Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 5

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



05010010 rājovāca
05010011 priyavrato bhāgavatāatmārāmaḥ kathaṁ mune
05010012 gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ
05010021 na nūnaṁ mukta-saṅgānāṁ tādṛśānāṁ dvijarṣabha
05010022 gṛheṣv abhiniveśo 'yaṁ puṁsāṁ bhavitum arhati
05010031 mahatāṁ khalu viprarṣe uttamaśloka-pādayoḥ
05010032 chāyā-nirvṛta-cittānāṁ na kuṭumbe spṛhā-matiḥ
05010041 saṁśayo 'yaṁ mahān brahman dārāgāra-sutādiṣu
05010042 saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā
05010050 śrī-śuka uvāca
05010051 bāḍham uktaṁ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśitacetaso
bhāgavata-paramahaṁsa-dayita-kathāṁ kiñcid antarāya-vihatāṁ svāṁ śivatamāṁ padavīṁ na
prāyeṇa hinvanti
05010061 yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya
caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo 'vani-talaparipālanāyāmnāta-
pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva
evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi
tad apratyāmnātavyaṁ tad-adhikaraṇa ātmano 'nyasmād asato 'pi parābhavam anvīkṣamāṇaḥ
05010071 atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṁhaṇānudhyāna-vyavasita-sakalajagad-
abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra
05010081 sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amaraparivṛḍhair
abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-munigaṇair
upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa
05010091 tatra ha vā enaṁ devarṣir haṁsa-yānena pitaraṁ bhagavantaṁ hiraṇyagarbham
upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe
05010101 bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatārasujayaḥ
priyavratam ādi-puruṣas taṁ sadaya-hāsāvaloka iti hovāca
05010110 śrī-bhagavān uvāca
05010111 nibodha tātedam ṛtaṁ bravīmi māsūyituṁ devam arhasy aprameyam
05010112 vayaṁ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam
05010121 na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā
05010122 naivārtha-dharmaiḥ parataḥ svato vā kṛtaṁ vihantuṁ tanu-bhṛd vibhūyāt
05010131 bhavāya nāśāya ca karma kartuṁ śokāya mohāya sadā bhayāya
05010132 sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṁ janatāṅga dhatte
05010141 yad-vāci tantyāṁ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṁ suyojitāḥ
05010142 sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ
05010151 īśābhisṛṣṭaṁ hy avarundhmahe 'ṅga duḥkhaṁ sukhaṁ vā guṇa-karma-saṅgāt
05010152 āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ
05010161 mukto 'pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ
05010162 yathānubhūtaṁ pratiyāta-nidraḥ kiṁ tv anya-dehāya guṇān na vṛṅkte
05010171 bhayaṁ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ
05010172 jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṁ nu karoty avadyam
05010181 yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam
05010182 atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṁ vicared vipaścit
05010191 tvaṁ tv abja-nābhāṅghri-saroja-kośa-durgāśrito nirjita-ṣaṭ-sapatnaḥ
05010192 bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṁ bhajasva
05010200 śrī-śuka uvāca
05010201 iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano
laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha
05010211 bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavratanāradayor
aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṁ
kṣayam avyavahṛtaṁ pravartayann agamat
05010221 manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhiladharā-
maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma
05010231 iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro 'khila-jagad-bandhadhvaṁsana-
parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena
parirandhita-kaṣāyāśayo 'vadāto 'pi māna-vardhano mahatāṁ mahītalam anuśaśāsa
05010241 atha ca duhitaraṁ prajāpater viśvakarmaṇa upayeme barhiṣmatīṁ nāma tasyām u ha vāva
ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṁ ca
yavīyasīm ūrjasvatīṁ nāma
05010251 āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithivītihotra-
kavaya iti sarva evāgni-nāmānaḥ
05010261 eteṣāṁ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbhabhāvād
ārabhya kṛta-paricayāḥ pāramahaṁsyam evāśramam abhajan
05010271 tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato
vāsudevasya bhītānāṁ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhaktiyogānu-
bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṁ bhūtānām ātma-bhūte pratyagātmany
evātmanas tādātmyam aviśeṣeṇa samīyuḥ
05010281 anyasyām api jāyāyāṁ trayaḥ putrā āsann uttamas tāmaso raivata iti
manvantarādhipatayaḥ
05010291 evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa
parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇastanita-
viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇayauṣiṇya-
vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka
ivānavabudhyamāna iva mahāmanā bubhuje
05010301 yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva
pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣaprabhāvas
tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṁ kariṣyāmīti saptakṛt
vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ
05010311 ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ
sapta bhuvo dvīpāḥ
05010321 jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṁjñās teṣāṁ parimāṇaṁ
pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṁ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ
05010331 duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā
05010341 naivaṁ-vidhaḥ puruṣa-kāra urukramasya
05010342 puṁsāṁ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām
05010343 citraṁ vidūra-vigataḥ sakṛd ādadīta
05010344 yan-nāmadheyam adhunā sa jahāti bandham
05010351 sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visargasaṁsargeṇānirvṛtam
ivātmānaṁ manyamāna ātma-nirveda idam āha
05010361 aho asādhv anuṣṭhitaṁ yad abhiniveśito 'ham indriyair avidyā-racita-viṣama-viṣayāndhakūpe
tad alam alam amuṣyā vanitāyā vinoda-mṛgaṁ māṁ dhig dhig iti garhayāṁ cakāra
05010371 para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṁ yathādāyaṁ
vibhajya bhukta-bhogāṁ ca mahiṣīṁ mṛtakam iva saha mahā-vibhūtim apahāya svayaṁ nihitanirvedo
hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṁ punar evānusasāra
05010380 tasya ha vā ete ślokāḥ
05010381 priyavrata-kṛtaṁ karma ko nu kuryād vineśvaram
05010382 yo nemi-nimnair akaroc chāyāṁ ghnan sapta vāridhīn
05010391 bhū-saṁsthānaṁ kṛtaṁ yena sarid-giri-vanādibhiḥ
05010392 sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ
05010401 bhaumaṁ divyaṁ mānuṣaṁ ca mahitvaṁ karma-yogajam
05010402 yaś cakre nirayaupamyaṁ puruṣānujana-priyaḥ
05010010 śrī-śuka uvāca
05020011 evaṁ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā
aurasavad dharmāvekṣamāṇaḥ paryagopāyat
05020021 sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṁ bhagavantaṁ viśva-sṛjāṁ
patim ābhṛta-paricaryopakaraṇa ātma ikāgryeṇa tapasvy ārādhayāṁ babhūva
05020031 tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṁ pūrvacittiṁ
nāmāpsarasam abhiyāpayām āsa
05020041 sā ca tad-āśramopavanam ati-ramaṇīyaṁ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṁśliṣṭapuraṭa-
latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭakāraṇḍava-
kalahaṁsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma
05020051 tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṁ khaṇa-khaṇāyamāna-ruciracaraṇābharaṇa-
svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukulayugalam
īṣad vikacayya vyacaṣṭa
05020061 tām evāvidūre madhukarīm iva sumanasa upajighrantīṁ divija-manuja-mano-nayanāhlādadughair
gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṁ kusumāyudhasya
vidadhatīṁ vivaraṁ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukaranikaroparodhena
druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṁ devīṁ
tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca
05020071 kā tvaṁ cikīrṣasi ca kiṁ muni-varya śaile
05020072 māyāsi kāpi bhagavat-para-devatāyāḥ
05020073 vijye bibharṣi dhanuṣī suhṛd-ātmano 'rthe
05020074 kiṁ vā mṛgān mṛgayase vipine pramattān
05020081 bāṇāv imau bhagavataḥ śata-patra-patrau
05020082 śāntāv apuṅkha-rucirāv ati-tigma-dantau
05020083 kasmai yuyuṅkṣasi vane vicaran na vidmaḥ
05020084 kṣemāya no jaḍa-dhiyāṁ tava vikramo 'stu
05020091 śiṣyā ime bhagavataḥ paritaḥ paṭhanti
05020092 gāyanti sāma sarahasyam ajasram īśam
05020093 yuṣmac-chikhā-vilulitāḥ sumano 'bhivṛṣṭīḥ
05020094 sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ
05020101 vācaṁ paraṁ caraṇa-pañjara-tittirīṇāṁ
05020102 brahmann arūpa-mukharāṁ śṛṇavāma tubhyam
05020103 labdhā kadamba-rucir aṅka-viṭaṅka-bimbe
05020104 yasyām alāta-paridhiḥ kva ca valkalaṁ te
05020111 kiṁ sambhṛtaṁ rucirayor dvija śṛṅgayos te
05020112 madhye kṛśo vahasi yatra dṛśiḥ śritā me
05020113 paṅko 'ruṇaḥ surabhir ātma-viṣāṇa īdṛg
05020114 yenāśramaṁ subhaga me surabhī-karoṣi
05020121 lokaṁ pradarśaya suhṛttama tāvakaṁ me
05020122 yatratya ittham urasāvayavāv apūrvau
05020123 asmad-vidhasya mana-unnayanau bibharti
05020124 bahv adbhutaṁ sarasa-rāsa-sudhādi vaktre
05020131 kā vātma-vṛttir adanād dhavir aṅga vāti
05020132 viṣṇoḥ kalāsy animiṣonmakarau ca karṇau
05020133 udvigna-mīna-yugalaṁ dvija-paṅkti-śocir
05020134 āsanna-bhṛṅga-nikaraṁ sara in mukhaṁ te
05020141 yo 'sau tvayā kara-saroja-hataḥ pataṅgo
05020142 dikṣu bhraman bhramata ejayate 'kṣiṇī me
05020143 muktaṁ na te smarasi vakra-jaṭā-varūthaṁ
05020144 kaṣṭo 'nilo harati lampaṭa eṣa nīvīm
05020151 rūpaṁ tapodhana tapaś caratāṁ tapoghnaṁ
05020152 hy etat tu kena tapasā bhavatopalabdham
05020153 cartuṁ tapo 'rhasi mayā saha mitra mahyaṁ
05020154 kiṁ vā prasīdati sa vai bhava-bhāvano me
05020161 na tvāṁ tyajāmi dayitaṁ dvija-deva-dattaṁ
05020162 yasmin mano dṛg api no na viyāti lagnam
05020163 māṁ cāru-śṛṅgy arhasi netum anuvrataṁ te
05020164 cittaṁ yataḥ pratisarantu śivāḥ sacivyaḥ
05020170 śrī-śuka uvāca
05020171 iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṁ vibudha-vadhūṁ vibudhamatir
adhisabhājayām āsa
05020181 sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣiptamanās
tena sahāyutāyuta-parivatsaropalakṣaṇaṁ kālaṁ jambūdvīpa-patinā bhauma-svargabhogān
bubhuje
05020191 tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyakahiraṇmaya-
kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat
05020201 sā sūtvātha sutān navānuvatsaraṁ gṛha evāpahāya pūrvacittir bhūya evājaṁ
devam upatasthe
05020211 āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṁhanana-balopetāḥ pitrā vibhaktā
ātma-tulya-nāmāni yathā-bhāgaṁ jambūdvīpa-varṣāṇi bubhujuḥ
05020221 āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṁ
śrutibhir avārundha yatra pitaro mādayante
05020231 samparete pitari nava bhrātaro meru-duhit-r merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ
ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan
05030010 śrī-śuka uvāca
05030011 nābhir apatya-kāmo 'prajayā merudevyā bhagavantaṁ yajña-puruṣam avahitātmāyajata
05030021 tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśakāla-
mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo 'pi bhagavān bhāgavata-vātsalyatayā
supratīka ātmānam aparājitaṁ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṁ manonayanānandanāvayavābhirāmam
āviścakāra
05030031 atha ha tam āviṣkṛta-bhuja-yugala-dvayaṁ hiraṇmayaṁ puruṣa-viśeṣaṁ kapiśakauśeyāmbara-
dharam urasi vilasac-chrīvatsa-lalāmaṁ daravara-vanaruha-vana-mālācchūry-amṛtamaṇi-
gadādibhir upalakṣitaṁ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūranūpurādy-
aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo 'dhanā ivottama-dhanam upalabhya
sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ
05030040 ṛtvija ūcuḥ
05030041 arhasi muhur arhattamārhaṇam asmākam anupathānāṁ namo nama ity etāvat sadupaśikṣitaṁ
ko 'rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛtipuruṣayor
arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam sakala-jana-nikāya-vṛjina-nirasanaśivatama-
pravara-guṇa-gaṇaika-deśa-kathanād ṛte
05030051 parijanānurāga-viracita-śabala-saṁśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api
sambhṛtayā saparyayā kila parama parituṣyasi
05030061 athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe
05030071 ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu
nāthāśiṣa āśāsānānām etad abhisaṁrādhana-mātraṁ bhavitum arhati
05030081 tad yathā bāliśānāṁ svayam ātmanaḥ śreyaḥ param aviduṣāṁ parama-parama-puruṣa
prakarṣa-karuṇayā sva-mahimānaṁ cāpavargākhyam upakalpayiṣyan svayaṁ nāpacita
evetaravad ihopalakṣitaḥ
05030091 athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nijapuruṣekṣaṇa-
viṣaya āsīt
05030101 asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṁ bhavat-svabhāvānām ātmārāmāṇāṁ
munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano 'si
05030111 atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṁ naḥ smaraṇāya
jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi
bhavantu
05030121 kiñcāyaṁ rājarṣir apatya-kāmaḥ prajāṁ bhavādṛśīm āśāsāna īśvaram āśiṣāṁ
svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ
phalīkaraṇam
05030131 ko vā iha te 'parājito 'parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣarayānāvṛta-
prakṛtir anupāsita-mahac-caraṇaḥ
05030141 yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṁ mandānāṁ
nas tad yad deva-helanaṁ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām
05030150 śrī-śuka uvāca
05030151 iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ
sadayam idam āha
05030160 śrī-bhagavān uvāca
05030161 aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito
yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na
mṛṣā bhavitum arhati mamaiva hi mukhaṁ yad dvija-deva-kulam
05030171 tata āgnīdhrīye 'ṁśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ
05030180 śrī-śuka uvāca
05030181 iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān
05040010 śrī-śuka uvāca
05040011 atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvaryamahā-
vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-talasamavanāyātitarāṁ
jagṛdhuḥ
05040021 tasya ha vā itthaṁ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīryaśauryābhyāṁ
ca pitā ṛṣabha itīdaṁ nāma cakāra
05040031 yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya
bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṁ nāmābhyavarṣat
05040041 nābhis tu yathābhilaṣitaṁ suprajastvam avarudhyāti-pramoda-bhara-vihvalo
gadgadākṣarayā girā svairaṁ gṛhīta-naraloka-sadharmaṁ bhagavantaṁ purāṇa-puruṣaṁ māyāvilasita-
matir vatsa tāteti sānurāgam upalālayan parāṁ nirvṛtim upagataḥ
05040051 viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṁ samaya-seturakṣāyām
abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṁ prasanna-nipuṇena tapasā
samādhi-yogena nara-nārāyaṇākhyaṁ bhagavantaṁ vāsudevam upāsīnaḥ kālena tanmahimānam
avāpa
05040060 yasya ha pāṇḍaveya ślokāv udāharanti----
05040061 ko nu tat karma rājarṣer nābher anv ācaret pumān
05040062 apatyatām agād yasya hariḥ śuddhena karmaṇā
05040071 brahmaṇyo 'nyaḥ kuto nābher viprā maṅgala-pūjitāḥ
05040072 yasya barhiṣi yajñeśaṁ darśayām āsur ojasā
05040081 atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṁ karma-kṣetram anumanyamānaḥ pradarśitagurukula-
vāso labdha-varair gurubhir anujñāto gṛhamedhināṁ dharmān anuśikṣamāṇo
jayantyām indra-dattāyām ubhaya-lakṣaṇaṁ karma
samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṁ śataṁ janayām āsa
05040091 yeṣāṁ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṁ varṣaṁ bhāratam iti
vyapadiśanti
05040101 tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ
kīkaṭa iti nava navati pradhānāḥ
05040111 kavir havir antarikṣaḥ prabuddhaḥ pippalāyanaḥ
05040112 āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ
05040121 iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavanmahimopabṛṁhitaṁ
vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ
05040131 yavīyāṁsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karmaviśuddhā
brāhmaṇā babhūvuḥ
05040141 bhagavān ṛṣabha-saṁjña ātma-tantraḥ svayaṁ nitya-nivṛttānartha-paramparaḥ
kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṁ
dharmam ācaraṇenopaśikṣayann atad-vidāṁ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥprajānandāmṛtāvarodhena
gṛheṣu lokaṁ niyamayat
05040151 yad yac chīrṣaṇyācaritaṁ tat tad anuvartate lokaḥ
05040161 yadyapi sva-viditaṁ sakala-dharmaṁ brāhmaṁ guhyaṁ brāhmaṇair darśita-mārgeṇa
sāmādibhir upāyair janatām anuśaśāsa
05040171 dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api
kratubhir yathopadeśaṁ śata-kṛtva iyāja
05040181 bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo
vāñchaty avidyamānam ivātmano 'nyasmāt kathañcana kimapi karhicid avekṣate
bhartary anusavanaṁ vijṛmbhita-snehātiśayam antareṇa
05040191 sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ
prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bharasuyantritān
apy upaśikṣayann iti hovāca
05050010 ṛṣabha uvāca
05050011 nāyaṁ deho deha-bhājāṁ nṛloke kaṣṭān kāmān arhate viḍ-bhujāṁ ye
05050012 tapo divyaṁ putrakā yena sattvaṁ śuddhyed yasmād brahma-saukhyaṁ tv anantam
05050021 mahat-sevāṁ dvāram āhur vimuktes tamo-dvāraṁ yoṣitāṁ saṅgi-saṅgam
05050022 mahāntas te sama-cittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye
05050031 ye vā mayīśe kṛta-sauhṛdārthā janeṣu dehambhara-vārtikeṣu
05050032 gṛheṣu jāyātmaja-rātimatsu na prīti-yuktā yāvad-arthāś ca loke
05050041 nūnaṁ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti
05050042 na sādhu manye yata ātmano 'yam asann api kleśada āsa dehaḥ
05050051 parābhavas tāvad abodha-jāto yāvan na jijñāsata ātma-tattvam
05050052 yāvat kriyās tāvad idaṁ mano vai karmātmakaṁ yena śarīra-bandhaḥ
05050061 evaṁ manaḥ karma-vaśaṁ prayuṅkte avidyayātmany upadhīyamāne
05050062 prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat
05050071 yadā na paśyaty ayathā guṇehāṁ svārthe pramattaḥ sahasā vipaścit
05050072 gata-smṛtir vindati tatra tāpān āsādya maithunyam agāram ajñaḥ
05050081 puṁsaḥ striyā mithunī-bhāvam etaṁ tayor mitho hṛdaya-granthim āhuḥ
05050082 ato gṛha-kṣetra-sutāpta-vittair janasya moho 'yam ahaṁ mameti
05050091 yadā mano-hṛdaya-granthir asya karmānubaddho dṛḍha āślatheta
05050092 tadā janaḥ samparivartate 'smād muktaḥ paraṁ yāty atihāya hetum
05050101 haṁse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandva-titikṣayā ca
05050102 sarvatra jantor vyasanāvagatyā jijñāsayā tapasehā-nivṛttyā
05050111 mat-karmabhir mat-kathayā ca nityaṁ mad-deva-saṅgād guṇa-kīrtanān me
05050112 nirvaira-sāmyopaśamena putrā jihāsayā deha-gehātma-buddheḥ
05050121 adhyātma-yogena vivikta-sevayā prāṇendriyātmābhijayena sadhryak
05050122 sac-chraddhayā brahmacaryeṇa śaśvad asampramādena yamena vācām
05050131 sarvatra mad-bhāva-vicakṣaṇena jñānena vijñāna-virājitena
05050132 yogena dhṛty-udyama-sattva-yukto liṅgaṁ vyapohet kuśalo 'ham-ākhyam
05050141 karmāśayaṁ hṛdaya-granthi-bandham avidyayāsāditam apramattaḥ
05050142 anena yogena yathopadeśaṁ samyag vyapohyoparameta yogāt
05050151 putrāṁś ca śiṣyāṁś ca nṛpo gurur vā mal-loka-kāmo mad-anugrahārthaḥ
05050152 itthaṁ vimanyur anuśiṣyād ataj-jñān na yojayet karmasu karma-mūḍhān
05050153 kaṁ yojayan manujo 'rthaṁ labheta nipātayan naṣṭa-dṛśaṁ hi garte
05050161 lokaḥ svayaṁ śreyasi naṣṭa-dṛṣṭir yo 'rthān samīheta nikāma-kāmaḥ
05050162 anyonya-vairaḥ sukha-leśa-hetor ananta-duḥkhaṁ ca na veda mūḍhaḥ
05050171 kas taṁ svayaṁ tad-abhijño vipaścid avidyāyām antare vartamānam
05050172 dṛṣṭvā punas taṁ saghṛṇaḥ kubuddhiṁ prayojayed utpathagaṁ yathāndham
05050181 gurur na sa syāt sva-jano na sa syāt pitā na sa syāj jananī na sā syāt
05050182 daivaṁ na tat syān na patiś ca sa syān na mocayed yaḥ samupeta-mṛtyum
05050191 idaṁ śarīraṁ mama durvibhāvyaṁ sattvaṁ hi me hṛdayaṁ yatra dharmaḥ
05050192 pṛṣṭhe kṛto me yad adharma ārād ato hi mām ṛṣabhaṁ prāhur āryāḥ
05050201 tasmād bhavanto hṛdayena jātāḥ sarve mahīyāṁsam amuṁ sanābham
05050202 akliṣṭa-buddhyā bharataṁ bhajadhvaṁ śuśrūṣaṇaṁ tad bharaṇaṁ prajānām
05050211 bhūteṣu vīrudbhya uduttamā ye sarīsṛpās teṣu sabodha-niṣṭhāḥ
05050212 tato manuṣyāḥ pramathās tato 'pi gandharva-siddhā vibudhānugā ye
05050221 devāsurebhyo maghavat-pradhānā dakṣādayo brahma-sutās tu teṣām
05050222 bhavaḥ paraḥ so 'tha viriñca-vīryaḥ sa mat-paro 'haṁ dvija-deva-devaḥ
05050231 na brāhmaṇais tulaye bhūtam anyat paśyāmi viprāḥ kim ataḥ paraṁ tu
05050232 yasmin nṛbhiḥ prahutaṁ śraddhayāham aśnāmi kāmaṁ na tathāgni-hotre
05050241 dhṛtā tanūr uśatī me purāṇī yeneha sattvaṁ paramaṁ pavitram
05050242 śamo damaḥ satyam anugrahaś ca tapas titikṣānubhavaś ca yatra
05050251 matto 'py anantāt parataḥ parasmāt svargāpavargādhipater na kiñcit
05050252 yeṣāṁ kim u syād itareṇa teṣām akiñcanānāṁ mayi bhakti-bhājām
05050261 sarvāṇi mad-dhiṣṇyatayā bhavadbhiś carāṇi bhūtāni sutā dhruvāṇi
05050262 sambhāvitavyāni pade pade vo vivikta-dṛgbhis tad u hārhaṇaṁ me
05050271 mano-vaco-dṛk-karaṇehitasya sākṣāt-kṛtaṁ me paribarhaṇaṁ hi
05050272 vinā pumān yena mahā-vimohāt kṛtānta-pāśān na vimoktum īśet
05050280 śrī-śuka uvāca
05050281 evam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṁ mahānubhāvaḥ paramasuhṛd
bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṁ mahā-munīnāṁ bhakti-jñānavairāgya-
lakṣaṇaṁ pāramahaṁsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṁ paramabhāgavataṁ
bhagavaj-jana-parāyaṇaṁ bharataṁ dharaṇi-pālanāyābhiṣicya svayaṁ bhavana
evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa
ātmany āropitāhavanīyo brahmāvartāt pravavrāja
05050291 jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo 'bhibhāṣyamāṇo 'pi janānāṁ
gṛhīta-mauna-vratas tūṣṇīṁ babhūva
05050301 tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-girivanāśramādiṣv
anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjanatāḍanāvamehana-
ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsatsaṁsthāna
etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa svamahimāvasthānenāsamāropitāhaṁ-
mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ
paribabhrāma
05050311 ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṁsa-gala-vadanādy-avayava-vinyāsaḥ
prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ
sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṁ
manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro
'vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata
05050321 yarhi vāva sa bhagavān lokam imaṁ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyākarma
bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati
sma ceṣṭamāna uccarita ādigdhoddeśaḥ
05050331 tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṁ deśaṁ daśa-yojanaṁ
samantāt surabhiṁ cakāra
05050341 evaṁ go-mṛga-kāka-caryayā vrajaṁs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati
khādaty avamehati sma
05050351 iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho 'virata-paramamahānandānubhava
ātmani sarveṣāṁ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano
'vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-manojavāntardhāna-
parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa
hṛdayenābhyanandat
05060010 rājovāca
05060011 na nūnaṁ bhagava ātmārāmāṇāṁ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi
punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni
05060020 ṛṣir uvāca
05060021 satyam uktaṁ kintv iha vā eke na manaso 'ddhā viśrambham anavasthānasya śaṭha-kirāta
iva saṅgacchante
05060030 tathā coktam
05060031 na kuryāt karhicit sakhyaṁ manasi hy anavasthite
05060032 yad-viśrambhāc cirāc cīrṇaṁ caskanda tapa aiśvaram
05060041 nityaṁ dadāti kāmasya cchidraṁ tam anu ye 'rayaḥ
05060042 yoginaḥ kṛta-maitrasya patyur jāyeva puṁścalī
05060051 kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ
05060052 karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ
05060061 athaivam akhila-loka-pāla-lalāmo 'pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣācaritair
avilakṣita-bhagavat-prabhāvo yogināṁ sāmparāya-vidhim anuśikṣayan sva-kalevaraṁ
jihāsur ātmany ātmānam asaṁvyavahitam anarthāntara-bhāvenānvīkṣamāṇa
uparatānuvṛttir upararāma
05060071 tasya ha vā evaṁ mukta-liṅgasya bhagavata ṛṣabhasya yogamāyā-vāsanayā deha imāṁ
jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇakarṇāṭakān
deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva muktamūrdhajo
'saṁvīta eva vicacāra
05060081 atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha
tena dadāha
05060091 yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya
kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya
kupatha-pākhaṇḍam asamañjasaṁ nija-manīṣayā mandaḥ sampravartayiṣyate
05060101 yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā
deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni
kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa
bhaviṣyanti
05060111 te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva
prapatiṣyanti
05060121 ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ
05060130 tasyānuguṇān ślokān gāyanti----
05060131 aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat
05060132 gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti
05060141 aho nu vaṁśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ
05060142 kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṁ yad akarma-hetum
05060151 ko nv asya kāṣṭhām aparo 'nugacchen mano-rathenāpy abhavasya yogī
05060152 yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ
05060161 iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṁ parama-guror bhagavata ṛṣabhākhyasya
viśuddhācaritam īritaṁ puṁsāṁ samasta-duścaritābhiharaṇaṁ parama-mahāmaṅgalāyanam
idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva
ekāntato bhaktir anayor api samanuvartate
05060171 yasyām eva kavaya ātmānam avirataṁ vividha-vṛjina-saṁsāraparitāpopatapyamānam
anusavanaṁ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṁ
parama-puruṣārtham api svayam āsāditaṁ no evādriyante bhagavadīyatvenaiva parisamāptasarvārthāḥ
05060181 rājan patir gurur alaṁ bhavatāṁ yadūnāṁ
05060182 daivaṁ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ
05060183 astv evam aṅga bhagavān bhajatāṁ mukundo
05060184 muktiṁ dadāti karhicit sma na bhakti-yogam
05060191 nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ
05060192 śreyasy atad-racanayā cira-supta-buddheḥ
05060193 lokasya yaḥ karuṇayābhayam ātma-lokam
05060194 ākhyān namo bhagavate ṛṣabhāya tasmai
05070010 śrī-śuka uvāca
05070011 bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tadanuśāsana-
paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme
05070021 tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva
bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti
05070031 ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti
05070041 sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ
sva-dharmam anuvartamānaḥ paryapālayat
05070051 īje ca bhagavantaṁ yajña-kratu-rūpaṁ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśapūrṇamāsa-
cāturmāsya-paśu-somānāṁ prakṛti-vikṛtibhir anusavanaṁ cāturhotra-vidhinā
05070061 sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṁ yat tat kriyā-phalaṁ
dharmākhyaṁ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṁ mantrāṇām artha-niyāma-katayā
sākṣāt-kartari para-devatāyāṁ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo
haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo
devāṁs tān puruṣāvayaveṣv abhyadhyāyat
05070071 evaṁ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati
vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite
nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṁ bhaktir anudinam edhamānarayājāyata
05070081 evaṁ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro 'dhibhujyamānaṁ svatanayebhyo
rikthaṁ pitṛ-paitāmahaṁ yathā-dāyaṁ vibhajya svayaṁ sakala-sampan-niketāt svaniketāt
pulahāśramaṁ pravavrāja
05070091 yatra ha vāva bhagavān harir adyāpi tatratyānāṁ nija-janānāṁ vātsalyena sannidhāpyata
icchā-rūpeṇa
05070101 yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā
sarvataḥ pavitrī-karoti
05070111 tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ
kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṁ vivikta uparata-viṣayābhilāṣa
upabhṛtopaśamaḥ parāṁ nirvṛtim avāpa
05070121 tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-drutahṛdaya-
śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛttapraṇaya-
bāṣpa-niruddhāvaloka-nayana evaṁ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhaktiyogena
paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṁ
bhagavat-saparyāṁ na sasmāra
05070131 itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭākalāpena
ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale
'bhyupatiṣṭhann etad u hovāca
05070141 paro-rajaḥ savitur jāta-vedo devasya bhargo manasedaṁ jajāna
05070142 suretasādaḥ punar āviśya caṣṭe haṁsaṁ gṛdhrāṇaṁ nṛṣad-riṅgirām imaḥ
05080010 śrī-śuka uvāca
05080011 ekadā tu mahā-nadyāṁ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrtatrayam
udakānta upaviveśa
05080021 tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma
05080031 tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara
udapatat
05080041 tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api haribhayābhiniveśa-
vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma
05080051 tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta
05080061 tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṁ kṛṣṇasārasatī
nipapātātha ca mamāra
05080071 taṁ tv eṇa-kuṇakaṁ kṛpaṇaṁ srotasānūhyamānam abhivīkṣyāpaviddhaṁ
bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat
05080081 tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālanalālana-
prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhargaṇena
viyujyamānāḥ kila sarva evodavasan
05080091 aho batāyaṁ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇasuhṛd-
bandhubhyaḥ parivarjitaḥ śaraṇaṁ ca mopasādito mām eva mātā-pitarau bhrātṛjñātīn
yauthikāṁś caivopeyāya nānyaṁ kañcana veda mayy ati-visrabdhaś cāta eva mayā matparāyaṇasya
poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṁ śaraṇyopekṣā-doṣa-viduṣā
05080101 nūnaṁ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṁ-vidhārthe svārthān api
gurutarān upekṣante
05080111 iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya
āsīt
05080121 kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo
bhayam āśaṁsamāno yadā saha hariṇa-kuṇakena vanaṁ samāviśati
05080131 pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ
kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṁ paramām avāpa
05080141 kriyāyāṁ nirvartyamānāyām antarāle 'py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa
varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti
05080151 anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇakuṇaka-
viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṁ mahad abhirambhita iti
hovāca
05080161 api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto 'ho mamānāryasya śaṭha-kirātamater
akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati
05080171 api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṁ deva-guptaṁ drakṣyāmi
05080181 api ca na vṛkaḥ sālā-vṛko 'nyatamo vā naika-cara eka-caro vā bhakṣayati
05080191 nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādyāpi mama na mṛga-vadhūnyāsa
āgacchati
05080201 api svid akṛta-sukṛtam āgatya māṁ sukhayiṣyati hariṇa-rāja-kumāro vividha-ruciradarśanīya-
nija-mṛga-dāraka-vinodair asantoṣaṁ svānām apanudan
05080211 kṣvelikāyāṁ māṁ mṛṣā-samādhināmīlita-dṛśaṁ prema-saṁrambheṇa cakita-cakita āgatya
pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati
05080221 āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣikumāravad
avahita-karaṇa-kalāpa āste
05080231 kiṁ vā are ācaritaṁ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanayatanutara-
subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama
draviṇa-padavīṁ sūcayanty ātmānaṁ ca sarvataḥ kṛta-kautukaṁ dvijānāṁ svargāpavarga-kāmānāṁ
deva-yajanaṁ karoti
05080241 api svid asau bhagavān uḍu-patir enaṁ mṛga-pati-bhayān mṛta-mātaraṁ mṛga-bālakaṁ
svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti
05080251 kiṁ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṁ
mām upasṛta-mṛgī-tanayaṁ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ
svadhayatīti ca
05080261 evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā
yogārambhaṇato vibhraṁśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jātyantara
eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyajahṛdayābhijātasya
tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya
tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṁ
duratikramaḥ kālaḥ karāla-rabhasa āpadyata
05080271 tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśitamanā
visṛjya lokam imaṁ saha mṛgeṇa kalevaraṁ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛgaśarīram
avāpa
05080281 tatrāpi ha vā ātmano mṛgatva-kāraṇaṁ bhagavad-ārādhana-samīhānubhāvenānusmṛtya
bhṛśam anutapyamāna āha
05080291 aho kaṣṭaṁ bhraṣṭo 'ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya viviktapuṇyāraṇya-
śaraṇasyātmavata ātmani sarveṣām ātmanāṁ bhagavati vāsudeve tad-anuśravaṇamanana-
saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṁ samāhitaṁ
kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva
05080301 ity evaṁ nigūḍha-nirvedo visṛjya mṛgīṁ mātaraṁ punar bhagavat-kṣetram upaśama-śīlamuni-
gaṇa-dayitaṁ śālagrāmaṁ pulastya-pulahāśramaṁ kālañjarāt pratyājagāma
05080311 tasminn api kālaṁ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇatṛṇa-
vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṁ tīrthodaka-klinnam utsasarja
05090010 śrī-śuka uvāca
05090011 atha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāgasantoṣa-
titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudāryaguṇā
nava sodaryā aṅgajā babhūvur mithunaṁ ca yavīyasyāṁ bhāryāyām yas tu tatra pumāṁs taṁ
parama-bhāgavataṁ rājarṣi-pravaraṁ bharatam utsṛṣṭa-mṛga-śarīraṁ carama-śarīreṇa vipratvaṁ
gatam āhuḥ
05090021 tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṁsanaśravaṇa-
smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṁ manasā vidadhad ātmanaḥ
pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmattajaḍāndha-
badhira-svarūpeṇa darśayām āsa lokasya
05090031 tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā
āsamāvartanāt saṁskārān yathopadeśaṁ vidadhāna upanītasya ca punaḥ śaucācamanādīn karmaniyamān
anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṁ pituḥ putreṇeti
05090041 sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti
chandāṁsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṁ sāvitrīṁ graiṣmavāsantikān
māsān adhīyānam apy asamaveta-rūpaṁ grāhayām āsa
05090051 evaṁ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-analaśuśrūṣaṇādy-
aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ
putram anuśāsya svayaṁ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṁ gṛha eva pramatta
upasaṁhṛtaḥ
05090061 atha yavīyasī dvija-satī sva-garbha-jātaṁ mithunaṁ sapatnyā upanyasya
svayam anusaṁsthayā patilokam agāt
05090071 pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṁ vidyāyām eva paryavasitamatayo
na para-vidyāyāṁ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta
05090081 sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tadanurūpāṇi
prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā
yadṛcchayā vopasāditam alpaṁ bahu mṛṣṭaṁ kadannaṁ vābhyavaharati paraṁ nendriya-prītinimittam
nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukhaduḥkhayor
dvandva-nimittayor asambhāvita-dehābhimānaḥ
05090101 śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṁhananāṅgaḥ sthaṇḍilasaṁveśanānunmardanāmajjana-
rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛtakaṭir
upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṁjñayātaj-jñajanāvamato vicacāra
05090111 yadā tu parata āhāraṁ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi
nirūpitas tad api karoti kintu na samaṁ viṣamaṁ nyūnam adhikam iti veda kaṇa-piṇyāka-phalīkaraṇa-
kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati
05090121 atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ
05090131 tasya ha daiva-muktasya paśoḥ padavīṁ tad-anucarāḥ paridhāvanto niśi niśītha-samaye
tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ
saṁrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan
05090141 atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṁ manyamānā baddhvā
raśanayā caṇḍikā-gṛham upaninyur mudā vikasit a-vadanāḥ
05090151 atha paṇayas taṁ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-sraktilakādibhir
upaskṛtaṁ bhuktavantaṁ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā
vaiśasa-saṁsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṁ bhadra-kālyāḥ purata
upaveśayām āsuḥ
05090161 atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṁ bhadra-kālīṁ yakṣyamāṇas tadabhimantritam
asim ati-karāla-niśitam upādade
05090171 iti teṣāṁ vṛṣalānāṁ rajas-tamaḥ-prakṛtīnāṁ dhana-mada-raja-utsikta-manasāṁ bhagavatkalā-
vīra-kulaṁ kadarthī-kṛtyotpathena svairaṁ viharatāṁ hiṁsā-vihārāṇāṁ karmāti-dāruṇaṁ
yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ
sūnāyām apy ananumatam ālambhanaṁ tad upalabhya brahma-tejasāti-durviṣaheṇa
dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī
05090181 bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṁṣṭrāruṇekṣaṇāṭopātibhayānaka-
vadanā hantu-kāmevedaṁ mahāṭṭa-hāsam ati-saṁrambheṇa vimuñcantī tata utpatya
pāpīyasāṁ duṣṭānāṁ tenaivāsinā vivṛkṇa-śīrṣṇāṁ galāt sravantam asṛg-āsavam atyuṣṇaṁ saha
gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṁ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkanduka-
līlayā
05090191 evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati
05090201 na vā etad viṣṇudatta mahad-adbhutaṁ yad asambhramaḥ sva-śiraś-chedana āpatite 'pi
vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṁ sarva-sattva-suhṛd-ātmanāṁ nirvairāṇāṁ
sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṁ tat-pādamūlam
akutaścid-bhayam upasṛtānāṁ bhāgavata-paramahaṁsānām
05100010 śrī-śuka uvāca
05100011 atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāhapuruṣānveṣaṇa-
samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo gokharavad
dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha
śibikāṁ sa mahānubhāvaḥ
05100021 yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ
sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti
viṣamam uhyate yānam iti
05100031 atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ
vijñāpayāṁ babhūvuḥ
05100041 na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ
ayam adhunaiva niyukto 'pi na drutaṁ vrajati nānena saha voḍhum u ha vayaṁ pārayāma iti
05100051 sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya
niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho 'pi nisargeṇa balāt kṛta īṣad-utthitamanyur
avispaṣṭa-brahma-tejasaṁ jāta-vedasam iva rajasāvṛta-matir āha
05100061 aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ
nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahuvipralabdho
'py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare 'vastuni saṁsthānaviśeṣe
'haṁ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṁ śibikāṁ pūrvavad uvāha
05100071 atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ
jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṁ daṇḍapāṇir
iva janatāyā yathā prakṛtiṁ svāṁ bhajiṣyasa iti
05100081 evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena
madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahmabhūta-
sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigatasmaya
idam āha
05100090 brāhmaṇa uvāca
05100091 tvayoditaṁ vyaktam avipralabdhaṁ bhartuḥ sa me syād yadi vīra bhāraḥ
05100092 gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṁ pravādaḥ
05100101 sthaulyaṁ kārśyaṁ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṁ kalir icchā jarā ca
05100102 nidrā ratir manyur ahaṁ madaḥ śuco dehena jātasya hi me na santi
05100111 jīvan-mṛtatvaṁ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam
05100112 sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate 'sau vidhikṛtya-yogaḥ
05100121 viśeṣa-buddher vivaraṁ manāk ca paśyāma yan na vyavahārato 'nyat
05100122 ka īśvaras tatra kim īśitavyaṁ tathāpi rājan karavāma kiṁ te
05100131 unmatta-matta-jaḍavat sva-saṁsthāṁ gatasya me vīra cikitsitena
05100132 arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ
05100140 śrī-śuka uvāca
05100141 etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta
upabhogena karmārabdhaṁ vyapanayan rāja-yānam api tathovāha
05100151 sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṁ samyakśraddhayādhikṛtādhikāras
tad dhṛdaya-granthi-mocanaṁ dvija-vaca āśrutya bahu-yoga-granthasammataṁ
tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca
05100161 kas tvaṁ nigūḍhaś carasi dvijānāṁ bibharṣi sūtraṁ katamo 'vadhūtaḥ
05100162 kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ
05100171 nāhaṁ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt
05100172 nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṁ brahma-kulāvamānāt
05100181 tad brūhy asaṅgo jaḍavan nigūḍha-vijñāna-vīryo vicarasy apāraḥ
05100182 vacāṁsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum
05100191 ahaṁ ca yogeśvaram ātma-tattva-vidāṁ munīnāṁ paramaṁ guruṁ vai
05100192 praṣṭuṁ pravṛttaḥ kim ihāraṇaṁ tat sākṣād dhariṁ jñāna-kalāvatīrṇam
05100201 sa vai bhavā loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit
05100202 yogeśvarāṇāṁ gatim andha-buddhiḥ kathaṁ vicakṣīta gṛhānubandhaḥ
05100211 dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye
05100212 yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ
05100221 sthāly-agni-tāpāt payaso 'bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ
05100222 dehendriyāsvāśaya-sannikarṣāt tat-saṁsṛtiḥ puruṣasyānurodhāt
05100231 śāstābhigoptā nṛpatiḥ prajānāṁ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam
05100232 sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham
05100241 tan me bhavān nara-devābhimāna-madena tucchīkṛta-sattamasya
05100242 kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṁhaḥ
05100251 na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi
05100252 mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ
05110010 brāhmaṇa uvāca
05110011 akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṁ variṣṭhaḥ
05110012 na sūrayo hi vyavahāram enaṁ tattvāvamarśena sahāmananti
05110021 tathaiva rājann uru-gārhamedha-vitāna-vidyoru-vijṛmbhiteṣu
05110022 na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ
05110031 na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan
05110032 svapne niruktyā gṛhamedhi-saukhyaṁ na yasya heyānumitaṁ svayaṁ syāt
05110041 yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham
05110042 cetobhir ākūtibhir ātanoti niraṅkuśaṁ kuśalaṁ cetaraṁ vā
05110051 sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā
05110052 bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṁ ca purais tanoti
05110061 duḥkhaṁ sukhaṁ vyatiriktaṁ ca tīvraṁ kālopapannaṁ phalam āvyanakti
05110062 āliṅgya māyā-racitāntarātmā sva-dehinaṁ saṁsṛti-cakra-kūṭaḥ
05110071 tāvān ayaṁ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ
05110072 tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya
05110081 guṇānuraktaṁ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt
05110082 yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam
05110083 padaṁ tathā guṇa-karmānubaddhaṁ vṛttīr manaḥ śrayate 'nyatra tattvam
05110091 ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo 'bhimānaḥ
05110092 mātrāṇi karmāṇi puraṁ ca tāsāṁ vadanti haikādaśa vīra bhūmīḥ
05110101 gandhākṛti-sparśa-rasa-śravāṁsi visarga-raty-arty-abhijalpa-śilpāḥ
05110102 ekādaśaṁ svīkaraṇaṁ mameti śayyām ahaṁ dvādaśam eka āhuḥ
05110111 dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ
05110112 sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ
05110121 kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ
05110122 āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ
05110131 kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṁ jyotir ajaḥ pareśaḥ
05110132 nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ
05110141 yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet
05110142 evaṁ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ
05110151 na yāvad etāṁ tanu-bhṛn narendra vidhūya māyāṁ vayunodayena
05110152 vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṁ bhramatīha tāvat
05110161 na yāvad etan mana ātma-liṅgaṁ saṁsāra-tāpāvapanaṁ janasya
05110162 yac choka-mohāmaya-rāga-lobha-vairānubandhaṁ mamatāṁ vidhatte
05110171 bhrātṛvyam enaṁ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ
05110172 guror hareś caraṇopāsanāstro jahi vyalīkaṁ svayam ātma-moṣam
05120010 rahūgaṇa uvāca
05120011 namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya
05120012 namo 'vadhūta dvija-bandhu-liṅga-nigūḍha-nityānubhavāya tubhyam
05120021 jvarāmayārtasya yathāgadaṁ sat nidāgha-dagdhasya yathā himāmbhaḥ
05120022 kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te 'mṛtam auṣadhaṁ me
05120031 tasmād bhavantaṁ mama saṁśayārthaṁ prakṣyāmi paścād adhunā subodham
05120032 adhyātma-yoga-grathitaṁ tavoktam ākhyāhi kautūhala-cetaso me
05120041 yad āha yogeśvara dṛśyamānaṁ kriyā-phalaṁ sad-vyavahāra-mūlam
05120042 na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me
05120050 brāhmaṇa uvāca
05120051 ayaṁ jano nāma calan pṛthivyāṁ yaḥ pārthivaḥ pārthiva kasya hetoḥ
05120052 tasyāpi cāṅghryor adhi gulpha-jaṅghā-jānūru-madhyora-śirodharāṁsāḥ
05120061 aṁse 'dhi dārvī śibikā ca yasyāṁ sauvīra-rājety apadeśa āste
05120062 yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ
05120071 śocyān imāṁs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho 'si
05120072 janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ
05120081 yadā kṣitāv eva carācarasya vidāma niṣṭhāṁ prabhavaṁ ca nityam
05120082 tan nāmato 'nyad vyavahāra-mūlaṁ nirūpyatāṁ sat-kriyayānumeyam
05120091 evaṁ niruktaṁ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye
05120092 avidyayā manasā kalpitās te yeṣāṁ samūhena kṛto viśeṣaḥ
05120101 evaṁ kṛśaṁ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat
05120102 dravya-svabhāvāśaya-kāla-karma-nāmnājayāvehi kṛtaṁ dvitīyam
05120111 jñānaṁ viśuddhaṁ paramārtham ekam anantaraṁ tv abahir brahma satyam
05120112 pratyak praśāntaṁ bhagavac-chabda-saṁjñaṁ yad vāsudevaṁ kavayo vadanti
05120121 rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā
05120122 na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-'bhiṣekam
05120131 yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ
05120132 niṣevyamāṇo 'nudinaṁ mumukṣor matiṁ satīṁ yacchati vāsudeve
05120141 ahaṁ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ
05120142 ārādhanaṁ bhagavata īhamāno mṛgo 'bhavaṁ mṛga-saṅgād dhatārthaḥ
05120151 sā māṁ smṛtir mṛga-dehe 'pi vīra kṛṣṇārcana-prabhavā no jahāti
05120152 atho ahaṁ jana-saṅgād asaṅgo viśaṅkamāno 'vivṛtaś carāmi
05120161 tasmān naro 'saṅga-susaṅga-jāta-jñānāsinehaiva vivṛkṇa-mohaḥ
05120162 hariṁ tad-īhā-kathana-śrutābhyāṁ labdha-smṛtir yāty atipāram adhvanaḥ
05130010 brāhmaṇa uvāca
05130011 duratyaye 'dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk
05130012 sa eṣa sārtho 'rtha-paraḥ paribhraman bhavāṭavīṁ yāti na śarma vindati
05130021 yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṁ vilumpanti kunāyakaṁ balāt
05130022 gomāyavo yatra haranti sārthikaṁ pramattam āviśya yathoraṇaṁ vṛkāḥ
05130031 prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṁśair maśakair upadrutaḥ
05130032 kvacit tu gandharva-puraṁ prapaśyati kvacit kvacic cāśu-rayolmuka-graham
05130041 nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām
05130042 kvacic ca vātyotthita-pāṁsu-dhūmrā diśo na jānāti rajas-valākṣaḥ
05130051 adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā
05130052 apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit
05130061 kvacid vitoyāḥ sarito 'bhiyāti parasparaṁ cālaṣate nirandhaḥ
05130062 āsādya dāvaṁ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ
05130071 śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam
05130072 kvacic ca gandharva-puraṁ praviṣṭaḥ pramodate nirvṛtavan muhūrtam
05130081 calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste
05130082 pade pade 'bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya
05130091 kvacin nigīrṇo 'jagarāhinā jano nāvaiti kiñcid vipine 'paviddhaḥ
05130092 daṣṭaḥ sma śete kva ca danda-śūkair andho 'ndha-kūpe patitas tamisre
05130101 karhi sma cit kṣudra-rasān vicinvaṁs tan-makṣikābhir vyathito vimānaḥ
05130102 tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṁ tato 'nye
05130111 kvacic ca śītātapa-vāta-varṣa-pratikriyāṁ kartum anīśa āste
05130112 kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt
05130121 kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ
05130122 yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate 'vamānam
05130131 anyonya-vitta-vyatiṣaṅga-vṛddha-vairānubandho vivahan mithaś ca
05130132 adhvany amuṣminn uru-kṛcchra-vitta-bādhopasargair viharan vipannaḥ
05130141 tāṁs tān vipannān sa hi tatra tatra vihāya jātaṁ parigṛhya sārthaḥ
05130142 āvartate 'dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam
05130151 manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ
05130152 mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo 'bhiyāti
05130161 prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ
05130162 kvacit kadācid dhari-cakratas trasan sakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ
05130171 tair vañcito haṁsa-kulaṁ samāviśann arocayan śīlam upaiti vānarān
05130172 taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ
05130181 drumeṣu raṁsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane
05130182 kvacit pramādād giri-kandare patan vallīṁ gṛhītvā gaja-bhīta āsthitaḥ
05130191 ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṁ praviśaty arindama
05130192 adhvany amuṣminn ajayā niveśito bhramañ jano 'dyāpi na veda kaścana
05130201 rahūgaṇa tvam api hy adhvano 'sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ
05130202 asaj-jitātmā hari-sevayā śitaṁ jñānāsim ādāya tarāti-pāram
05130210 rājovāca
05130211 aho nṛ-janmākhila-janma-śobhanaṁ kiṁ janmabhis tv aparair apy amuṣmin
05130212 na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁ mahātmanāṁ vaḥ pracuraḥ samāgamaḥ
05130221 na hy adbhutaṁ tvac-caraṇābja-reṇubhir hatāṁhaso bhaktir adhokṣaje 'malā
05130222 mauhūrtikād yasya samāgamāc ca me dustarka-mūlo 'pahato 'vivekaḥ
05130231 namo mahadbhyo 'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ
05130232 ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām
05130240 śrī-śuka uvāca
05130241 ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṁ vigaṇayataḥ
parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava
iva nibhṛta-karaṇormy-āśayo dharaṇim imāṁ vicacāra
05130251 sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṁ ca
dehātma-matiṁ visasarja evaṁ hi nṛpa bhagavad-āśritāśritānubhāvaḥ
05130260 rājovāca
05130261 yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā
sa hy ārya-manīṣayā kalpita-viṣayonāñjasāvyutpanna-loka-samadhigamaḥ atha
tad evaitad duravagamaṁ samavetānukalpena nirdiśyatām iti
05140010 sa hovāca
05140011 sa eṣa dehātma-mānināṁ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāravinirmita-
vividha-dehāvalibhir viyoga-saṁyogādy-anādi-saṁsārānubhavasya dvāra-bhūtena ṣaḍindriya-
vargeṇa tasmin durgādhvavad asugame 'dhvany āpatita īśvarasya bhagavato viṣṇor vaśavartinyā
māyayā jīva-loko 'yaṁ yathā vaṇik-sārtho 'rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ
śmaśānavad aśivatamāyāṁ saṁsārāṭavyāṁ gato nādyāpi viphala-bahu-pratiyogehas tattāpopaśamanīṁ
hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe
05140021 yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te tad yathā puruṣasya
dhanaṁ yat kiñcid dharmaupayikaṁ bahu-kṛcchrādhigataṁ sākṣāt parama-puruṣārādhana-lakṣaṇo yo
'sau dharmas taṁ tu sāmparāya udāharanti tad-dharmyaṁ dhanaṁ darśana-sparśanaśravaṇāsvādanāvaghrāṇa-
saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā
sārthasya vilum-panti
05140031 atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato 'pi
kadaryasya kuṭumbina uraṇakavat saṁrakṣyamāṇaṁ miṣato 'pi haranti
05140041 yathā hy anuvatsaraṁ kṛṣyamāṇam apy adagdha-bījaṁ kṣetraṁ punar evāvapana-kāle
gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṁ yasmin na hi
karmāṇy utsīdanti yad ayaṁ kāma-karaṇḍa eṣa āvasathaḥ
05140051 tatra gato daṁśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskaramūṣakādibhir
uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno 'sminn adhvany avidyā-kāmakarmabhir
uparakta-manasānupapannārthaṁ nara-lokaṁ gandharva-nagaram upapannam iti mithyādṛṣṭir
anupaśyati
05140061 tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasanalolupaḥ
05140071 kvacic cāśeṣa-doṣa-niṣadanaṁ purīṣa-viśeṣaṁ tad-varṇa-guṇa-nirmita-matiḥ
suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam
05140081 atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṁ
saṁsārāṭavyām itas tataḥ paridhāvati
05140091 kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhumaryādo
rajas-valākṣo 'pi dig-devatā atirajas-vala-matir na vijānāti
05140101 kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṁ parābhidhyānena vibhraṁśitasmṛtis
tayaiva marīci-toya-prāyāṁs tān evābhidhāvati
05140111 kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṁ pratyakṣaṁ parokṣaṁ vā ripu-rājakula-
nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ
05140121 sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣodapānavad
ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṁ jīvan-mriyamāṇa upadhāvati
05140131 ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato 'pi duḥkhadaṁ
pākhaṇḍam abhiyāti
05140141 yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā
sa khalu bhakṣayati
05140151 kvacid āsādya gṛhaṁ dāvavat priyārtha-vidhuram asukhodarkaṁ śokāgninā dahyamāno
bhṛśaṁ nirvedam upagacchati
05140161 kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīvalakṣaṇa
āste
05140171 kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati
05140181 kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ
kaṇṭaka-śarkarā-kṣetraṁ praviśann iva sīdati
05140191 kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati
05140201 sa eva punar nidrājagara-gṛhīto 'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana
veda śava ivāpaviddhaḥ
05140211 kadācid bhagna-māna-daṁṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathitahṛdayenānukṣīyamāṇa-
vijñāno 'ndha-kūpe 'ndhavat patati
05140221 karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno
rājñā svāmibhir vā nihataḥ pataty apāre niraye
05140231 atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṁsārāvapanam udāharanti
05140241 muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ
05140251 kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṁ daśānāṁ pratinivāraṇe 'kalpo
duranta-cintayā viṣaṇṇa āste
05140261 kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikāmātram
apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt
05140271 adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimānapramādonmāda-
śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarāmaraṇādayaḥ
05140281 kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāragṛhārambhākula-
hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya
ātmānam ajitātmāpāre 'ndhe tamasi prahiṇoti
05140291 kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavargakālopalakṣaṇāt
parivartitena vayasā raṁhasā harata ābrahma-tṛṇa-stambādīnāṁ bhūtānām animiṣato
miṣatāṁ vitrasta-hṛdayas tam eveśvaraṁ kāla-cakra-nijāyudhaṁ sākṣād bhagavantaṁ yajñapuruṣam
anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ
sāṅketyenābhidhatte
05140301 yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṁ samāvasaṁs teṣāṁ
śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva
tad arocayan śūdra-kulaṁ bhajate nigamācāre 'śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṁ
yathā vānara-jāteḥ
05140311 tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā
grāmya-karmaṇaiva vismṛta-kālāvadhiḥ
05140321 kvacid drumavad aihikārtheṣu gṛheṣu raṁsyan yathā vānaraḥ suta-dāra-vatsalo vyavāyakṣaṇaḥ
