Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 4b (20-31)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



04200010 maitreya uvāca
04200011 bhagavān api vaikuṇṭhaḥ sākaṁ maghavatā vibhuḥ
04200012 yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata
04200020 śrī-bhagavān uvāca
04200021 eṣa te 'kārṣīd bhaṅgaṁ haya-medha-śatasya ha
04200022 kṣamāpayata ātmānam amuṣya kṣantum arhasi
04200031 sudhiyaḥ sādhavo loke naradeva narottamāḥ
04200032 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram
04200041 puruṣā yadi muhyanti tvādṛśā deva-māyayā
04200042 śrama eva paraṁ jāto dīrghayā vṛddha-sevayā
04200051 ataḥ kāyam imaṁ vidvān avidyā-kāma-karmabhiḥ
04200052 ārabdha iti naivāsmin pratibuddho 'nuṣajjate
04200061 asaṁsaktaḥ śarīre 'sminn amunotpādite gṛhe
04200062 apatye draviṇe vāpi kaḥ kuryān mamatāṁ budhaḥ
04200071 ekaḥ śuddhaḥ svayaṁ-jyotir nirguṇo 'sau guṇāśrayaḥ
04200072 sarva-go 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ
04200081 ya evaṁ santam ātmānam ātma-sthaṁ veda pūruṣaḥ
04200082 nājyate prakṛti-stho 'pi tad-guṇaiḥ sa mayi sthitaḥ
04200091 yaḥ sva-dharmeṇa māṁ nityaṁ nirāśīḥ śraddhayānvitaḥ
04200092 bhajate śanakais tasya mano rājan prasīdati
04200101 parityakta-guṇaḥ samyag darśano viśadāśayaḥ
04200102 śāntiṁ me samavasthānaṁ brahma kaivalyam aśnute
04200111 udāsīnam ivādhyakṣaṁ dravya-jñāna-kriyātmanām
04200112 kūṭa-stham imam ātmānaṁ yo vedāpnoti śobhanam
04200121 bhinnasya liṅgasya guṇa-pravāho dravya-kriyā-kāraka-cetanātmanaḥ
04200122 dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddha-sauhṛdāḥ
04200131 samaḥ samānottama-madhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ
04200132 mayopakḷptākhila-loka-saṁyuto vidhatsva vīrākhila-loka-rakṣaṇam
04200141 śreyaḥ prajā-pālanam eva rājño yat sāmparāye sukṛtāt ṣaṣṭham aṁśam
04200142 hartānyathā hṛta-puṇyaḥ prajānām arakṣitā kara-hāro 'gham atti
04200151 evaṁ dvijāgryānumatānuvṛtta-dharma-pradhāno 'nyatamo 'vitāsyāḥ
04200152 hrasvena kālena gṛhopayātān draṣṭāsi siddhān anurakta-lokaḥ
04200161 varaṁ ca mat kañcana mānavendra vṛṇīṣva te 'haṁ guṇa-śīla-yantritaḥ
04200162 nāhaṁ makhair vai sulabhas tapobhir yogena vā yat sama-citta-vartī
04200170 maitreya uvāca
04200171 sa itthaṁ loka-guruṇā viṣvaksenena viśva-jit
04200172 anuśāsita ādeśaṁ śirasā jagṛhe hareḥ
04200181 spṛśantaṁ pādayoḥ premṇā vrīḍitaṁ svena karmaṇā
04200182 śata-kratuṁ pariṣvajya vidveṣaṁ visasarja ha
04200191 bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ
04200192 samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ
04200201 prasthānābhimukho 'py enam anugraha-vilambitaḥ
04200202 paśyan padma-palāśākṣo na pratasthe suhṛt satām
04200211 sa ādi-rājo racitāñjalir hariṁ vilokituṁ nāśakad aśru-locanaḥ
04200212 na kiñcanovāca sa bāṣpa-viklavo hṛdopaguhyāmum adhād avasthitaḥ
04200221 athāvamṛjyāśru-kalā vilokayann atṛpta-dṛg-gocaram āha pūruṣam
04200222 padā spṛśantaṁ kṣitim aṁsa unnate vinyasta-hastāgram uraṅga-vidviṣaḥ
04200230 pṛthur uvāca
04200231 varān vibho tvad varadeśvarād budhaḥ kathaṁ vṛṇīte guṇa-vikriyātmanām
04200232 ye nārakāṇām api santi dehināṁ tān īśa kaivalya-pate vṛṇe na ca
04200241 na kāmaye nātha tad apy ahaṁ kvacin na yatra yuṣmac-caraṇāmbujāsavaḥ
04200242 mahattamāntar-hṛdayān mukha-cyuto vidhatsva karṇāyutam eṣa me varaḥ
04200251 sa uttamaśloka mahan-mukha-cyuto bhavat-padāmbhoja-sudhā kaṇānilaḥ
04200252 smṛtiṁ punar vismṛta-tattva-vartmanāṁ kuyogināṁ no vitaraty alaṁ varaiḥ
04200261 yaśaḥ śivaṁ suśrava ārya-saṅgame yadṛcchayā copaśṛṇoti te sakṛt
04200262 kathaṁ guṇa-jño viramed vinā paśuṁ śrīr yat pravavre guṇa-saṅgrahecchayā
04200271 athābhaje tvākhila-pūruṣottamaṁ guṇālayaṁ padma-kareva lālasaḥ
04200272 apy āvayor eka-pati-spṛdhoḥ kalir na syāt kṛta-tvac-caraṇaika-tānayoḥ
04200281 jagaj-jananyāṁ jagad-īśa vaiśasaṁ syād eva yat-karmaṇi naḥ samīhitam
04200282 karoṣi phalgv apy uru dīna-vatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṁ tayā
04200291 bhajanty atha tvām ata eva sādhavo vyudasta-māyā-guṇa-vibhramodayam
04200292 bhavat-padānusmaraṇād ṛte satāṁ nimittam anyad bhagavan na vidmahe
04200301 manye giraṁ te jagatāṁ vimohinīṁ varaṁ vṛṇīṣveti bhajantam āttha yat
04200302 vācā nu tantyā yadi te jano 'sitaḥ kathaṁ punaḥ karma karoti mohitaḥ
04200311 tvan-māyayāddhā jana īśa khaṇḍito yad anyad āśāsta ṛtātmano 'budhaḥ
04200312 yathā cared bāla-hitaṁ pitā svayaṁ tathā tvam evārhasi naḥ samīhitum
04200320 maitreya uvāca
04200321 ity ādi-rājena nutaḥ sa viśva-dṛk tam āha rājan mayi bhaktir astu te
04200322 diṣṭyedṛśī dhīr mayi te kṛtā yayā māyāṁ madīyāṁ tarati sma dustyajām
04200331 tat tvaṁ kuru mayādiṣṭam apramattaḥ prajāpate
04200332 mad-ādeśa-karo lokaḥ sarvatrāpnoti śobhanam
04200340 maitreya uvāca
04200341 iti vainyasya rājarṣeḥ pratinandyārthavad vacaḥ
04200342 pūjito 'nugṛhītvainaṁ gantuṁ cakre 'cyuto matim
04200351 devarṣi-pitṛ-gandharva-siddha-cāraṇa-pannagāḥ
04200352 kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ
04200361 yajñeśvara-dhiyā rājñā vāg-vittāñjali-bhaktitaḥ
04200362 sabhājitā yayuḥ sarve vaikuṇṭhānugatās tataḥ
04200371 bhagavān api rājarṣeḥ sopādhyāyasya cācyutaḥ
04200372 harann iva mano 'muṣya sva-dhāma pratyapadyata
04200381 adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane
04200382 avyaktāya ca devānāṁ devāya sva-puraṁ yayau
04210010 maitreya uvāca
04210011 mauktikaiḥ kusuma-sragbhir dukūlaiḥ svarṇa-toraṇaiḥ
04210012 mahā-surabhibhir dhūpair maṇḍitaṁ tatra tatra vai
04210021 candanāguru-toyārdra-rathyā-catvara-mārgavat
04210022 puṣpākṣata-phalais tokmair lājair arcirbhir arcitam
04210031 savṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam
04210032 taru-pallava-mālābhiḥ sarvataḥ samalaṅkṛtam
04210041 prajās taṁ dīpa-balibhiḥ sambhṛtāśeṣa-maṅgalaiḥ
04210042 abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ
