu svamokaḥ
08240540 śrīśuka uvāca
08240541 ity uktavantaṁ nṛpatiṁ bhagavān ādipūruṣaḥ
08240543 matsyarūpī mahāmbhodhau viharaṁstattvamabravīt
08240551 purāṇasaṁhitāṁ divyāṁ sāṅkhyayogakriyāvatīm
08240553 satyavratasya rājarṣerātmaguhyamaśeṣataḥ
08240561 aśrauṣīdṛṣibhiḥ sākamātmatattvamasaṁśayam
08240563 nāvy āsīno bhagavatā proktaṁ brahma sanātanam
08240571 atītapralayāpāya utthitāya sa vedhase
08240573 hatvāsuraṁ hayagrīvaṁ vedān pratyāharaddhariḥ
08240581 sa tu satyavrato rājā jñānavijñānasaṁyutaḥ
08240583 viṣṇoḥ prasādāt kalpe 'sminnāsīdvaivasvato manuḥ
08240591 satyavratasya rājarṣermāyāmatsyasya śārṅgiṇaḥ
08240593 saṁvādaṁ mahadākhyānaṁ śrutvā mucyeta kilbiṣāt
08240601 avatāraṁ hareryo 'yaṁ kīrtayedanvahaṁ naraḥ
08240603 saṅkalpāstasya sidhyanti sa yāti paramāṁ gatim
08240611 pralayapayasi dhātuḥ suptaśaktermukhebhyaḥ
08240612 śrutigaṇamapanītaṁ pratyupādatta hatvā
08240613 ditijamakathayadyo brahma satyavratānāṁ
08240614 tamahamakhilahetuṁ jihmamīnaṁ nato 'smi


contentsb.