05140331 evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye
05140341 kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṁ duḥkhānāṁ pratinivāraṇe 'kalpo
duranta-viṣaya-viṣaṇṇa āste
05140351 kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena
05140361 kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdhamanorathopagatādāne
'vasita-matis tatas tato 'vamānādīni janād abhilabhate
05140371 evaṁ vitta-vyatiṣaṅga-vivṛddha-vairānubandho 'pi pūrva-vāsanayā mitha
udvahaty athāpavahati
05140381 etasmin saṁsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha
vāvetaras tatra visṛjya jātaṁ jātam upādāya śocan muhyan bibhyadvivadan
krandan saṁhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate 'dyāpi yata ārabdha eṣa
nara-loka-sārtho yam adhvanaḥ pāram upadiśanti
05140391 yad idaṁ yogānuśāsanaṁ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā
uparatātmānaḥ samavagacchanti
05140401 yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṁ tu paraṁ mṛdhe śayīrann asyām eva
mameyam iti kṛta-vairānubandhāyāṁ visṛjya svayam upasaṁhṛtāḥ
05140411 karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṁ
saṁsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato 'pi
05140420 tasyedam upagāyanti----
05140421 ārṣabhasyeha rājarṣer manasāpi mahātmanaḥ
05140422 nānuvartmārhati nṛpo makṣikeva garutmataḥ
05140431 yo dustyajān dāra-sutān suhṛd rājyaṁ hṛdi-spṛśaḥ
05140432 jahau yuvaiva malavad uttamaśloka-lālasaḥ
05140441 yo dustyajān kṣiti-suta-svajanārtha-dārān
05140442 prārthyāṁ śriyaṁ sura-varaiḥ sadayāvalokām
05140443 naicchan nṛpas tad-ucitaṁ mahatāṁ madhudviṭ-
05140444 sevānurakta-manasām abhavo 'pi phalguḥ
05140451 yajñāya dharma-pataye vidhi-naipuṇāya
05140452 yogāya sāṅkhya-śirase prakṛtīśvarāya
05140453 nārāyaṇāya haraye nama ity udāraṁ
05140454 hāsyan mṛgatvam api yaḥ samudājahāra
05140461 ya idaṁ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṁ svastyayanam
āyuṣyaṁ dhanyaṁ yaśasyaṁ svargyāpavargyaṁ vānuśṛṇoty ākhyāsyaty abhinandati ca
sarvā evāśiṣa ātmana āśāste na kāñcana parata iti
05150010 śrī-śuka uvāca
05150011 bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabhapadavīm
anuvartamānaṁ cānāryā aveda-samāmnātāṁ devatāṁ sva-manīṣayā pāpīyasyā kalau
kalpayiṣyanti
05150021 tasmād vṛddhasenāyāṁ devatājin-nāma putro 'bhavat
05150031 athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya
suvarcalāyāṁ pratīha upajātaḥ
05150041 ya ātma-vidyām ākhyāya svayaṁ saṁśuddho mahā-puruṣam anusasmāra
05150051 pratīhāt suvarcalāyāṁ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ
stutyām aja-bhūmānāv ajaniṣātām
05150061 bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṁ prastāvān niyutsāyāṁ
hṛdayaja āsīd vibhur vibho ratyāṁ ca pṛthuṣeṇas tasmān nakta ākūtyāṁ jajñe naktād druti-putro
gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya
kalātmavattvādi-lakṣaṇena mahā-puruṣatāṁ prāptaḥ
05150071 sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca
bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmaviccaraṇānusevayāpādita-
bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddhamatir
uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo 'pi nirabhimāna
evāvanim ajūgupat
05150081 tasyemāṁ gāthāṁ pāṇḍaveya purāvida upagāyanti
05150091 gayaṁ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā
05150092 samāgata-śrīḥ sadasas-patiḥ satāṁ sat-sevako 'nyo bhagavat-kalām ṛte
05150101 yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ
05150102 yasya prajānāṁ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ
05150111 chandāṁsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṁ nṛpāḥ
05150112 pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṁ ṣaṣṭham aṁśaṁ paretya
05150121 yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe
05150122 śraddhā-viśuddhācala-bhakti-yoga-samarpitejyā-phalam ājahāra
05150131 yat-prīṇanād barhiṣi deva-tiryaṅ-manuṣya-vīrut-tṛṇam āviriñcāt
05150132 prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṁ prītim agād gayasya
05150141 gayād gayantyāṁ citrarathaḥ sugatir avarodhana iti trayaḥ putrā
babhūvuś citrarathād ūrṇāyāṁ samrāḍ ajaniṣṭa tata utkalāyāṁ marīcir marīcer bindumatyāṁ
bindum ānudapadyata tasmāt saraghāyāṁ madhur nāmābhavan madhoḥ sumanasi vīravratas tato
bhojāyāṁ manthu-pramanthū jajñāte manthoḥ satyāyāṁ bhauvanas tato dūṣaṇāyāṁ tvaṣṭājaniṣṭa
tvaṣṭur virocanāyāṁ virajo virajasya śatajit-pravaraṁ putra-śataṁ kanyā ca viṣūcyāṁ kila jātam
05150150 tatrāyaṁ ślokaḥ
05150151 praiyavrataṁ vaṁśam imaṁ virajaś caramodbhavaḥ
05150152 akarod aty-alaṁ kīrtyā viṣṇuḥ sura-gaṇaṁ yathā
05160010 rājovāca
05160011 uktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṁ
gaṇaiś candramā vā saha dṛśyate
05160021 tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ
sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṁ mānato lakṣaṇataś ca
sarvaṁ vi-jijñāsāmi
05160031 bhagavato guṇamaye sthūla-rūpa āveśitaṁ mano hy aguṇe 'pi sūkṣmatama ātma-jyotiṣi pare
brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṁ tad u haitad guro 'rhasy anuvarṇayitum iti
05160040 ṛṣir uvāca
05160041 na vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṁ manasā vacasā vādhigantum alaṁ
vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṁ nāma-rūpa-māna-lakṣaṇato
vyākhyāsyāmaḥ
05160051 yo vāyaṁ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo
yathā puṣkara-patram
05160061 yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni
bhavanti
05160071 eṣāṁ madhye ilāvṛtaṁ nāmābhyantara-varṣaṁ yasya nābhyām avasthitaḥ sarvataḥ
sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani
dvā-triṁśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṁ tāvat āntar-bhūmyāṁ praviṣṭaḥ
05160081 uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ
maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ
pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti
05160091 evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo 'yutayojanotsedhā
hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam
05160101 tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvisahasraṁ
paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṁ vidadhāte
05160111 mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś caturdiśam
avaṣṭambha-giraya upakḷptāḥ
05160121 caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava
ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ
05160131 hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā
yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti
05160141 devodyānāni ca bhavanti catvāri nandanaṁ caitrarathaṁ vaibhrājakaṁ sarvatobhadram iti
05160151 yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamānamahimānaḥ
kila viharanti
05160161 mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni
phalāny amṛta-kalpāni patanti
05160171 teṣāṁ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma
nadī mandara-giri-śikharān nipatantī pūr-veṇelāvṛtam upaplāvayati
05160181 yad-upajoṣaṇād bhavānyā anucarīṇāṁ puṇya-jana-vadhūnām avayava-sparśa-sugandhavāto
daśa-yojanaṁ samantād anuvāsayati
05160191 evaṁ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibha-kāya-nibhānāṁ
rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī
dakṣiṇenātmānaṁ yāvad ilāvṛtam upasyandayati
05160201 tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṁyogavipākena
sadāmara-lokābharaṇaṁ jāmbū-nadaṁ nāma suvarṇaṁ bhavati
05160211 yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa
khalu dhārayanti
05160221 yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāmapariṇāhāḥ
pañca madhu-dhārāḥ supārśva-śikharāt patantyo 'pareṇātmānam ilāvṛtam anumodayanti
05160231 yā hy upayuñjānānāṁ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati
05160241 evaṁ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhimadhu-
ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ
kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti
05160251 yān upajuṣāṇānāṁ na kadācid api prajānāṁ valī-palita-klama-sveda-daurgandhya-jarāmayamṛtyu-
śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṁ sukhaṁ niratiśayam eva
05160261 kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapilaśaṅkha-
vaidūrya-jārudhi-haṁsa-ṛṣabha-nāga-kālañjara-nāradādayo viṁśati-girayo meroḥ karṇikāyā iva
kesara-bhūtā mūla-deśe parita upakḷptāḥ
05160271 jaṭhara-devakūṭau meruṁ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṁ
pṛthu-tuṅgau bhavataḥ evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāgāyatāv
evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto 'gnir iva paritaś cakāsti kāñcanagiriḥ
05160281 meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṁ purīm ayuta-yojana-sāhasrīṁ
sama-caturasrāṁ śātakaumbhīṁ vadanti
05160291 tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro
'ṣṭāv upakḷptāḥ
05170010 śrī-śuka uvāca
05170011 tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakhanirbhinnordhvāṇḍa-
kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇapaṅkajāvanejanāruṇa-
kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavatpadīty
anupalakṣita-vaco 'bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo
mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ
05170021 yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato 'smat-kula-devatācaraṇāravindodakam
iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṁ
klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpakalayābhivyajyamāna-
roma-pulaka-kulako 'dhunāpi paramādareṇa śirasā bibharti
05170031 tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṁ nanu tapasa ātyantikī siddhir etāvatī bhagavati
sarvātmani vāsudeve 'nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṁ
mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti
05170041 tato 'neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya
brahma-sadane nipatati
05170051 tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadīpatim
evābhiniviśati sītālakanandā cakṣur bhadreti
05170061 sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo 'dho 'dhaḥ prasravantī
gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṁ prācyāṁ diśi kṣārasamudram
abhipraviśati
05170071 evaṁ mālyavac-chikharān niṣpatantī tato 'nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṁ
diśi sarit-patiṁ praviśati
05170081 bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ
śṛṅgād avasyandamānā uttarāṁs tu kurūn abhita udīcyāṁ diśi jaladhim abhipraviśati
05170091 tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya
hemakūṭād dhaimakūṭāny ati-rabhasatara-raṁhasā luṭhayantī bhāratam abhivarṣaṁ dakṣiṇasyāṁ
diśi jaladhim abhipraviśati yasyāṁ snānārthaṁ cāgacchataḥ puṁsaḥ pade pade 'śvamedharājasūyādīnāṁ
phalaṁ na durlabham iti
05170101 anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ
05170111 tatrāpi bhāratam eva varṣaṁ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṁ puṇyaśeṣopabhoga-
sthānāni bhaumāni svarga-padāni vyapadiśanti
05170121 eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṁ deva-kalpānāṁ nāgāyuta-prāṇānāṁ vajrasaṁhanana-
bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbhakalatrāṇāṁ
tatra tu tretā-yuga-samaḥ kālo vartate
05170131 yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusumastabaka-
phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucirakānanāśramāyatana-
varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmodamudita-
rāja-haṁsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukaranikarākṛtibhir
upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṁ kāma-kalila-vilāsahāsa-
līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṁ viharanti
05170141 navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṁ tad-anugrahāyātmatattva-
vyūhenātmanādyāpi sannidhīyate
05170151 ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpanimitta-
jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi
05170161 bhavānīnāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś caturmūrter mahāpuruṣasya
turīyāṁ tāmasīṁ mūrtiṁ prakṛtim ātmanaḥ saṅkarṣaṇa-saṁjñām ātma-samādhi-rūpeṇa
sannidhāpyaitad abhigṛṇan bhava upadhāvati
05170170 śrī-bhagavān uvāca
05170171 oṁ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti
05170171 bhaje bhajanyāraṇa-pāda-paṅkajaṁ bhagasya kṛtsnasya paraṁ parāyaṇam
05170172 bhakteṣv alaṁ bhāvita-bhūta-bhāvanaṁ bhavāpahaṁ tvā bhava-bhāvam īśvaram
05170181 na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate
05170182 īśe yathā no 'jita-manyu-raṁhasāṁ kas taṁ na manyeta jigīṣur ātmanaḥ
05170191 asad-dṛśo yaḥ pratibhāti māyayā kṣībeva madhv-āsava-tāmra-locanaḥ
05170192 na nāga-vadhvo 'rhaṇa īśire hriyā yat-pādayoḥ sparśana-dharṣitendriyāḥ
05170201 yam āhur asya sthiti-janma-saṁyamaṁ tribhir vihīnaṁ yam anantam ṛṣayaḥ
05170202 na veda siddhārtham iva kvacit sthitaṁ bhū-maṇḍalaṁ mūrdha-sahasra-dhāmasu
05170211 yasyādya āsīd guṇa-vigraho mahān vijñāna-dhiṣṇyo bhagavān ajaḥ kila
05170212 yat-sambhavo 'haṁ tri-vṛtā sva-tejasā vaikārikaṁ tāmasam aindriyaṁ sṛje
05170221 ete vayaṁ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ
05170222 mahān ahaṁ vaikṛta-tāmasendriyāḥ sṛjāma sarve yad-anugrahād idam
05170231 yan-nirmitāṁ karhy api karma-parvaṇīṁ māyāṁ jano 'yaṁ guṇa-sarga-mohitaḥ
05170232 na veda nistāraṇa-yogam añjasā tasmai namas te vilayodayātmane
05180010 śrī-śuka uvāca
05180011 tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe
sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa
samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti
05180020 bhadraśravasa ūcuḥ
05180021 oṁ namo bhagavate dharmāyātma-viśodhanāya nama iti
05180031 aho vicitraṁ bhagavad-viceṣṭitaṁ ghnantaṁ jano 'yaṁ hi miṣan na paśyati
05180032 dhyāyann asad yarhi vikarma sevituṁ nirhṛtya putraṁ pitaraṁ jijīviṣati
05180041 vadanti viśvaṁ kavayaḥ sma naśvaraṁ paśyanti cādhyātmavido vipaścitaḥ
05180042 tathāpi muhyanti tavāja māyayā suvismitaṁ kṛtyam ajaṁ nato 'smi tam
05180051 viśvodbhava-sthāna-nirodha-karma te hy akartur aṅgīkṛtam apy apāvṛtaḥ
05180052 yuktaṁ na citraṁ tvayi kārya-kāraṇe sarvātmani vyatirikte ca vastutaḥ
05180061 vedān yugānte tamasā tiraskṛtān rasātalād yo nṛ-turaṅga-vigrahaḥ