04210051 śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām
04210052 viveśa bhavanaṁ vīraḥ stūyamāno gata-smayaḥ
04210061 pūjitaḥ pūjayām āsa tatra tatra mahā-yaśāḥ
04210062 paurāñ jānapadāṁs tāṁs tān prītaḥ priya-vara-pradaḥ
04210071 sa evam ādīny anavadya-ceṣṭitaḥ karmāṇi bhūyāṁsi mahān mahattamaḥ
04210072 kurvan śaśāsāvani-maṇḍalaṁ yaśaḥ sphītaṁ nidhāyāruruhe paraṁ padam
04210080 sūta uvāca
04210081 tad ādi-rājasya yaśo vijṛmbhitaṁ guṇair aśeṣair guṇavat-sabhājitam
04210082 kṣattā mahā-bhāgavataḥ sadaspate kauṣāraviṁ prāha gṛṇantam arcayan
04210090 vidura uvāca
04210091 so 'bhiṣiktaḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ
04210092 bibhrat sa vaiṣṇavaṁ tejo bāhvor yābhyāṁ dudoha gām
04210101 ko nv asya kīrtiṁ na śṛṇoty abhijño yad-vikramocchiṣṭam aśeṣa-bhūpāḥ
04210102 lokāḥ sa-pālā upajīvanti kāmam adyāpi tan me vada karma śuddham
04210110 maitreya uvāca
04210111 gaṅgā-yamunayor nadyor antarā kṣetram āvasan
04210112 ārabdhān eva bubhuje bhogān puṇya-jihāsayā
04210121 sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk
04210122 anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ
04210131 ekadāsīn mahā-satra-dīkṣā tatra divaukasām
04210132 samājo brahmarṣīṇāṁ ca rājarṣīṇāṁ ca sattama
04210141 tasminn arhatsu sarveṣu sv-arciteṣu yathārhataḥ
04210142 utthitaḥ sadaso madhye tārāṇām uḍurāḍ iva
04210151 prāṁśuḥ pīnāyata-bhujo gauraḥ kañjāruṇekṣaṇaḥ
04210152 sunāsaḥ sumukhaḥ saumyaḥ pīnāṁsaḥ sudvija-smitaḥ
04210161 vyūḍha-vakṣā bṛhac-chroṇir vali-valgu-dalodaraḥ
04210162 āvarta-nābhir ojasvī kāñcanorur udagra-pāt
04210171 sūkṣma-vakrāsita-snigdha-mūrdhajaḥ kambu-kandharaḥ
04210172 mahā-dhane dukūlāgrye paridhāyopavīya ca
04210181 vyañjitāśeṣa-gātra-śrīr niyame nyasta-bhūṣaṇaḥ
04210182 kṛṣṇājina-dharaḥ śrīmān kuśa-pāṇiḥ kṛtocitaḥ
04210191 śiśira-snigdha-tārākṣaḥ samaikṣata samantataḥ
04210192 ūcivān idam urvīśaḥ sadaḥ saṁharṣayann iva
04210201 cāru citra-padaṁ ślakṣṇaṁ mṛṣṭaṁ gūḍham aviklavam
04210202 sarveṣām upakārārthaṁ tadā anuvadann iva
04210210 rājovāca
04210211 sabhyāḥ śṛṇuta bhadraṁ vaḥ sādhavo ya ihāgatāḥ
04210212 satsu jijñāsubhir dharmam āvedyaṁ sva-manīṣitam
04210221 ahaṁ daṇḍa-dharo rājā prajānām iha yojitaḥ
04210222 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak
04210231 tasya me tad-anuṣṭhānād yān āhur brahma-vādinaḥ
04210232 lokāḥ syuḥ kāma-sandohā yasya tuṣyati diṣṭa-dṛk
04210241 ya uddharet karaṁ rājā prajā dharmeṣv aśikṣayan
04210242 prajānāṁ śamalaṁ bhuṅkte bhagaṁ ca svaṁ jahāti saḥ
04210251 tat prajā bhartṛ-piṇḍārthaṁ svārtham evānasūyavaḥ
04210252 kurutādhokṣaja-dhiyas tarhi me 'nugrahaḥ kṛtaḥ
04210261 yūyaṁ tad anumodadhvaṁ pitṛ-devarṣayo 'malāḥ
04210262 kartuḥ śāstur anujñātus tulyaṁ yat pretya tat phalam
04210271 asti yajña-patir nāma keṣāñcid arha-sattamāḥ
04210272 ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ
04210281 manor uttānapādasya dhruvasyāpi mahīpateḥ
04210282 priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ
04210291 īdṛśānām athānyeṣām ajasya ca bhavasya ca
04210292 prahlādasya baleś cāpi kṛtyam asti gadābhṛtā
04210301 dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān
04210302 varga-svargāpavargāṇāṁ prāyeṇaikātmya-hetunā
04210311 yat-pāda-sevābhirucis tapasvinām aśeṣa-janmopacitaṁ malaṁ dhiyaḥ
04210312 sadyaḥ kṣiṇoty anvaham edhatī satī yathā padāṅguṣṭha-viniḥsṛtā sarit
04210321 vinirdhutāśeṣa-mano-malaḥ pumān asaṅga-vijñāna-viśeṣa-vīryavān
04210322 yad-aṅghri-mūle kṛta-ketanaḥ punar na saṁsṛtiṁ kleśa-vahāṁ prapadyate
04210331 tam eva yūyaṁ bhajatātma-vṛttibhir mano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥ
04210332 amāyinaḥ kāma-dughāṅghri-paṅkajaṁ yathādhikārāvasitārtha-siddhayaḥ
04210341 asāv ihāneka-guṇo 'guṇo 'dhvaraḥ pṛthag-vidha-dravya-guṇa-kriyoktibhiḥ
04210342 sampadyate 'rthāśaya-liṅga-nāmabhir viśuddha-vijñāna-ghanaḥ svarūpataḥ
04210351 pradhāna-kālāśaya-dharma-saṅgrahe śarīra eṣa pratipadya cetanām
04210352 kriyā-phalatvena vibhur vibhāvyate yathānalo dāruṣu tad-guṇātmakaḥ
04210361 aho mamāmī vitaranty anugrahaṁ hariṁ guruṁ yajña-bhujām adhīśvaram
04210362 sva-dharma-yogena yajanti māmakā nirantaraṁ kṣoṇi-tale dṛḍha-vratāḥ
04210371 mā jātu tejaḥ prabhaven maharddhibhis titikṣayā tapasā vidyayā ca
04210372 dedīpyamāne 'jita-devatānāṁ kule svayaṁ rāja-kulād dvijānām
04210381 brahmaṇya-devaḥ puruṣaḥ purātano nityaṁ harir yac-caraṇābhivandanāt
04210382 avāpa lakṣmīm anapāyinīṁ yaśo jagat-pavitraṁ ca mahattamāgraṇīḥ
04210391 yat-sevayāśeṣa-guhāśayaḥ sva-rāḍ vipra-priyas tuṣyati kāmam īśvaraḥ
04210392 tad eva tad-dharma-parair vinītaiḥ sarvātmanā brahma-kulaṁ niṣevyatām
04210401 pumān labhetānativelam ātmanaḥ prasīdato 'tyanta-śamaṁ svataḥ svayam
04210402 yan-nitya-sambandha-niṣevayā tataḥ paraṁ kim atrāsti mukhaṁ havir-bhujām
04210411 aśnāty anantaḥ khalu tattva-kovidaiḥ śraddhā-hutaṁ yan-mukha ijya-nāmabhiḥ
04210412 na vai tathā cetanayā bahiṣ-kṛte hutāśane pāramahaṁsya-paryaguḥ
04210421 yad brahma nityaṁ virajaṁ sanātanaṁ śraddhā-tapo-maṅgala-mauna-saṁyamaiḥ
04210422 samādhinā bibhrati hārtha-dṛṣṭaye yatredam ādarśa ivāvabhāsate
04210431 teṣām ahaṁ pāda-saroja-reṇum āryā vaheyādhi-kirīṭam āyuḥ
04210432 yaṁ nityadā bibhrata āśu pāpaṁ naśyaty amuṁ sarva-guṇā bhajanti
04210441 guṇāyanaṁ śīla-dhanaṁ kṛta-jñaṁ vṛddhāśrayaṁ saṁvṛṇate 'nu sampadaḥ
04210442 prasīdatāṁ brahma-kulaṁ gavāṁ ca janārdanaḥ sānucaraś ca mahyam
04210450 maitreya uvāca
04210461 iti bruvāṇaṁ nṛpatiṁ pitṛ-deva-dvijātayaḥ
04210462 tuṣṭuvur hṛṣṭa-manasaḥ sādhu-vādena sādhavaḥ
04210471 putreṇa jayate lokān iti satyavatī śrutiḥ
04210472 brahma-daṇḍa-hataḥ pāpo yad veno 'tyatarat tamaḥ
04210481 hiraṇyakaśipuś cāpi bhagavan-nindayā tamaḥ
04210482 vivikṣur atyagāt sūnoḥ prahlādasyānubhāvataḥ
04210491 vīra-varya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ
04210492 yasyedṛśy acyute bhaktiḥ sarva-lokaika-bhartari
04210501 aho vayaṁ hy adya pavitra-kīrte tvayaiva nāthena mukunda-nāthāḥ
04210502 ya uttamaślokatamasya viṣṇor brahmaṇya-devasya kathāṁ vyanakti
04210511 nātyadbhutam idaṁ nātha tavājīvyānuśāsanam
04210512 prajānurāgo mahatāṁ prakṛtiḥ karuṇātmanām
04210521 adya nas tamasaḥ pāras tvayopāsāditaḥ prabho
04210522 bhrāmyatāṁ naṣṭa-dṛṣṭīnāṁ karmabhir daiva-saṁjñitaiḥ
04210531 namo vivṛddha-sattvāya puruṣāya mahīyase
04210532 yo brahma kṣatram āviśya bibhartīdaṁ sva-tejasā
04220010 maitreya uvāca
04220011 janeṣu pragṛṇatsv evaṁ pṛthuṁ pṛthula-vikramam
04220012 tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ
04220021 tāṁs tu siddheśvarān rājā vyomno 'vatarato 'rciṣā
04220022 lokān apāpān kurvāṇān sānugo 'caṣṭa lakṣitān
04220031 tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ
04220032 sa-sadasyānugo vainya indriyeśo guṇān iva
04220041 gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ
04220042 vidhivat pūjayāṁ cakre gṛhītādhyarhaṇāsanān
04220051 tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ
04220052 tatra śīlavatāṁ vṛttam ācaran mānayann iva
04220061 hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān
04220062 śraddhā-saṁyama-saṁyuktaḥ prītaḥ prāha bhavāgrajān
04220070 pṛthur uvāca
04220071 aho ācaritaṁ kiṁ me maṅgalaṁ maṅgalāyanāḥ
04220072 yasya vo darśanaṁ hy āsīd durdarśānāṁ ca yogibhiḥ
04220081 kiṁ tasya durlabhataram iha loke paratra ca
04220082 yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ
04220091 naiva lakṣayate loko lokān paryaṭato 'pi yān
04220092 yathā sarva-dṛśaṁ sarva ātmānaṁ ye 'sya hetavaḥ
04220101 adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ
04220102 yad-gṛhā hy arha-varyāmbu-tṛṇa-bhūmīśvarāvarāḥ
04220111 vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ
04220112 yad-gṛhās tīrtha-pādīya-pādatīrtha-vivarjitāḥ
04220121 svāgataṁ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ
04220122 caranti śraddhayā dhīrā bālā eva bṛhanti ca
04220131 kaccin naḥ kuśalaṁ nāthā indriyārthārtha-vedinām
04220132 vyasanāvāpa etasmin patitānāṁ sva-karmabhiḥ
04220141 bhavatsu kuśala-praśna ātmārāmeṣu neṣyate
04220142 kuśalākuśalā yatra na santi mati-vṛttayaḥ
04220151 tad ahaṁ kṛta-viśrambhaḥ suhṛdo vas tapasvinām
04220152 sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet
04220161 vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ
04220162 svānām anugrahāyemāṁ siddha-rūpī caraty ajaḥ
04220170 maitreya uvāca
04220171 pṛthos tat sūktam ākarṇya sāraṁ suṣṭhu mitaṁ madhu
04220172 smayamāna iva prītyā kumāraḥ pratyuvāca ha
04220180 sanat-kumāra uvāca
04220181 sādhu pṛṣṭaṁ mahārāja sarva-bhūta-hitātmanā
04220182 bhavatā viduṣā cāpi sādhūnāṁ matir īdṛśī
04220191 saṅgamaḥ khalu sādhūnām ubhayeṣāṁ ca sammataḥ
04220192 yat-sambhāṣaṇa-sampraśnaḥ sarveṣāṁ vitanoti śam
04220201 asty eva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane
04220202 ratir durāpā vidhunoti naiṣṭhikī kāmaṁ kaṣāyaṁ malam antar-ātmanaḥ
04220211 śāstreṣv iyān eva suniścito nṛṇāṁ kṣemasya sadhryag-vimṛśeṣu hetuḥ
04220212 asaṅga ātma-vyatirikta ātmani dṛḍhā ratir brahmaṇi nirguṇe ca yā
04220221 sā śraddhayā bhagavad-dharma-caryayā jijñāsayādhyātmika-yoga-niṣṭhayā
04220222 yogeśvaropāsanayā ca nityaṁ puṇya-śravaḥ-kathayā puṇyayā ca
04220231 arthendriyārāma-sagoṣṭhy-atṛṣṇayā tat-sammatānām aparigraheṇa ca
04220232 vivikta-rucyā paritoṣa ātmani vinā harer guṇa-pīyūṣa-pānāt
04220241 ahiṁsayā pāramahaṁsya-caryayā smṛtyā mukundācaritāgrya-sīdhunā
04220242 yamair akāmair niyamaiś cāpy anindayā nirīhayā dvandva-titikṣayā ca
04220251 harer muhus tatpara-karṇa-pūra-guṇābhidhānena vijṛmbhamāṇayā
04220252 bhaktyā hy asaṅgaḥ sad-asaty anātmani syān nirguṇe brahmaṇi cāñjasā ratiḥ
04220261 yadā ratir brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṁhasā
04220262 dahaty avīryaṁ hṛdayaṁ jīva-kośaṁ pañcātmakaṁ yonim ivotthito 'gniḥ
04220271 dagdhāśayo mukta-samasta-tad-guṇo naivātmano bahir antar vicaṣṭe
04220272 parātmanor yad-vyavadhānaṁ purastāt svapne yathā puruṣas tad-vināśe
04220281 ātmānam indriyārthaṁ ca paraṁ yad ubhayor api
04220282 saty āśaya upādhau vai pumān paśyati nānyadā
04220291 nimitte sati sarvatra jalādāv api pūruṣaḥ
04220292 ātmanaś ca parasyāpi bhidāṁ paśyati nānyadā
04220301 indriyair viṣayākṛṣṭair ākṣiptaṁ dhyāyatāṁ manaḥ
04220302 cetanāṁ harate buddheḥ stambas toyam iva hradāt
04220311 bhraśyaty anusmṛtiś cittaṁ jñāna-bhraṁśaḥ smṛti-kṣaye
04220312 tad-rodhaṁ kavayaḥ prāhur ātmāpahnavam ātmanaḥ
04220321 nātaḥ parataro loke puṁsaḥ svārtha-vyatikramaḥ
04220322 yad-adhy anyasya preyastvam ātmanaḥ sva-vyatikramāt
04220331 arthendriyārthābhidhyānaṁ sarvārthāpahnavo nṛṇām
04220332 bhraṁśito jñāna-vijñānād yenāviśati mukhyatām
04220341 na kuryāt karhicit saṅgaṁ tamas tīvraṁ titīriṣuḥ
04220342 dharmārtha-kāma-mokṣāṇāṁ yad atyanta-vighātakam
04220351 tatrāpi mokṣa evārtha ātyantikatayeṣyate
04220352 traivargyo 'rtho yato nityaṁ kṛtānta-bhaya-saṁyutaḥ
04220361 pare 'vare ca ye bhāvā guṇa-vyatikarād anu
04220362 na teṣāṁ vidyate kṣemam īśa-vidhvaṁsitāśiṣām
04220371 tat tvaṁ narendra jagatām atha tasthūṣāṁ ca
04220372 dehendriyāsu-dhiṣaṇātmabhir āvṛtānām
04220373 yaḥ kṣetravit-tapatayā hṛdi viśvag āviḥ
04220374 pratyak cakāsti bhagavāṁs tam avehi so 'smi
04220381 yasminn idaṁ sad-asad-ātmatayā vibhāti
04220382 māyā viveka-vidhuti sraji vāhi-buddhiḥ
04220383 taṁ nitya-mukta-pariśuddha-viśuddha-tattvaṁ
04220384 pratyūḍha-karma-kalila-prakṛtiṁ prapadye
04220391 yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
04220392 karmāśayaṁ grathitam udgrathayanti santaḥ
04220393 tadvan na rikta-matayo yatayo 'pi ruddha-
04220394 sroto-gaṇās tam araṇaṁ bhaja vāsudevam
04220401 kṛcchro mahān iha bhavārṇavam aplaveśāṁ