05180062 pratyādade vai kavaye 'bhiyācate tasmai namas te 'vitathehitāya iti
05180071 hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste tad-rūpa-grahaṇanimittam
uttaratrābhidhāsye tad dayitaṁ rūpaṁ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daityadānava-
kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo 'vyavadhānānanya-bhakti-yogena saha tad-varṣapuruṣair
upāste idaṁ codāharati
05180081 oṁ namo bhagavate narasiṁhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajradaṁṣṭra
karmāśayān randhaya randhaya tamo grasa grasa oṁ svāhā abhayam abhayam ātmani
bhūyiṣṭhā oṁ kṣraum
05180091 svasty astu viśvasya khalaḥ prasīdatāṁ dhyāyantu bhūtāni śivaṁ mitho dhiyā
05180092 manaś ca bhadraṁ bhajatād adhokṣaje āveśyatāṁ no matir apy ahaitukī
05180101 māgāra-dārātmaja-vitta-bandhuṣu saṅgo yadi syād bhagavat-priyeṣu naḥ
05180102 yaḥ prāṇa-vṛttyā parituṣṭa ātmavān siddhyaty adūrān na tathendriya-priyaḥ
05180111 yat-saṅga-labdhaṁ nija-vīrya-vaibhavaṁ tīrthaṁ muhuḥ saṁspṛśatāṁ hi mānasam
05180112 haraty ajo 'ntaḥ śrutibhir gato 'ṅgajaṁ ko vai na seveta mukunda-vikramam
05180121 yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ
05180122 harāv abhaktasya kuto mahad-guṇā manorathenāsati dhāvato bahiḥ
05180131 harir hi sākṣād bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam
05180132 hitvā mahāṁs taṁ yadi sajjate gṛhe tadā mahattvaṁ vayasā dampatīnām
05180141 tasmād rajo-rāga-viṣāda-manyu-māna-spṛhā-bhayadainyādhimūlam
05180142 hitvā gṛhaṁ saṁsṛti-cakravālaṁ nṛsiṁha-pādaṁ bhajatākutobhayam iti
05180151 ketumāle 'pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhit-ṇāṁ
putrāṇāṁ tad-varṣa-patīnāṁ puruṣāyuṣāho-rātra-parisaṅkhyānānāṁ yāsāṁ garbhā mahā-puruṣamahāstra-
tejasodvejita-manasāṁ vidhvastā vyasavaḥ saṁvatsarānte vinipatanti
05180161 atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundarabhrū-
maṇḍala-subhaga-vadanāravinda-śriyā ramāṁ ramayann indriyāṇi ramayate
05180171 tad bhagavato māyāmayaṁ rūpaṁ parama-samādhi-yogena ramā devī saṁvatsarasya
rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṁ codāharati
05180181 oṁ hrāṁ hrīṁ hrūṁ oṁ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane
ākūtīnāṁ cittīnāṁ cetasāṁ viśeṣāṇāṁ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛtamayāya
sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt
05180191 striyo vratais tvā hṛṣīkeśvaraṁ svato hy ārādhya loke patim āśāsate 'nyam
05180192 tāsāṁ na te vai paripānty apatyaṁ priyaṁ dhanāyūṁṣi yato 'sva-tantrāḥ
05180201 sa vai patiḥ syād akutobhayaḥ svayaṁ samantataḥ pāti bhayāturaṁ janam
05180202 sa eka evetarathā mitho bhayaṁ naivātmalābhād adhi manyate param
05180211 yā tasya te pāda-saroruhārhaṇaṁ nikāmayet sākhila-kāma-lampaṭā
05180212 tad eva rāsīpsitam īpsito 'rcito yad-bhagna-yācñā bhagavan pratapyate
05180221 mat-prāptaye 'jeśa-surāsurādayas tapyanta ugraṁ tapa aindriye dhiyaḥ
05180222 ṛte bhavat-pāda-parāyaṇān na māṁ vindanty ahaṁ tvad-dhṛdayā yato 'jita
05180231 sa tvaṁ mamāpy acyuta śīrṣṇi vanditaṁ karāmbujaṁ yat tvad-adhāyi sātvatām
05180232 bibharṣi māṁ lakṣma vareṇya māyayā ka īśvarasyehitam ūhituṁ vibhur iti
05180241 ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ
prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati
05180251 oṁ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahāmatsyāya
nama iti
05180261 antar bahiś cākhila-loka-pālakair adṛṣṭa-rūpo vicarasy uru-svanaḥ
05180262 sa īśvaras tvaṁ ya idaṁ vaśe 'nayan nāmnā yathā dārumayīṁ naraḥ striyam
05180271 yaṁ loka-pālāḥ kila matsara-jvarā hitvā yatanto 'pi pṛthak sametya ca
05180272 pātuṁ na śekur dvi-padaś catuṣ-padaḥ sarīsṛpaṁ sthāṇu yad atra dṛśyate
05180281 bhavān yugāntārṇava ūrmi-mālini kṣoṇīm imām oṣadhi-vīrudhāṁ nidhim
05180282 mayā sahoru kramate 'ja ojasā tasmai jagat-prāṇa-gaṇātmane nama iti
05180291 hiraṇmaye 'pi bhagavān nivasati kūrma-tanuṁ bibhrāṇas tasya tat priyatamāṁ
tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṁ cānujapati
05180301 oṁ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo
varṣmaṇe namo bhūmne namo namo 'vasthānāya namas te
05180311 yad-rūpam etan nija-māyayārpitam artha-svarūpaṁ bahu-rūpa-rūpitam
05180312 saṅkhyā na yasyāsty ayathopalambhanāt tasmai namas te 'vyapadeśa-rūpiṇe
05180321 jarāyujaṁ svedajam aṇḍajodbhidaṁ carācaraṁ devarṣi-pitṛ-bhūtam aindriyam
05180322 dyauḥ khaṁ kṣitiḥ śaila-sarit-samudra-dvīpa-graharkṣety abhidheya ekaḥ
05180331 yasminn asaṅkhyeya-viśeṣa-nāma-rūpākṛtau kavibhiḥ kalpiteyam
05180332 saṅkhyā yayā tattva-dṛśāpanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti
05180341 uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṁ tu devī haiṣā bhūḥ
saha kurubhir askhalita-bhakti-yogenopadhāvati imāṁ ca paramām upaniṣadam āvartayati
05180351 oṁ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahāpuruṣāya
namaḥ karma-śuklāya tri-yugāya namas te
05180361 yasya svarūpaṁ kavayo vipaścito guṇeṣu dāruṣv iva jāta-vedasam
05180362 mathnanti mathnā manasā didṛkṣavo gūḍhaṁ kriyārthair nama īritātmane
05180371 dravya-kriyā-hetv-ayaneśa-kartṛbhir māyā-guṇair vastu-nirīkṣitātmane
05180372 anvīkṣayāṅgātiśayātma-buddhibhir nirasta-māyākṛtaye namo namaḥ
05180381 karoti viśva-sthiti-saṁyamodayaṁ yasyepsitaṁ nepsitam īkṣitur guṇaiḥ
05180382 māyā yathāyo bhramate tad-āśrayaṁ grāvṇo namas te guṇa-karma-sākṣiṇe
05180391 pramathya daityaṁ prativāraṇaṁ mṛdhe yo māṁ rasāyā jagad-ādi-sūkaraḥ
05180392 kṛtvāgra-daṁṣṭre niragād udanvataḥ krīḍann ivebhaḥ praṇatāsmi taṁ vibhum iti
05190010 śrī-śuka uvāca
05190011 kimpuruṣe varṣe bhagavantam ādi-puruṣaṁ lakṣmaṇāgrajaṁ sītābhirāmaṁ rāmaṁ taccaraṇa-
sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste
05190021 ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ
samupaśṛṇoti svayaṁ cedaṁ gāyati
05190031 oṁ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana
upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya
nama iti
05190041 yat tad viśuddhānubhava-mātram ekaṁ sva-tejasā dhvasta-guṇa-vyavastham
05190042 pratyak praśāntaṁ sudhiyopalambhanaṁ hy anāma-rūpaṁ nirahaṁ prapadye
05190051 martyāvatāras tv iha martya-śikṣaṇaṁ rakṣo-vadhāyaiva na kevalaṁ vibhoḥ
05190052 kuto 'nyathā syād ramataḥ sva ātmanaḥ sītā-kṛtāni vyasanānīśvarasya
05190061 na vai sa ātmātmavatāṁ suhṛttamaḥ saktas tri-lokyāṁ bhagavān vāsudevaḥ
05190062 na strī-kṛtaṁ kaśmalam aśnuvīta na lakṣmaṇaṁ cāpi vihātum arhati
05190071 na janma nūnaṁ mahato na saubhagaṁ na vāṅ na buddhir nākṛtis toṣa-hetuḥ
05190072 tair yad visṛṣṭān api no vanaukasaś cakāra sakhye bata lakṣmaṇāgrajaḥ
05190081 suro 'suro vāpy atha vānaro naraḥ sarvātmanā yaḥ sukṛtajñam uttamam
05190082 bhajeta rāmaṁ manujākṛtiṁ hariṁ ya uttarān anayat kosalān divam iti
05190091 bhārate 'pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñānavairāgyaiśvaryopaśamoparamātmopalambhanam
anugrahāyātmavatām anukampayā tapo 'vyaktagatiś
carati
05190101 taṁ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṁ
sāṅkhya-yogābhyāṁ bhagavad-anubhāvopavarṇanaṁ sāvarṇer upadekṣyamāṇaḥ parama-bhaktibhāvenopasarati
idaṁ cābhigṛṇāti
05190111 oṁ namo bhagavate upaśama-śīlāyoparatānātmyāya namo 'kiñcana-vittāya ṛṣi-ṛṣabhāya
nara-nārāyaṇāya paramahaṁsa-parama-gurave ātmārāmādhipataye namo nama iti
05190120 gāyati cedam
05190121 kartāsya sargādiṣu yo na badhyate na hanyate deha-gato 'pi daihikaiḥ
05190122 draṣṭur na dṛg yasya guṇair vidūṣyate tasmai namo 'sakta-vivikta-sākṣiṇe
05190131 idaṁ hi yogeśvara yoga-naipuṇaṁ hiraṇyagarbho bhagavāñ jagāda yat
05190132 yad anta-kāle tvayi nirguṇe mano bhaktyā dadhītojjhita-duṣkalevaraḥ
05190141 yathaihikāmuṣmika-kāma-lampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan
05190142 śaṅketa vidvān kukalevarātyayād yas tasya yatnaḥ śrama eva kevalam
05190151 tan naḥ prabho tvaṁ kukalevarārpitāṁ tvan-māyayāhaṁ-mamatām adhokṣaja
05190152 bhindyāma yenāśu vayaṁ sudurbhidāṁ vidhehi yogaṁ tvayi naḥ svabhāvam iti
05190161 bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho
mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro
vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo
gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā
nadyaś ca santy asaṅkhyātāḥ
05190171 etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti
05190181 candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā
tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī
sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā
sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā
vitastā asiknī viśveti mahā-nadyaḥ
05190191 asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena
karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṁ vidhīyante
yathā-varṇa-vidhānam apavargaś cāpi bhavati
05190201 yo 'sau bhagavati sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve
'nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahāpuruṣa-
puruṣa-prasaṅgaḥ
05190210 etad eva hi devā gāyanti
05190211 aho amīṣāṁ kim akāri śobhanaṁ prasanna eṣāṁ svid uta svayaṁ hariḥ
05190212 yair janma labdhaṁ nṛṣu bhāratājire mukunda-sevaupayikaṁ spṛhā hi naḥ
05190221 kiṁ duṣkarair naḥ kratubhis tapo-vratair dānādibhir vā dyujayena phalgunā
05190222 na yatra nārāyaṇa-pāda-paṅkaja-smṛtiḥ pramuṣṭātiśayendriyotsavāt
05190231 kalpāyuṣāṁ sthānajayāt punar-bhavāt kṣaṇāyuṣāṁ bhārata-bhūjayo varam
05190232 kṣaṇena martyena kṛtaṁ manasvinaḥ sannyasya saṁyānty abhayaṁ padaṁ hareḥ
05190241 na yatra vaikuṇṭha-kathā-sudhāpagā na sādhavo bhāgavatās tadāśrayāḥ
05190242 na yatra yajñeśa-makhā mahotsavāḥ sureśa-loko 'pi na vai sa sevyatām
05190251 prāptā nṛ-jātiṁ tv iha ye ca jantavo jñāna-kriyā-dravya-kalāpa-sambhṛtām
05190252 na vai yaterann apunar-bhavāya te bhūyo vanaukā iva yānti bandhanam
05190261 yaiḥ śraddhayā barhiṣi bhāgaśo havir niruptam iṣṭaṁ vidhi-mantra-vastutaḥ
05190262 ekaḥ pṛthaṅ-nāmabhir āhuto mudā gṛhṇāti pūrṇaḥ svayam āśiṣāṁ prabhuḥ
05190271 satyaṁ diśaty arthitam arthito nṛṇāṁ naivārthado yat punar arthitā yataḥ
05190272 svayaṁ vidhatte bhajatām anicchatām icchāpidhānaṁ nija-pāda-pallavam
05190281 yady atra naḥ svarga-sukhāvaśeṣitaṁ sviṣṭasya sūktasya kṛtasya śobhanam
05190282 tenājanābhe smṛtimaj janma naḥ syād varṣe harir yad-bhajatāṁ śaṁ tanoti
05190290 śrī-śuka uvāca
05190291 jambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa
imāṁ mahīṁ parito nikhanadbhir upakalpitān
05190301 tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ
siṁhalo laṅketi
05190311 evaṁ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti
05200010 śrī-śuka uvāca
05200011 ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate
05200021 jambūdvīpo 'yaṁ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā
merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā
bāhyopavanena plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste saptajihvas
tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṁ dvīpaṁ sapta-varṣāṇi vibhajya sapta-varṣanāmabhya
ātmajebhya ākalayya svayam ātma-yogenopararāma
05200031 śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo
nadyaś ca saptaivābhijñātāḥ
05200041 maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ
aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ yāsāṁ jalopasparśanavidhūta-
rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo
vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ
sūryam ātmānaṁ yajante
05200051 pratnasya viṣṇo rūpaṁ yat satyasyartasya brahmaṇaḥ
05200052 amṛtasya ca mṛtyoś ca sūryam ātmānam īmahīti
05200061 plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṁ buddhir vikrama iti ca
sarveṣām autpattikī siddhir aviśeṣeṇa vartate
05200071 plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo 'pi śālmalo dvi-guṇa-viśālaḥ
samānena surodenāvṛtaḥ parivṛṅkte
05200081 yatra ha vai śālmalī plakṣāyāmā yasyāṁ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ
patattri-rājasya sā dvīpa-hūtaye upalakṣyate
05200091 tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni saptavarṣāṇi
vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ
pāribhadram āpyāyanam avijñātam iti
05200101 teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo
mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi
05200111 tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṁjñā bhagavantaṁ
vedamayaṁ somam ātmānaṁ vedena yajante
05200121 sva-gobhiḥ pitṛ-devebhyo vibhajan kṛṣṇa-śuklayoḥ
05200122 prajānāṁ sarvāsāṁ rājā-ndhaḥ somo na āstv iti
05200131 evaṁ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo
yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati
05200141 tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo
yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavratavivikta-
vāmadeva-nāmabhyaḥ
05200151 teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ
kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā
devagarbhā ghṛtacyutā mantramāleti
05200161 yāsāṁ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṁjñā bhagavantaṁ
jātaveda-sarūpiṇaṁ karma-kauśalena yajante
05200171 parasya brahmaṇaḥ sākṣāj jāta-vedo 'si havyavāṭ
05200172 devānāṁ puruṣāṅgānāṁ yajñena puruṣaṁ yajeti
05200181 tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto
yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste
05200191 yo 'sau guha-praharaṇonmathita-nitamba-kuñjo 'pi kṣīrodenā-sicyamāno bhagavatā
varuṇenābhigupto vibhayo babhūva
05200201 tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu
putra-nāmasu sapta rikthādān varṣapān niveśya svayaṁ bhagavān bhagavataḥ parama-kalyāṇayaśasa
ātma-bhūtasya hareś caraṇāravindam upajagāma
05200211 āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭhasutās
teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana
upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī
śukleti
05200221 yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṁjñā
varṣa-puruṣā āpomayaṁ devam apāṁ pūrṇenāñjalinā yajante
05200231 āpaḥ puruṣa-vīryāḥ stha punantīr bhūr-bhuvaḥ-suvaḥ
05200232 tā naḥ punītāmīva-ghnīḥ spṛśatām ātmanā bhuva iti
05200241 evaṁ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṁśal-lakṣa-yojanāyāmaḥ
samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha
mahā-surabhi-gandhas taṁ dvīpam anuvāsayati