04220402 ṣaḍ-varga-nakram asukhena titīrṣanti
04220403 tat tvaṁ harer bhagavato bhajanīyam aṅghriṁ
04220404 kṛtvoḍupaṁ vyasanam uttara dustarārṇam
04220410 maitreya uvāca
04220411 sa evaṁ brahma-putreṇa kumāreṇātma-medhasā
04220412 darśitātma-gatiḥ samyak praśasyovāca taṁ nṛpaḥ
04220420 rājovāca
04220421 kṛto me 'nugrahaḥ pūrvaṁ hariṇārtānukampinā
04220422 tam āpādayituṁ brahman bhagavan yūyam āgatāḥ
04220431 niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ
04220432 sādhūcchiṣṭaṁ hi me sarvam ātmanā saha kiṁ dade
04220441 prāṇā dārāḥ sutā brahman gṛhāś ca sa-paricchadāḥ
04220442 rājyaṁ balaṁ mahī kośa iti sarvaṁ niveditam
04220451 sainā-patyaṁ ca rājyaṁ ca daṇḍa-netṛtvam eva ca
04220452 sarva lokādhipatyaṁ ca veda-śāstra-vid arhati
04220461 svam eva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca
04220462 tasyaivānugraheṇānnaṁ bhuñjate kṣatriyādayaḥ
04220471 yair īdṛśī bhagavato gatir ātma-vāda
04220472 ekāntato nigamibhiḥ pratipāditā naḥ
04220473 tuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṁ
04220474 ko nāma tat pratikaroti vinoda-pātram
04220480 maitreya uvāca
04220481 ta ātma-yoga-pataya ādi-rājena pūjitāḥ
04220482 śīlaṁ tadīyaṁ śaṁsantaḥ khe 'bhavan miṣatāṁ nṛṇām
04220491 vainyas tu dhuryo mahatāṁ saṁsthityādhyātma-śikṣayā
04220492 āpta-kāmam ivātmānaṁ mena ātmany avasthitaḥ
04220501 karmāṇi ca yathā-kālaṁ yathā-deśaṁ yathā-balam
04220502 yathocitaṁ yathā-vittam akarod brahma-sāt-kṛtam
04220511 phalaṁ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ
04220512 karmādhyakṣaṁ ca manvāna ātmānaṁ prakṛteḥ param
04220521 gṛheṣu vartamāno 'pi sa sāmrājya-śriyānvitaḥ
04220522 nāsajjatendriyārtheṣu niraham-matir arkavat
04220531 evam adhyātma-yogena karmāṇy anusamācaran
04220532 putrān utpādayām āsa pañcārciṣy ātma-sammatān
04220541 vijitāśvaṁ dhūmrakeśaṁ haryakṣaṁ draviṇaṁ vṛkam
04220542 sarveṣāṁ loka-pālānāṁ dadhāraikaḥ pṛthur guṇān
04220551 gopīthāya jagat-sṛṣṭeḥ kāle sve sve 'cyutātmakaḥ
04220552 mano-vāg-vṛttibhiḥ saumyair guṇaiḥ saṁrañjayan prajāḥ
04220561 rājety adhān nāmadheyaṁ soma-rāja ivāparaḥ
04220562 sūryavad visṛjan gṛhṇan pratapaṁś ca bhuvo vasu
04220571 durdharṣas tejasevāgnir mahendra iva durjayaḥ
04220572 titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām
04220581 varṣati sma yathā-kāmaṁ parjanya iva tarpayan
04220582 samudra iva durbodhaḥ sattvenācala-rāḍ iva
04220591 dharma-rāḍ iva śikṣāyām āścarye himavān iva
04220592 kuvera iva kośāḍhyo guptārtho varuṇo yathā
04220601 mātariśveva sarvātmā balena mahasaujasā
04220602 aviṣahyatayā devo bhagavān bhūta-rāḍ iva
04220611 kandarpa iva saundarye manasvī mṛga-rāḍ iva
04220612 vātsalye manuvan nṛṇāṁ prabhutve bhagavān ajaḥ
04220621 bṛhaspatir brahma-vāde ātmavattve svayaṁ hariḥ
04220622 bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu
04220623 hriyā praśraya-śīlābhyām ātma-tulyaḥ parodyame
04220631 kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha
04220632 praviṣṭaḥ karṇa-randhreṣu strīṇāṁ rāmaḥ satām iva
04230010 maitreya uvāca
04230011 dṛṣṭvātmānaṁ pravayasam ekadā vainya ātmavān
04230012 ātmanā vardhitāśeṣa-svānusargaḥ prajāpatiḥ
04230021 jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām
04230022 niṣpāditeśvarādeśo yad-artham iha jajñivān
04230031 ātmajeṣv ātmajāṁ nyasya virahād rudatīm iva
04230032 prajāsu vimanaḥsv ekaḥ sa-dāro 'gāt tapo-vanam
04230041 tatrāpy adābhya-niyamo vaikhānasa-susammate
04230042 ārabdha ugra-tapasi yathā sva-vijaye purā
04230051 kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit
04230052 ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param
04230061 grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ
04230062 ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ
04230071 titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ
04230072 ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam
04230081 tena kramānusiddhena dhvasta-karma-malāśayaḥ
04230082 prāṇāyāmaiḥ sanniruddha-ṣaḍ-vargaś chinna-bandhanaḥ
04230091 sanat-kumāro bhagavān yad āhādhyātmikaṁ param
04230092 yogaṁ tenaiva puruṣam abhajat puruṣarṣabhaḥ
04230101 bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā
04230102 bhaktir bhagavati brahmaṇy ananya-viṣayābhavat
04230111 tasyānayā bhagavataḥ parikarma-śuddha-
04230112 sattvātmanas tad-anusaṁsmaraṇānupūrtyā
04230113 jñānaṁ viraktimad abhūn niśitena yena
04230114 ciccheda saṁśaya-padaṁ nija-jīva-kośam
04230121 chinnānya-dhīr adhigatātma-gatir nirīhas
04230122 tat tatyaje 'cchinad idaṁ vayunena yena
04230123 tāvan na yoga-gatibhir yatir apramatto
04230124 yāvad gadāgraja-kathāsu ratiṁ na kuryāt
04230131 evaṁ sa vīra-pravaraḥ saṁyojyātmānam ātmani
04230132 brahma-bhūto dṛḍhaṁ kāle tatyāja svaṁ kalevaram
04230141 sampīḍya pāyuṁ pārṣṇibhyāṁ vāyum utsārayañ chanaiḥ
04230142 nābhyāṁ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi
04230151 utsarpayaṁs tu taṁ mūrdhni krameṇāveśya niḥspṛhaḥ
04230152 vāyuṁ vāyau kṣitau kāyaṁ tejas tejasy ayūyujat
04230161 khāny ākāśe dravaṁ toye yathā-sthānaṁ vibhāgaśaḥ
04230162 kṣitim ambhasi tat tejasy ado vāyau nabhasy amum
04230171 indriyeṣu manas tāni tan-mātreṣu yathodbhavam
04230172 bhūtādināmūny utkṛṣya mahaty ātmani sandadhe
04230181 taṁ sarva-guṇa-vinyāsaṁ jīve māyāmaye nyadhāt
04230182 taṁ cānuśayam ātma-stham asāv anuśayī pumān
04230183 nāna-vairāgya-vīryeṇa svarūpa-stho 'jahāt prabhuḥ
04230191 arcir nāma mahā-rājñī tat-patny anugatā vanam
04230192 sukumāry atad-arhā ca yat-padbhyāṁ sparśanaṁ bhuvaḥ
04230201 atīva bhartur vrata-dharma-niṣṭhayā śuśrūṣayā cārṣa-deha-yātrayā
04230202 nāvindatārtiṁ parikarśitāpi sā preyaskara-sparśana-māna-nirvṛtiḥ
04230211 dehaṁ vipannākhila-cetanādikaṁ patyuḥ pṛthivyā dayitasya cātmanaḥ
04230212 ālakṣya kiñcic ca vilapya sā satī citām athāropayad adri-sānuni