05200251 tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so 'pi vibhajya sapta varṣāṇi putranāmāni
teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhārasaṁjñān
nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa
05200261 eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ
śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī
sahasrasrutir nijadhṛtir iti
05200271 tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyvātmakaṁ
prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante
05200281 antaḥ-praviśya bhūtāni yo bibharty ātma-ketubhiḥ
05200282 antaryāmīśvaraḥ sākṣāt pātu no yad-vaśe sphuṭam
05200291 evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata
upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṁ jvalanaśikhāmala-
kanaka-patrāyutāyutaṁ bhagavataḥ kamalāsanasyādhyāsanaṁ parikalpitam
05200301 tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo 'yutayojanocchrāyāyāmo
yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṁ yadupariṣṭāt
sūrya-rathasya meruṁ paribhramataḥ saṁvatsarātmakaṁ cakraṁ devānām aho-rātrābhyāṁ
paribhramati
05200311 tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātakināmānau
varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste
05200321 tad-varṣa-puruṣā bhagavantaṁ brahma-rūpiṇaṁ sakarmakeṇa karmaṇārādhayantīdaṁ
codāharanti
05200331 yat tat karmamayaṁ liṅgaṁ brahma-liṅgaṁ jano 'rcayet
05200332 ekāntam advayaṁ śāntaṁ tasmai bhagavate nama iti
05200341 tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ
05200351 yāvan mānasottara-mervor antaraṁ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṁ
prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt
05200361 lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate
05200371 sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṁ dhruvāpavargāṇāṁ jyotirgaṇānāṁ
gabhastayo 'rvācīnāṁs trīn lokān āvitanvānā na kadācit parācīnā bhavitum utsahante
tāvad un-nahanāyāmaḥ
05200381 etāvān loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭigaṇitasya
bhū-golasya turīya-bhāgo 'yaṁ lokālokācalaḥ
05200391 tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya
ṛṣabhaḥ puṣkaracūḍo vāmano 'parājita iti sakala-loka-sthiti-hetavaḥ
05200401 teṣāṁ sva-vibhūtīnāṁ loka-pālānāṁ ca vividha-vīryopabṛṁhaṇāya bhagavān parama-mahāpuruṣo
mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṁ dharma-jñāna-vairāgyaiśvaryādyaṣṭa-
mahā-siddhy-upalakṣaṇaṁ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nijavarāyudhopaśobhitair
nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-lokasvastaya
āste
05200411 ākalpam evaṁ veṣaṁ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrāgopīyāyety
arthaḥ
05200421 yo 'ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad bahir lokālokācalāt tataḥ
parastād yogeśvara-gatiṁ viśuddhām udāharanti
05200431 aṇḍa-madhya-gataḥ sūryo dyāv-ābhūmyor yad antaram
05200432 sūryāṇḍa-golayor madhye koṭyaḥ syuḥ pañca-viṁśatiḥ
05200441 mṛte 'ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti
yad dhiraṇyāṇḍa-samudbhavaḥ
05200451 sūryeṇa hi vibhajyante diśaḥ khaṁ dyaur mahī bhidā
05200452 svargāpavargau narakā rasaukāṁsi ca sarvaśaḥ
05200461 deva-tiryaṅ-manuṣyāṇāṁ sarīsṛpa-savīrudhām
05200462 sarva-jīva-nikāyānāṁ sūrya ātmā dṛg-īśvaraḥ
05210010 śrī-śuka uvāca
05210011 etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ
05210021 etena hi divo maṇḍala-mānaṁ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṁ te
antareṇāntarikṣaṁ tad-ubhaya-sandhitam
05210031 yan-madhya-gato bhagavāṁs tapatāṁ patis tapana ātapena tri-lokīṁ
pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṁjñābhir māndyaśaighrya-
samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno
makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte
05210041 yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca
rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu
05210051 yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti
05210061 yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṁ rātrayaḥ
05210071 evaṁ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṁ mānasottara-giri-parivartanasyopadiśanti
tasminn aindrīṁ purīṁ pūrvasmān meror devadhānīṁ nāma dakṣiṇato yāmyāṁ saṁyamanīṁ nāma
paścād vāruṇīṁ nimlocanīṁ nāma uttarataḥ saumyāṁ vibhāvarīṁ nāma tāsūdayamadhyāhnāstamaya-
niśīthānīti bhūtānāṁ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś caturdiśam
05210081 tatratyānāṁ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṁ dakṣiṇena karoti
05210091 yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya
haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṁ na paśyanti ye taṁ samanupaśyeran
05210101 yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṁ sapāda-koṭi-dvayaṁ
yojanānāṁ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti
05210111 evaṁ tato vāruṇīṁ saumyām aindrīṁ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ
saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti
05210121 evaṁ muhūrtena catus-triṁśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo 'sau
catasṛṣu parivartate purīṣu
05210131 yasyaikaṁ cakraṁ dvādaśāraṁ ṣaṇ-nemi tri-ṇābhi saṁvatsarātmakaṁ samāmananti
tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṁ ravi-ratha-cakraṁ tailayantra-
cakravad bhraman mānasottara-girau paribhramati
05210141 tasminn akṣe kṛtamūlo dvitīyo 'kṣas turyamānena sammitas taila-yantrākṣavad dhruve
kṛtopari-bhāgaḥ
05210151 ratha-nīḍas tu ṣaṭ-triṁśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo
yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam
05210161 purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste
05210171 tathā vālikhilyā ṛṣayo 'ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya
niyuktāḥ saṁstuvanti
05210181 tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ
sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ
pṛthak-karmabhir dvandvaśa upāsate
05220010 rājovāca
05220011 yad etad bhagavata ādityasya meruṁ dhruvaṁ ca pradakṣiṇena parikrāmato
rāśīnām abhimukhaṁ pracalitaṁ cāpradakṣiṇaṁ bhagavatopavarṇitam amuṣya vayaṁ
katham anumimīmahīti
05220020 sa hovāca
05220021 yathā kulāla-cakreṇa bhramatā saha bhramatāṁ tad-āśrayāṇāṁ pipīlikādīnāṁ gatir anyaiva
pradeśāntareṣv apy upalabhyamānatvād evaṁ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṁ
meruṁ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṁ tad-āśrayāṇāṁ sūryādīnāṁ grahāṇāṁ
gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt
05220031 sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṁ svastaya ātmānaṁ trayīmayaṁ
karma-viśuddhi-nimittaṁ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu
vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti
05220041 tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ
karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto 'ñjasā śreyaḥ samadhigacchanti
05220051 atha sa eṣa ātmā lokānāṁ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato
dvādaśa māsān bhuṅkte rāśi-saṁjñān saṁvatsarāvayavān māsaḥ pakṣa-dvayaṁ divā naktaṁ ceti
sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṁśaṁ bhuñjīta sa vai ṛtur ity upadiśyate
saṁvatsarāvayavaḥ
05220061 atha ca yāvatārdhena nabho-vīthyāṁ pracarati taṁ kālam ayanam ācakṣate
05220071 atha ca yāvan nabho-maṇḍalaṁ saha dyāv-āpṛthivyor maṇḍalābhyāṁ kārtsnyena sa ha
bhuñjīta taṁ kālaṁ saṁvatsaraṁ parivatsaram iḍāvatsaram anuvatsaraṁ vatsaram iti
bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti
05220081 evaṁ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno 'rkasya
saṁvatsara-bhuktiṁ pakṣābhyāṁ māsa-bhuktiṁ sapādarkṣābhyāṁ dinenaiva pakṣa-bhuktim agracārī
drutatara-gamano bhuṅkte
05220091 atha cāpūryamāṇābhiś ca kalābhir amarāṇāṁ kṣīyamāṇābhiś ca kalābhiḥ pit-ṇām ahorātrāṇi
pūrva-pakṣāpara-pakṣābhyāṁ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṁ
nakṣatraṁ triṁśatā muhūrtair bhuṅkte
05220101 ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo 'nnamayo 'mṛtamayo deva-pitṛ-manuṣyabhūta-
paśu-pakṣi-sarīsṛpa-vīrudhāṁ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti
05220111 tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṁ dakṣiṇenaiva kālāyana īśvara-yojitāni
sahābhijitāṣṭā-viṁśatiḥ
05220121 tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya
śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṁ nityadānukūla eva prāyeṇa
varṣayaṁś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ
05220131 uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta
upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādibhayam
āśaṁsate
05220141 ata ūrdhvam aṅgārako 'pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ
pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho 'ghaśaṁsaḥ
05220151 tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau
parivatsaraṁ parivatsaraṁ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya
05220161 tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau
triṁśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi
sarveṣām aśāntikaraḥ
05220171 tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṁ
śam anubhāvayanto bhagavato viṣṇor yat paramaṁ padaṁ pradakṣiṇaṁ prakramanti
05230010 śrī-śuka uvāca
05230011 atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ
padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā
kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpajīvinām
ājīvya upāste tasyehānubhāva upavarṇitaḥ
05230021 sa hi sarveṣāṁ jyotir-gaṇānāṁ graha-nakṣatrādīnām animiṣeṇāvyakta-raṁhasā bhagavatā
kālena bhrāmyamāṇānāṁ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate
05230031 yathā meḍhīstambha ākramaṇa-paśavaḥ saṁyojitās tribhis tribhiḥ savanair yathā-sthānaṁ
maṇḍalāni caranty evaṁ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā
dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṁ paricaṅ kramanti nabhasi yathā meghāḥ
śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṁ jyotirgaṇāḥ prakṛti-puruṣasaṁyogānugṛhītāḥ
karma-nirmita-gatayo bhuvi na patanti
05230041 kecanaitaj jyotir-anīkaṁ śiśumāra-saṁsthānena bhagavato vāsudevasya yogadhāraṇāyām
anuvarṇayanti
05230051 yasya pucchāgre 'vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle
prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ tasya
dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti
dakṣiṇāyanāni tu savye yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya
pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ
05230061 punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ
pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe
dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa
nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇapārśva-
vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset
05230071 uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe
bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau
budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ
05230081 etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṁ rūpam aharahaḥ sandhyāyāṁ prayato
vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṁ pataye mahāpuruṣāyābhidhīmahīti
05230091 graharkṣatārāmayam ādhidaivikaṁ pāpāpahaṁ mantra-kṛtāṁ tri-kālam
05230092 namasyataḥ smarato vā tri-kālaṁ naśyeta tat-kālajam āśu pāpam
05240010 śrī-śuka uvāca
05240011 adhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo 'sāv amaratvaṁ
grahatvaṁ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṁhikeyo hy atad-arhas tasya
tāta janma karmāṇi copariṣṭād vakṣyāmaḥ
05240021 yad adas taraṇer maṇḍalaṁ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśasahasraṁ
somasya trayodaśa-sahasraṁ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryācandramasāv
abhidhāvati
05240031 tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṁ sudarśanaṁ nāma bhāgavataṁ
dayitam astraṁ tat tejasā durviṣahaṁ muhuḥ parivartamānam abhyavasthito
muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ
05240041 tato 'dhastāt siddha-cāraṇa-vidyādharāṇāṁ sadanāni tāvan mātra eva
05240051 tato 'dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ
yāvad vāyuḥ pravāti yāvan meghā upalabhyante
05240061 tato 'dhastāc chata-yojanāntara iyaṁ pṛthivī yāvad dhaṁsa-bhāsa-śyena-suparṇādayaḥ
patattri-pravarā utpatantīti
05240071 upavarṇitaṁ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā
ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṁ vitalaṁ sutalaṁ talātalaṁ mahātalaṁ
rasātalaṁ pātālam iti
05240081 eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ
susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānuraktakalatrāpatya-
bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti
05240091 yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitrabhavana-
prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śukasārikākīrṇa-
kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati
05240101 udyānāni cātitarāṁ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanatarucira-
viṭapa-viṭapināṁ latāṅgāliṅgitānāṁ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amalajala-
pūrṇānāṁ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohitaśatapatrādi-
vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividhasvanādibhir
indriyotsavair amara-loka-śriyam atiśayitāni
05240111 yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate
05240121 yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṁ tamaḥ prabādhante
05240131 na vā eteṣu vasatāṁ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valīpalita-
jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo 'vasthāś ca bhavanti
05240141 na hi teṣāṁ kalyāṇānāṁ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt
05240151 yasmin praviṣṭe 'sura-vadhūnāṁ prāyaḥ puṁsavanāni bhayād eva sravanti patanti ca
05240161 athātale maya-putro 'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ
kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta
svairiṇyaḥ kāminyaḥ puṁścalya iti yā vai bilāyanaṁ praviṣṭaṁ puruṣaṁ rasena hāṭakākhyena
sādhayitvā sva-vilāsāvalokanānurāga-smita-saṁlāpopagūhanādibhiḥ svairaṁ kila ramayanti
yasminn upayukte puruṣa īśvaro 'haṁ siddho 'ham ity ayuta-mahā-gajabalam
ātmānam abhimanyamānaḥ katthate madāndha iva