04230221 vidhāya kṛtyaṁ hradinī-jalāplutā dattvodakaṁ bhartur udāra-karmaṇaḥ
04230222 natvā divi-sthāṁs tridaśāṁs triḥ parītya viveśa vahniṁ dhyāyatī bhartṛ-pādau
04230231 vilokyānugatāṁ sādhvīṁ pṛthuṁ vīra-varaṁ patim
04230232 tuṣṭuvur varadā devair deva-patnyaḥ sahasraśaḥ
04230241 kurvatyaḥ kusumāsāraṁ tasmin mandara-sānuni
04230242 nadatsv amara-tūryeṣu gṛṇanti sma parasparam
04230250 devya ūcuḥ
04230251 aho iyaṁ vadhūr dhanyā yā caivaṁ bhū-bhujāṁ patim
04230252 sarvātmanā patiṁ bheje yajñeśaṁ śrīr vadhūr iva
04230261 saiṣā nūnaṁ vrajaty ūrdhvam anu vainyaṁ patiṁ satī
04230262 paśyatāsmān atītyārcir durvibhāvyena karmaṇā
04230271 teṣāṁ durāpaṁ kiṁ tv anyan martyānāṁ bhagavat-padam
04230272 bhuvi lolāyuṣo ye vai naiṣkarmyaṁ sādhayanty uta
04230281 sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi
04230282 labdhvāpavargyaṁ mānuṣyaṁ viṣayeṣu viṣajjate
04230290 maitreya uvāca
04230291 stuvatīṣv amara-strīṣu pati-lokaṁ gatā vadhūḥ
04230292 yaṁ vā ātma-vidāṁ dhuryo vainyaḥ prāpācyutāśrayaḥ
04230301 ittham-bhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ
04230302 kīrtitaṁ tasya caritam uddāma-caritasya te
04230311 ya idaṁ sumahat puṇyaṁ śraddhayāvahitaḥ paṭhet
04230312 śrāvayec chṛṇuyād vāpi sa pṛthoḥ padavīm iyāt
04230321 brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ
04230322 vaiśyaḥ paṭhan viṭ-patiḥ syāc chūdraḥ sattamatām iyāt
04230331 triḥ kṛtva idam ākarṇya naro nāry athavādṛtā
04230332 aprajaḥ suprajatamo nirdhano dhanavattamaḥ
04230341 aspaṣṭa-kīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ
04230342 idaṁ svasty-ayanaṁ puṁsām amaṅgalya-nivāraṇam
04230351 dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ kali-malāpaham
04230352 dharmārtha-kāma-mokṣāṇāṁ samyak siddhim abhīpsubhiḥ
04230353 śraddhayaitad anuśrāvyaṁ caturṇāṁ kāraṇaṁ param
04230361 vijayābhimukho rājā śrutvaitad abhiyāti yān
04230362 baliṁ tasmai haranty agre rājānaḥ pṛthave yathā
04230371 muktānya-saṅgo bhagavaty amalāṁ bhaktim udvahan
04230372 vainyasya caritaṁ puṇyaṁ śṛṇuyāc chrāvayet paṭhet
04230381 vaicitravīryābhihitaṁ mahan-māhātmya-sūcakam
04230382 asmin kṛtam atimartyaṁ pārthavīṁ gatim āpnuyāt
04230391 anudinam idam ādareṇa śṛṇvan pṛthu-caritaṁ prathayan vimukta-saṅgaḥ
04230392 bhagavati bhava-sindhu-pota-pāde sa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ
04240010 maitreya uvāca
04240011 vijitāśvo 'dhirājāsīt pṛthu-putraḥ pṛthu-śravāḥ
04240012 yavīyobhyo 'dadāt kāṣṭhā bhrātṛbhyo bhrātṛ-vatsalaḥ
04240021 haryakṣāyādiśat prācīṁ dhūmrakeśāya dakṣiṇām
04240022 pratīcīṁ vṛka-saṁjñāya turyāṁ draviṇase vibhuḥ
04240031 antardhāna-gatiṁ śakrāl labdhvāntardhāna-saṁjñitaḥ
04240032 apatya-trayam ādhatta śikhaṇḍinyāṁ susammatam
04240041 pāvakaḥ pavamānaś ca śucir ity agnayaḥ purā
04240042 vasiṣṭha-śāpād utpannāḥ punar yoga-gatiṁ gatāḥ
04240051 antardhāno nabhasvatyāṁ havirdhānam avindata
04240052 ya indram aśva-hartāraṁ vidvān api na jaghnivān
04240061 rājñāṁ vṛttiṁ karādāna-daṇḍa-śulkādi-dāruṇām
04240062 manyamāno dīrgha-sattra-vyājena visasarja ha
04240071 tatrāpi haṁsaṁ puruṣaṁ paramātmānam ātma-dṛk
04240072 yajaṁs tal-lokatām āpa kuśalena samādhinā
04240081 havirdhānād dhavirdhānī vidurāsūta ṣaṭ sutān
04240082 barhiṣadaṁ gayaṁ śuklaṁ kṛṣṇaṁ satyaṁ jitavratam
04240091 barhiṣat sumahā-bhāgo hāvirdhāniḥ prajāpatiḥ
04240092 kriyā-kāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha
04240101 yasyedaṁ deva-yajanam anuyajñaṁ vitanvataḥ
04240102 prācīnāgraiḥ kuśair āsīd āstṛtaṁ vasudhā-talam
04240111 sāmudrīṁ devadevoktām upayeme śatadrutim
04240112 yāṁ vīkṣya cāru-sarvāṅgīṁ kiśorīṁ suṣṭhv-alaṅkṛtām
04240113 parikramantīm udvāhe cakame 'gniḥ śukīm iva
04240121 vibudhāsura-gandharva-muni-siddha-naroragāḥ
04240122 vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ
04240131 prācīnabarhiṣaḥ putrāḥ śatadrutyāṁ daśābhavan
04240132 tulya-nāma-vratāḥ sarve dharma-snātāḥ pracetasaḥ
04240141 pitrādiṣṭāḥ prajā-sarge tapase 'rṇavam āviśan
04240142 daśa-varṣa-sahasrāṇi tapasārcaṁs tapas-patim
04240151 yad uktaṁ pathi dṛṣṭena giriśena prasīdatā
04240152 tad dhyāyanto japantaś ca pūjayantaś ca saṁyatāḥ
04240160 vidura uvāca
04240161 pracetasāṁ giritreṇa yathāsīt pathi saṅgamaḥ
04240162 yad utāha haraḥ prītas tan no brahman vadārthavat
04240171 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām
04240172 durlabho munayo dadhyur asaṅgād yam abhīpsitam
04240181 ātmārāmo 'pi yas tv asya loka-kalpasya rādhase
04240182 śaktyā yukto vicarati ghorayā bhagavān bhavaḥ
04240190 maitreya uvāca
04240191 pracetasaḥ pitur vākyaṁ śirasādāya sādhavaḥ
04240192 diśaṁ pratīcīṁ prayayus tapasy ādṛta-cetasaḥ
04240201 sa-samudram upa vistīrṇam apaśyan sumahat saraḥ
04240202 mahan-mana iva svacchaṁ prasanna-salilāśayam
04240211 nīla-raktotpalāmbhoja-kahlārendīvarākaram
04240212 haṁsa-sārasa-cakrāhva-kāraṇḍava-nikūjitam
04240221 matta-bhramara-sausvarya-hṛṣṭa-roma-latāṅghripam
04240222 padma-kośa-rajo dikṣu vikṣipat-pavanotsavam
04240231 tatra gāndharvam ākarṇya divya-mārga-manoharam
04240232 visismyū rāja-putrās te mṛdaṅga-paṇavādy anu
04240241 tarhy eva sarasas tasmān niṣkrāmantaṁ sahānugam
04240242 upagīyamānam amara-pravaraṁ vibudhānugaiḥ
04240251 tapta-hema-nikāyābhaṁ śiti-kaṇṭhaṁ tri-locanam
04240252 prasāda-sumukhaṁ vīkṣya praṇemur jāta-kautukāḥ
04240261 sa tān prapannārti-haro bhagavān dharma-vatsalaḥ
04240262 dharma-jñān śīla-sampannān prītaḥ prītān uvāca ha
04240270 śrī-rudra uvāca
04240271 yūyaṁ vediṣadaḥ putrā viditaṁ vaś cikīrṣitam
04240272 anugrahāya bhadraṁ va evaṁ me darśanaṁ kṛtam
04240281 yaḥ paraṁ raṁhasaḥ sākṣāt tri-guṇāj jīva-saṁjñitāt
04240282 bhagavantaṁ vāsudevaṁ prapannaḥ sa priyo hi me
04240291 sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñcatām eti tataḥ paraṁ hi mām
04240292 avyākṛtaṁ bhāgavato 'tha vaiṣṇavaṁ padaṁ yathāhaṁ vibudhāḥ kalātyaye
04240301 atha bhāgavatā yūyaṁ priyāḥ stha bhagavān yathā
04240302 na mad bhāgavatānāṁ ca preyān anyo 'sti karhicit
04240311 idaṁ viviktaṁ japtavyaṁ pavitraṁ maṅgalaṁ param
04240312 niḥśreyasa-karaṁ cāpi śrūyatāṁ tad vadāmi vaḥ
04240320 maitreya uvāca
04240321 ity anukrośa-hṛdayo bhagavān āha tāñ chivaḥ
04240322 baddhāñjalīn rāja-putrān nārāyaṇa-paro vacaḥ
04240330 śrī-rudra uvāca
04240331 jitaṁ ta ātma-vid-varya-svastaye svastir astu me
04240332 bhavatārādhasā rāddhaṁ sarvasmā ātmane namaḥ
04240341 namaḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane
04240342 vāsudevāya śāntāya kūṭa-sthāya sva-rociṣe
04240351 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca
04240352 namo viśva-prabodhāya pradyumnāyāntar-ātmane
04240361 namo namo 'niruddhāya hṛṣīkeśendriyātmane
04240362 namaḥ paramahaṁsāya pūrṇāya nibhṛtātmane
04240371 svargāpavarga-dvārāya nityaṁ śuci-ṣade namaḥ
04240372 namo hiraṇya-vīryāya cātur-hotrāya tantave
04240381 nama ūrja iṣe trayyāḥ pataye yajña-retase
04240382 tṛpti-dāya ca jīvānāṁ namaḥ sarva-rasātmane
04240391 sarva-sattvātma-dehāya viśeṣāya sthavīyase
04240392 namas trailokya-pālāya saha ojo-balāya ca
04240401 artha-liṅgāya nabhase namo 'ntar-bahir-ātmane
04240402 namaḥ puṇyāya lokāya amuṣmai bhūri-varcase
04240411 pravṛttāya nivṛttāya pitṛ-devāya karmaṇe
04240412 namo 'dharma-vipākāya mṛtyave duḥkha-dāya ca
04240421 namas ta āśiṣām īśa manave kāraṇātmane
04240422 namo dharmāya bṛhate kṛṣṇāyākuṇṭha-medhase
04240423 puruṣāya purāṇāya sāṅkhya-yogeśvarāya ca
04240431 śakti-traya-sametāya mīḍhuṣe 'haṅkṛtātmane
04240432 ceta-ākūti-rūpāya namo vāco vibhūtaye
04240441 darśanaṁ no didṛkṣūṇāṁ dehi bhāgavatārcitam
04240442 rūpaṁ priyatamaṁ svānāṁ sarvendriya-guṇāñjanam
04240451 snigdha-prāvṛḍ-ghana-śyāmaṁ sarva-saundarya-saṅgraham
04240452 cārv-āyata-catur-bāhu sujāta-rucirānanam
04240461 padma-kośa-palāśākṣaṁ sundara-bhru sunāsikam
04240462 sudvijaṁ sukapolāsyaṁ sama-karṇa-vibhūṣaṇam
04240471 prīti-prahasitāpāṅgam alakai rūpa-śobhitam
04240472 lasat-paṅkaja-kiñjalka-dukūlaṁ mṛṣṭa-kuṇḍalam
04240481 sphurat-kirīṭa-valaya-hāra-nūpura-mekhalam
04240482 śaṅkha-cakra-gadā-padma-mālā-maṇy-uttamarddhimat
04240491 siṁha-skandha-tviṣo bibhrat saubhaga-grīva-kaustubham
04240492 śriyānapāyinyā kṣipta-nikaṣāśmorasollasat
04240501 pūra-recaka-saṁvigna-vali-valgu-dalodaram
04240502 pratisaṅkrāmayad viśvaṁ nābhyāvarta-gabhīrayā
04240511 śyāma-śroṇy-adhi-rociṣṇu-dukūla-svarṇa-mekhalam
04240512 sama-cārv-aṅghri-jaṅghoru-nimna-jānu-sudarśanam
04240521 padā śarat-padma-palāśa-rociṣā nakha-dyubhir no 'ntar-aghaṁ vidhunvatā
04240522 pradarśaya svīyam apāsta-sādhvasaṁ padaṁ guro mārga-gurus tamo-juṣām
04240531 etad rūpam anudhyeyam ātma-śuddhim abhīpsatām
04240532 yad-bhakti-yogo 'bhayadaḥ sva-dharmam anutiṣṭhatām
04240541 bhavān bhaktimatā labhyo durlabhaḥ sarva-dehinām
04240542 svārājyasyāpy abhimata ekāntenātma-vid-gatiḥ
04240551 taṁ durārādhyam ārādhya satām api durāpayā
04240552 ekānta-bhaktyā ko vāñchet pāda-mūlaṁ vinā bahiḥ
04240561 yatra nirviṣṭam araṇaṁ kṛtānto nābhimanyate
04240562 viśvaṁ vidhvaṁsayan vīrya-śaurya-visphūrjita-bhruvā
04240571 kṣaṇārdhenāpi tulaye na svargaṁ nāpunar-bhavam
04240572 bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ
04240581 athānaghāṅghres tava kīrti-tīrthayor antar-bahiḥ-snāna-vidhūta-pāpmanām
04240582 bhūteṣv anukrośa-susattva-śīlināṁ syāt saṅgamo 'nugraha eṣa nas tava
04240591 na yasya cittaṁ bahir-artha-vibhramaṁ tamo-guhāyāṁ ca viśuddham āviśat
04240592 yad-bhakti-yogānugṛhītam añjasā munir vicaṣṭe nanu tatra te gatim
04240601 yatredaṁ vyajyate viśvaṁ viśvasminn avabhāti yat
04240602 tat tvaṁ brahma paraṁ jyotir ākāśam iva vistṛtam
04240611 yo māyayedaṁ puru-rūpayāsṛjad bibharti bhūyaḥ kṣapayaty avikriyaḥ
04240612 yad-bheda-buddhiḥ sad ivātma-duḥsthayā tvam ātma-tantraṁ bhagavan pratīmahi
04240621 kriyā-kalāpair idam eva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye
04240622 bhūtendriyāntaḥ-karaṇopalakṣitaṁ vede ca tantre ca ta eva kovidāḥ
04240631 tvam eka ādyaḥ puruṣaḥ supta-śaktis tayā rajaḥ-sattva-tamo vibhidyate
04240632 mahān ahaṁ khaṁ marud agni-vār-dharāḥ surarṣayo bhūta-gaṇā idaṁ yataḥ
04240641 sṛṣṭaṁ sva-śaktyedam anupraviṣṭaś catur-vidhaṁ puram ātmāṁśakena
04240642 atho vidus taṁ puruṣaṁ santam antar bhuṅkte hṛṣīkair madhu sāra-ghaṁ yaḥ
04240651 sa eṣa lokān aticaṇḍa-vego vikarṣasi tvaṁ khalu kāla-yānaḥ
04240652 bhūtāni bhūtair anumeya-tattvo ghanāvalīr vāyur ivāviṣahyaḥ
04240661 pramattam uccair iti kṛtya-cintayā pravṛddha-lobhaṁ viṣayeṣu lālasam
04240662 tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ
04240671 kas tvat-padābjaṁ vijahāti paṇḍito yas te 'vamāna-vyayamāna-ketanaḥ
04240672 viśaṅkayāsmad-gurur arcati sma yad vinopapattiṁ manavaś caturdaśa
04240681 atha tvam asi no brahman paramātman vipaścitām
04240682 viśvaṁ rudra-bhaya-dhvastam akutaścid-bhayā gatiḥ
04240691 idaṁ japata bhadraṁ vo viśuddhā nṛpa-nandanāḥ
04240692 sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ
04240701 tam evātmānam ātma-sthaṁ sarva-bhūteṣv avasthitam
04240702 pūjayadhvaṁ gṛṇantaś ca dhyāyantaś cāsakṛd dharim
04240711 yogādeśam upāsādya dhārayanto muni-vratāḥ
04240712 samāhita-dhiyaḥ sarva etad abhyasatādṛtāḥ
04240721 idam āha purāsmākaṁ bhagavān viśvasṛk-patiḥ
04240722 bhṛgv-ādīnām ātmajānāṁ sisṛkṣuḥ saṁsisṛkṣatām
04240731 te vayaṁ noditāḥ sarve prajā-sarge prajeśvarāḥ
04240732 anena dhvasta-tamasaḥ sisṛkṣmo vividhāḥ prajāḥ
04240741 athedaṁ nityadā yukto japann avahitaḥ pumān
04240742 acirāc chreya āpnoti vāsudeva-parāyaṇaḥ
04240751 śreyasām iha sarveṣāṁ jñānaṁ niḥśreyasaṁ param
04240752 sukhaṁ tarati duṣpāraṁ jñāna-naur vyasanārṇavam
04240761 ya imaṁ śraddhayā yukto mad-gītaṁ bhagavat-stavam
04240762 adhīyāno durārādhyaṁ harim ārādhayaty asau