05240171 tato 'dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpatisargopabṛṁhaṇāya
bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma
bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṁ
hāṭakākhyaṁ suvarṇaṁ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti
05240181 tato 'dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya
priyaṁ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavadanukampayaiva
punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ svadharmeṇārādhayaṁs
tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste 'dhunāpi
05240191 no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṁ jīvabhūtātma-
bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādarasamāhita-
manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam
05240201 yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karmabandhanam
añjasā vidhunoti yasya haiva pratibādhanaṁ mumukṣavo 'nyathaivopalabhante
05240211 tad bhaktānām ātmavatāṁ sarveṣām ātmany ātmada ātmatayaiva
05240221 na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṁ
māyāmaya-bhogaiśvaryam evātanuteti
05240231 yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo
varuṇa-pāśaiś ca sampratimukto giri-daryāṁ cāpaviddha iti hovāca
05240241 nūnaṁ batāyaṁ bhagavān artheṣu na niṣṇāto yo 'sāv indro yasya sacivo mantrāya vṛta
ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva taddāsyam
ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṁ kiyal loka-trayam idam
05240251 yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṁ yad utākutobhayaṁ
padaṁ dīyamānaṁ bhagavataḥ param iti bhagavatoparate khalu sva-pitari
05240261 tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavadanugraha
upajigamiṣatīti
05240271 tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagadgurur
nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśakandharo
yojanāyutāyutaṁ dig-vijaya uccāṭitaḥ
05240281 tato 'dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokīśaṁ
cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena
parirakṣito vigata-sudarśana-bhayo mahīyate
05240291 tato 'dhastān mahātale kādraveyāṇāṁ sarpāṇāṁ naika-śirasāṁ krodhavaśo nāma gaṇaḥ
kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣavāhād
anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti
05240301 tato 'dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇyapuravāsina
iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakalalokānubhāvasya
harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā
vāgbhir mantra-varṇābhir indrād bibhyati
05240311 tato 'dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śvetadhanañjaya-
dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā
nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṁ phaṇāsu viracitā mahā-maṇayo
rociṣṇavaḥ pātāla-vivara-timira-nikaraṁ sva-rociṣā vidhamanti
05250010 śrī-śuka uvāca
05250011 tasya mūla-deśe triṁśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī
samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṁ yaṁ
saṅkarṣaṇam ity ācakṣate
05250021 yasyedaṁ kṣiti-maṇḍalaṁ bhagavato 'nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi
dhriyamāṇaṁ siddhārtha iva lakṣyate
05250031 yasya ha vā idaṁ kālenopasañjihīrṣato 'marṣa-viracita-rucira-bhramad-bhruvor antareṇa
sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṁ śūlam uttambhayann udatiṣṭhat
05250041 yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha
sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍitagaṇḍa-
sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti
05250051 yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipuladhavala-
subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkumapaṅkānulepenāvalimpamānās
tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalitasmitās
tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṁ
savrīḍaṁ kila vilokayanti
05250061 sa eva bhagavān ananto 'nanta-guṇārṇava ādi-deva upasaṁhṛtāmarṣa-roṣa-vego lokānāṁ
svastaya āste
05250071 dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-madamudita-
vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūthapatīn
aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gītaśriyaṁ
vaijayantīṁ svāṁ vanamālāṁ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo
bhagavān mahendro vāraṇendra iva kāñcanīṁ kakṣām udāra-līlo bibharti
05250081 ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanāgrathitam
avidyāmayaṁ hṛdaya-granthiṁ sattva-rajas-tamomayam antar-hṛdayaṁ gata āśu
nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ
saṁślokayām āsa
05250091 utpatti-sthiti-laya-hetavo 'sya kalpāḥ
05250092 sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan
05250093 yad-rūpaṁ dhruvam akṛtaṁ yad ekam ātman
05250094 nānādhāt katham u ha veda tasya vartma
05250101 mūrtiṁ naḥ puru-kṛpayā babhāra sattvaṁ
05250102 saṁśuddhaṁ sad-asad idaṁ vibhāti tatra
05250103 yal-līlāṁ mṛga-patir ādade 'navadyām
05250104 ādātuṁ svajana-manāṁsy udāra-vīryaḥ
05250111 yan-nāma śrutam anukīrtayed akasmād
05250112 ārto vā yadi patitaḥ pralambhanād vā
05250113 hanty aṁhaḥ sapadi nṛṇām aśeṣam anyaṁ
05250114 kaṁ śeṣād bhagavata āśrayen mumukṣuḥ
05250121 mūrdhany arpitam aṇuvat sahasra-mūrdhno
05250122 bhū-golaṁ sagiri-sarit-samudra-sattvam
05250123 ānantyād animita-vikramasya bhūmnaḥ
05250124 ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ
05250131 evam-prabhāvo bhagavān ananto
05250132 duranta-vīryoru-guṇānubhāvaḥ
05250133 mūle rasāyāḥ sthita ātma-tantro
05250134 yo līlayā kṣmāṁ sthitaye bibharti
05250141 etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ
kāmān kāmayamānaiḥ
05250151 etāvatīr hi rājan puṁsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā
yathā-praśnaṁ vyācakhye kim anyat kathayāma iti
05260010 rājovāca
05260011 maharṣa etad vaicitryaṁ lokasya katham iti
05260020 ṛṣir uvāca
05260021 tri-guṇatvāt kartuḥ śraddhayā karma-gatayaḥ pṛthag-vidhāḥ sarvā eva sarvasya
tāratamyena bhavanti
05260021 athedānīṁ pratiṣiddha-lakṣaṇasyādharmasya tathaiva kartuḥ śraddhāyā vaisādṛśyāt karmaphalaṁ
visadṛśaṁ bhavati yā hy anādy-avidyayā kṛta-kāmānāṁ tat-pariṇāma-lakṣaṇāḥ sṛtayaḥ
sahasraśaḥ pravṛttās tāsāṁ prācuryeṇānuvarṇayiṣyāmaḥ
05260030 rājovāca
05260031 narakā nāma bhagavan kiṁ deśa-viśeṣā athavā bahis tri-lokyā āhosvid antarāla iti
05260040 ṛṣir uvāca
05260041 antarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca
jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṁ gotrāṇāṁ parameṇa samādhinā satyā evāśiṣa
āśāsānā nivasanti
05260051 yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṁ prāpiteṣu sva-puruṣair jantuṣu
sampareteṣu yathā-karmāvadyaṁ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṁ dhārayati
05260061 tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato
'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ
kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ
sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ
sārameyādanam avīcir ayaḥpānam iti kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko
'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ
05260071 tatra yas tu para-vittāpatya-kalatrāṇy apaharati sa hi kāla-pāśa-baddho yama-puruṣair atibhayānakais
tāmisre narake balān nipātyate anaśanānudapāna-daṇḍa-tāḍanasantarjanādibhir
yātanābhir yātyamāno jantur yatra kaśmalam āsādita ekadaiva mūrcchām upayāti
tāmisra-prāye
05260081 evam evāndhatāmisre yas tu vañcayitvā puruṣaṁ dārādīn upayuṅkte yatra śarīrī
nipātyamāno yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭiś ca bhavati yathā vanaspatir vṛścyamānamūlas
tasmād andhatāmisraṁ tam upadiśanti
05260091 yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṁ svakuṭumbam
evānudinaṁ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati
05260101 ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo
bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūrasattvasyāpadeśaḥ
05260111 evam eva mahārauravo yatra nipatitaṁ puruṣaṁ kravyādā nāma ruravas taṁ kravyeṇa
ghātayanti yaḥ kevalaṁ dehambharaḥ
05260121 yas tv iha vā ugraḥ paśūn pakṣiṇo vā prāṇata uparandhayati tam apakaruṇaṁ
puruṣādair api vigarhitam amutra yamānucarāḥ kumbhīpāke tapta-taile uparandhayanti
05260131 yas tv iha brahma-dhruk sa kālasūtra-saṁjñake narake ayuta-yojana-parimaṇḍale
tāmramaye tapta-khale upary-adhastād agny-arkābhyām ati-tapyamāne 'bhiniveśitaḥ kṣutpipāsābhyāṁ
ca dahyamānāntar-bahiḥ-śarīra āste śete ceṣṭate 'vatiṣṭhati paridhāvati ca yāvanti paśuromāṇi
tāvad varṣa-sahasrāṇi
05260141 yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṁ copagatas tam asipatravanaṁ
praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tālavanāsi-
patraiś chidyamāna-sarvāṅgo hā hato 'smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati
sva-dharmahā pākhaṇḍānugataṁ phalaṁ bhuṅkte
05260151 yas tv iha vai rājā rāja-puruṣo vā adaṇḍye daṇḍaṁ praṇayati brāhmaṇe vā śarīra-daṇḍaṁ sa
pāpīyān narake 'mutra sūkaramukhe nipatati tatrātibalair viniṣpiṣyamāṇāvayavo
yathaivehekṣukhaṇḍa ārta-svareṇa svanayan kvacin mūrcchitaḥ kaśmalam upagato yathaivehā-dṛṣṭadoṣā
uparuddhāḥ
05260161 yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṁ svayaṁ
puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa
nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇamakṣikādibhir
ye ke cābhidrugdhās taiḥ sarvato 'bhidruhyamāṇas tamasi vihata-nidrānirvṛtir
alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ
05260171 yas tv iha vā asaṁvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasasaṁstutaḥ
sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmibhūtaḥ
svayaṁ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo
'nirveśam ātmānaṁ yātayate
05260181 yas tv iha vai steyena balād vā hiraṇya-ratnādīni brāhmaṇasya vāpaharaty anyasya
vānāpadi puruṣas tam amutra rājan yama-puruṣā ayasmayair agni-piṇḍaiḥ sandaṁśais tvaci
niṣkuṣanti
05260191 yas tv iha vā agamyāṁ striyam agamyaṁ vā puruṣaṁ yoṣid abhigacchati tāv amutra
kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṁ ca puruṣa-rūpayā sūrmyā
05260201 yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṁ vajrakaṇṭakaśālmalīm
āropya niṣkarṣanti
05260211 ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍā dharma-setūn bhindanti te samparetya
vaitaraṇyāṁ nipatanti bhinna-maryādās tasyāṁ niraya-parikhā-bhūtāyāṁ nadyāṁ yādogaṇair
itas tato bhakṣyamāṇā ātmanā na viyujyamānāś cāsubhir uhyamānāḥ svāghena karmapākam
anusmaranto viṇ-mūtra-pūya-śoṇita-keśa-nakhāsthi-medo-māṁsa-vasā-vāhinyām upatapyante
05260221 ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṁ caranti te
cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti
05260231 ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti
tān api samparetān lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti
05260241 ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmin loke vaiśase narake
patitān niraya-patayo yātayitvā viśasanti
05260251 yas tv iha vai savarṇāṁ bhāryāṁ dvijo retaḥ pāyayati kāma-mohitas taṁ pāpakṛtam
amutra retaḥ-kulyāyāṁ pātayitvā retaḥ sampāyayanti
05260261 ye tv iha vai dasyavo 'gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā
tāṁś cāpi hi paretya yamadūtā vajra-daṁṣṭrāḥ śvānaḥ sapta-śatāni viṁśatiś ca sarabhasaṁ khādanti
05260271 yas tv iha vā anṛtaṁ vadati sākṣye dravya-vinimaye dāne vā kathañcit sa vai pretya narake
'vīcimaty adhaḥ-śirā niravakāśe yojana-śatocchrāyād giri-mūrdhnaḥ sampātyate yatra jalam iva
sthalam aśma-pṛṣṭham avabhāsate tad avīcimat tilaśo viśīryamāṇa-śarīro na mriyamāṇaḥ
punar āropito nipatati
05260281 yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṁ vā surāṁ vrata-stho 'pi vā
pibati pramādatas teṣāṁ nirayaṁ nītānām urasi padākramyāsye vahninā dravamāṇaṁ kārṣṇāyasaṁ
niṣiñcanti
05260291 atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāravarṇāśramavato
varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye 'vāk-śirā nipātito
durantā yātanā hy aśnute
05260301 ye tv iha vai puruṣāḥ puruṣa-medhena yajante yāś ca striyo nṛ-paśūn khādanti tāṁś ca te
paśava iva nihatā yama-sadane yātayanto rakṣo-gaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti
nṛtyanti ca gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ
05260311 ye tv iha vā anāgaso 'raṇye grāme vā vaiśrambhakair upasṛtān upaviśrambhayya
jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍanakatayā yātayanti te 'pi ca pretya yama-yātanāsu śūlādiṣu
protātmānaḥ kṣut-tṛḍbhyāṁ cābhihatāḥ kaṅka-vaṭādibhiś cetas tatas tigma-tuṇḍair āhanyamānā
ātma-śamalaṁ smaranti
05260321 ye tv iha vai bhūtāny udvejayanti narā ulbaṇa-svabhāvā yathā dandaśūkās te 'pi pretya
narake dandaśūkākhye nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ sapta-mukhā upasṛtya
grasanti yathā bileśayān
05260331 ye tv iha vā andhāvaṭa-kusūla-guhādiṣu bhūtāni nirundhanti tathāmutra teṣv evopaveśya
sagareṇa vahninā dhūmena nirundhanti
05260341 yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva
pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kākavaṭādayaḥ
prasahyoru-balād utpāṭayanti
05260351 yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato 'bhiviśaṅkī artha-vyayanāśa-
cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi
pretya tad-utpādanotkarṣaṇa-saṁrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vittagrahaṁ
pāpa-puruṣaṁ dharmarāja-puruṣā vāyakā iva sarvato 'ṅgeṣu sūtraiḥ parivayanti
05260361 evaṁ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharmavartino
ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha
tu punar-bhave ta ubhaya-śeṣābhyāṁ niviśanti
05260371 nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu
vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṁ
rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṁ bhagavataḥ
paramātmano 'grāhyam api śraddhā-bhakti-viśuddha-buddhir veda
05260381 śrutvā sthūlaṁ tathā sūkṣmaṁ rūpaṁ bhagavato yatiḥ
05260382 sthūle nirjitam ātmānaṁ śanaiḥ sūkṣmaṁ dhiyā nayed iti
05260391 bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-
05260392 pātāla-diṅ-naraka-bhāgaṇa-loka-saṁsthā
05260393 gītā mayā tava nṛpādbhutam īśvarasya
05260394 sthūlaṁ vapuḥ sakala-jīva-nikāya-dhāma


contentsb.