04240771 vindate puruṣo 'muṣmād yad yad icchaty asatvaram
04240772 mad-gīta-gītāt suprītāc chreyasām eka-vallabhāt
04240781 idaṁ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ
04240782 śṛṇuyāc chrāvayen martyo mucyate karma-bandhanaiḥ
04240791 gītaṁ mayedaṁ naradeva-nandanāḥ parasya puṁsaḥ paramātmanaḥ stavam
04240792 japanta ekāgra-dhiyas tapo mahat caradhvam ante tata āpsyathepsitam
04250010 maitreya uvāca
04250011 iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ
04250012 paśyatāṁ rāja-putrāṇāṁ tatraivāntardadhe haraḥ
04250021 rudra-gītaṁ bhagavataḥ stotraṁ sarve pracetasaḥ
04250022 japantas te tapas tepur varṣāṇām ayutaṁ jale
04250031 prācīnabarhiṣaṁ kṣattaḥ karmasv āsakta-mānasam
04250032 nārado 'dhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat
04250041 śreyas tvaṁ katamad rājan karmaṇātmana īhase
04250042 duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate
04250050 rājovāca
04250051 na jānāmi mahā-bhāga paraṁ karmāpaviddha-dhīḥ
04250052 brūhi me vimalaṁ jñānaṁ yena mucyeya karmabhiḥ
04250061 gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ
04250062 na paraṁ vindate mūḍho bhrāmyan saṁsāra-vartmasu
04250070 nārada uvāca
04250071 bho bhoḥ prajāpate rājan paśūn paśya tvayādhvare
04250072 saṁjñāpitāñ jīva-saṅghān nirghṛṇena sahasraśaḥ
04250081 ete tvāṁ sampratīkṣante smaranto vaiśasaṁ tava
04250082 samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ
04250091 atra te kathayiṣye 'mum itihāsaṁ purātanam
04250092 purañjanasya caritaṁ nibodha gadato mama
04250101 āsīt purañjano nāma rājā rājan bṛhac-chravāḥ
04250102 tasyāvijñāta-nāmāsīt sakhāvijñāta-ceṣṭitaḥ
04250111 so 'nveṣamāṇaḥ śaraṇaṁ babhrāma pṛthivīṁ prabhuḥ
04250112 nānurūpaṁ yadāvindad abhūt sa vimanā iva
04250121 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ
04250122 kāmān kāmayamāno 'sau tasya tasyopapattaye
04250131 sa ekadā himavato dakṣiṇeṣv atha sānuṣu
04250132 dadarśa navabhir dvārbhiḥ puraṁ lakṣita-lakṣaṇām
04250141 prākāropavanāṭṭāla-parikhair akṣa-toraṇaiḥ
04250142 svarṇa-raupyāyasaiḥ śṛṅgaiḥ saṅkulāṁ sarvato gṛhaiḥ
04250151 nīla-sphaṭika-vaidūrya-muktā-marakatāruṇaiḥ
04250152 kḷpta-harmya-sthalīṁ dīptāṁ śriyā bhogavatīm iva
04250161 sabhā-catvara-rathyābhir ākrīḍāyatanāpaṇaiḥ
04250162 caitya-dhvaja-patākābhir yuktāṁ vidruma-vedibhiḥ
04250171 puryās tu bāhyopavane divya-druma-latākule
04250172 nadad-vihaṅgāli-kula-kolāhala-jalāśaye
04250181 hima-nirjhara-vipruṣmat-kusumākara-vāyunā
04250182 calat-pravāla-viṭapa-nalinī-taṭa-sampadi
04250191 nānāraṇya-mṛga-vrātair anābādhe muni-vrataiḥ
04250192 āhūtaṁ manyate pāntho yatra kokila-kūjitaiḥ
04250201 yadṛcchayāgatāṁ tatra dadarśa pramadottamām
04250202 bhṛtyair daśabhir āyāntīm ekaika-śata-nāyakaiḥ
04250211 añca-śīrṣāhinā guptāṁ pratīhāreṇa sarvataḥ
04250212 anveṣamāṇām ṛṣabham aprauḍhāṁ kāma-rūpiṇīm
04250221 sunāsāṁ sudatīṁ bālāṁ sukapolāṁ varānanām
04250222 sama-vinyasta-karṇābhyāṁ bibhratīṁ kuṇḍala-śriyam
04250231 piśaṅga-nīvīṁ suśroṇīṁ śyāmāṁ kanaka-mekhalām
04250232 padbhyāṁ kvaṇadbhyāṁ calantīṁ nūpurair devatām iva
04250241 stanau vyañjita-kaiśorau sama-vṛttau nirantarau
04250242 vastrāntena nigūhantīṁ vrīḍayā gaja-gāminīm
04250251 tām āha lalitaṁ vīraḥ savrīḍa-smita-śobhanām
04250252 snigdhenāpāṅga-puṅkhena spṛṣṭaḥ premodbhramad-bhruvā
04250261 kā tvaṁ kañja-palāśākṣi kasyāsīha kutaḥ sati
04250262 imām upa purīṁ bhīru kiṁ cikīrṣasi śaṁsa me
04250271 ka ete 'nupathā ye ta ekādaśa mahā-bhaṭāḥ
04250272 etā vā lalanāḥ subhru ko 'yaṁ te 'hiḥ puraḥ-saraḥ
04250281 tvaṁ hrīr bhavāny asy atha vāg ramā patiṁ vicinvatī kiṁ munivad raho vane
04250282 tvad-aṅghri-kāmāpta-samasta-kāmaṁ kva padma-kośaḥ patitaḥ karāgrāt
04250291 nāsāṁ varorv anyatamā bhuvi-spṛk purīm imāṁ vīra-vareṇa sākam
04250292 arhasy alaṅkartum adabhra-karmaṇā lokaṁ paraṁ śrīr iva yajña-puṁsā
04250301 yad eṣa māpāṅga-vikhaṇḍitendriyaṁ savrīḍa-bhāva-smita-vibhramad-bhruvā
04250302 tvayopasṛṣṭo bhagavān mano-bhavaḥ prabādhate 'thānugṛhāṇa śobhane
04250311 tvad-ānanaṁ subhru sutāra-locanaṁ vyālambi-nīlālaka-vṛnda-saṁvṛtam
04250312 unnīya me darśaya valgu-vācakaṁ yad vrīḍayā nābhimukhaṁ śuci-smite
04250320 nārada uvāca
04250321 itthaṁ purañjanaṁ nārī yācamānam adhīravat
04250322 abhyanandata taṁ vīraṁ hasantī vīra mohitā
04250331 na vidāma vayaṁ samyak kartāraṁ puruṣarṣabha
04250332 ātmanaś ca parasyāpi gotraṁ nāma ca yat-kṛtam
04250341 ihādya santam ātmānaṁ vidāma na tataḥ param
04250342 yeneyaṁ nirmitā vīra purī śaraṇam ātmanaḥ
04250351 ete sakhāyaḥ sakhyo me narā nāryaś ca mānada
04250352 suptāyāṁ mayi jāgarti nāgo 'yaṁ pālayan purīm
04250361 diṣṭyāgato 'si bhadraṁ te grāmyān kāmān abhīpsase
04250362 udvahiṣyāmi tāṁs te 'haṁ sva-bandhubhir arindama
04250371 imāṁ tvam adhitiṣṭhasva purīṁ nava-mukhīṁ vibho
04250372 mayopanītān gṛhṇānaḥ kāma-bhogān śataṁ samāḥ
04250381 kaṁ nu tvad-anyaṁ ramaye hy arati-jñam akovidam
04250382 asamparāyābhimukham aśvastana-vidaṁ paśum
04250391 dharmo hy atrārtha-kāmau ca prajānando 'mṛtaṁ yaśaḥ
04250392 lokā viśokā virajā yān na kevalino viduḥ
04250401 pitṛ-devarṣi-martyānāṁ bhūtānām ātmanaś ca ha
04250402 kṣemyaṁ vadanti śaraṇaṁ bhave 'smin yad gṛhāśramaḥ
04250411 kā nāma vīra vikhyātaṁ vadānyaṁ priya-darśanam
04250412 na vṛṇīta priyaṁ prāptaṁ mādṛśī tvādṛśaṁ patim
04250421 kasyā manas te bhuvi bhogi-bhogayoḥ striyā na sajjed bhujayor mahā-bhuja
04250422 yo 'nātha-vargādhim alaṁ ghṛṇoddhata-smitāvalokena caraty apohitum
04250430 nārada uvāca
04250431 iti tau dam-patī tatra samudya samayaṁ mithaḥ
04250432 tāṁ praviśya purīṁ rājan mumudāte śataṁ samāḥ
04250441 upagīyamāno lalitaṁ tatra tatra ca gāyakaiḥ
04250442 krīḍan parivṛtaḥ strībhir hradinīm āviśac chucau
04250451 saptopari kṛtā dvāraḥ puras tasyās tu dve adhaḥ
04250452 pṛthag-viṣaya-gaty-arthaṁ tasyāṁ yaḥ kaścaneśvaraḥ
04250461 pañca dvāras tu paurastyā dakṣiṇaikā tathottarā
04250462 paścime dve amūṣāṁ te nāmāni nṛpa varṇaye
04250471 khadyotāvirmukhī ca prāg dvārāv ekatra nirmite
04250472 vibhrājitaṁ janapadaṁ yāti tābhyāṁ dyumat-sakhaḥ
04250481 nalinī nālinī ca prāg dvārāv ekatra nirmite
04250482 avadhūta-sakhas tābhyāṁ viṣayaṁ yāti saurabham
04250491 mukhyā nāma purastād dvās tayāpaṇa-bahūdanau
04250492 viṣayau yāti pura-rāḍ rasajña-vipaṇānvitaḥ
04250501 pitṛhūr nṛpa puryā dvār dakṣiṇena purañjanaḥ
04250502 rāṣṭraṁ dakṣiṇa-pañcālaṁ yāti śrutadharānvitaḥ
04250511 devahūr nāma puryā dvā uttareṇa purañjanaḥ
04250512 rāṣṭram uttara-pañcālaṁ yāti śrutadharānvitaḥ
04250521 āsurī nāma paścād dvās tayā yāti purañjanaḥ
04250522 grāmakaṁ nāma viṣayaṁ durmadena samanvitaḥ
04250531 nirṛtir nāma paścād dvās tayā yāti purañjanaḥ
04250532 vaiśasaṁ nāma viṣayaṁ lubdhakena samanvitaḥ
04250541 andhāv amīṣāṁ paurāṇāṁ nirvāk-peśaskṛtāv ubhau
04250542 akṣaṇvatām adhipatis tābhyāṁ yāti karoti ca
04250551 sa yarhy antaḥpura-gato viṣūcīna-samanvitaḥ
04250552 mohaṁ prasādaṁ harṣaṁ vā yāti jāyātmajodbhavam
04250561 evaṁ karmasu saṁsaktaḥ kāmātmā vañcito 'budhaḥ
04250562 mahiṣī yad yad īheta tat tad evānvavartata
04250571 kvacit pibantyāṁ pibati madirāṁ mada-vihvalaḥ
04250572 aśnantyāṁ kvacid aśnāti jakṣatyāṁ saha jakṣiti
04250581 kvacid gāyati gāyantyāṁ rudatyāṁ rudati kvacit
04250582 kvacid dhasantyāṁ hasati jalpantyām anu jalpati
04250591 kvacid dhāvati dhāvantyāṁ tiṣṭhantyām anu tiṣṭhati
04250592 anu śete śayānāyām anvāste kvacid āsatīm
04250601 kvacic chṛṇoti śṛṇvantyāṁ paśyantyām anu paśyati
04250602 kvacij jighrati jighrantyāṁ spṛśantyāṁ spṛśati kvacit
04250611 kvacic ca śocatīṁ jāyām anu śocati dīnavat
04250612 anu hṛṣyati hṛṣyantyāṁ muditām anu modate
04250621 vipralabdho mahiṣyaivaṁ sarva-prakṛti-vañcitaḥ
04250622 necchann anukaroty ajñaḥ klaibyāt krīḍā-mṛgo yathā
04260010 nārada uvāca
04260011 sa ekadā maheṣvāso rathaṁ pañcāśvam āśu-gam
04260012 dvīṣaṁ dvi-cakram ekākṣaṁ tri-veṇuṁ pañca-bandhuram
04260021 eka-raśmy eka-damanam eka-nīḍaṁ dvi-kūbaram
04260022 pañca-praharaṇaṁ sapta-varūthaṁ pañca-vikramam
04260031 haimopaskaram āruhya svarṇa-varmākṣayeṣudhiḥ
04260032 ekādaśa-camū-nāthaḥ pañca-prastham agād vanam
04260041 cacāra mṛgayāṁ tatra dṛpta ātteṣu-kārmukaḥ
04260042 vihāya jāyām atad-arhāṁ mṛga-vyasana-lālasaḥ
04260051 āsurīṁ vṛttim āśritya ghorātmā niranugrahaḥ
04260052 nyahanan niśitair bāṇair vaneṣu vana-gocarān
04260061 tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane
04260062 yāvad-artham alaṁ lubdho hanyād iti niyamyate
04260071 ya evaṁ karma niyataṁ vidvān kurvīta mānavaḥ
04260072 karmaṇā tena rājendra jñānena na sa lipyate
04260081 anyathā karma kurvāṇo mānārūḍho nibadhyate
04260082 guṇa-pravāha-patito naṣṭa-prajño vrajaty adhaḥ
04260091 tatra nirbhinna-gātrāṇāṁ citra-vājaiḥ śilīmukhaiḥ
04260092 viplavo 'bhūd duḥkhitānāṁ duḥsahaḥ karuṇātmanām
04260101 śaśān varāhān mahiṣān gavayān ruru-śalyakān
04260102 medhyān anyāṁś ca vividhān vinighnan śramam adhyagāt
04260111 tataḥ kṣut-tṛṭ-pariśrānto nivṛtto gṛham eyivān
04260112 kṛta-snānocitāhāraḥ saṁviveśa gata-klamaḥ
04260121 ātmānam arhayāṁ cakre dhūpālepa-srag-ādibhiḥ
04260122 sādhv-alaṅkṛta-sarvāṅgo mahiṣyām ādadhe manaḥ
04260131 tṛpto hṛṣṭaḥ sudṛptaś ca kandarpākṛṣṭa-mānasaḥ
04260132 na vyacaṣṭa varārohāṁ gṛhiṇīṁ gṛha-medhinīm
04260141 antaḥpura-striyo 'pṛcchad vimanā iva vediṣat
04260142 api vaḥ kuśalaṁ rāmāḥ seśvarīṇāṁ yathā purā
04260151 na tathaitarhi rocante gṛheṣu gṛha-sampadaḥ
04260152 yadi na syād gṛhe mātā patnī vā pati-devatā
04260153 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat
04260161 kva vartate sā lalanā majjantaṁ vyasanārṇave
04260162 yā mām uddharate prajñāṁ dīpayantī pade pade
04260170 rāmā ūcuḥ
04260171 nara-nātha na jānīmas tvat-priyā yad vyavasyati
04260172 bhūtale niravastāre śayānāṁ paśya śatru-han
04260180 nārada uvāca
04260181 purañjanaḥ sva-mahiṣīṁ nirīkṣyāvadhutāṁ bhuvi
04260182 tat-saṅgonmathita-jñāno vaiklavyaṁ paramaṁ yayau
04260191 sāntvayan ślakṣṇayā vācā hṛdayena vidūyatā
04260192 preyasyāḥ sneha-saṁrambha-liṅgam ātmani nābhyagāt
04260201 anuninye 'tha śanakair vīro 'nunaya-kovidaḥ
04260202 pasparśa pāda-yugalam āha cotsaṅga-lālitām
04260210 purañjana uvāca
04260211 nūnaṁ tv akṛta-puṇyās te bhṛtyā yeṣv īśvarāḥ śubhe
04260212 kṛtāgaḥsv ātmasāt kṛtvā śikṣā-daṇḍaṁ na yuñjate
04260221 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ
04260222 bālo na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ
04260231 sā tvaṁ mukhaṁ sudati subhrv anurāga-bhāra-vrīḍā-vilamba-vilasad-dhasitāvalokam
04260232 nīlālakālibhir upaskṛtam unnasaṁ naḥ svānāṁ pradarśaya manasvini valgu-vākyam
04260241 tasmin dadhe damam ahaṁ tava vīra-patni yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam
04260242 paśye na vīta-bhayam unmuditaṁ tri-lokyām anyatra vai mura-ripor itaratra dāsāt
04260251 vaktraṁ na te vitilakaṁ malinaṁ viharṣaṁ saṁrambha-bhīmam avimṛṣṭam apeta-rāgam
04260252 paśye stanāv api śucopahatau sujātau bimbādharaṁ vigata-kuṅkuma-paṅka-rāgam
04260261 tan me prasīda suhṛdaḥ kṛta-kilbiṣasya svairaṁ gatasya mṛgayāṁ vyasanāturasya
04260262 kā devaraṁ vaśa-gataṁ kusumāstra-vega-visrasta-pauṁsnam uśatī na bhajeta kṛtye
04270010 nārada uvāca
04270011 itthaṁ purañjanaṁ sadhryag vaśamānīya vibhramaiḥ
04270012 purañjanī mahārāja reme ramayatī patim
04270021 sa rājā mahiṣīṁ rājan susnātāṁ rucirānanām
04270022 kṛta-svastyayanāṁ tṛptām abhyanandad upāgatām
04270031 tayopagūḍhaḥ parirabdha-kandharo raho 'numantrair apakṛṣṭa-cetanaḥ
04270032 na kāla-raṁho bubudhe duratyayaṁ divā niśeti pramadā-parigrahaḥ
04270041 śayāna unnaddha-mado mahā-manā mahārha-talpe mahiṣī-bhujopadhiḥ
04270042 tām eva vīro manute paraṁ yatas tamo-'bhibhūto na nijaṁ paraṁ ca yat
04270051 tayaivaṁ ramamāṇasya kāma-kaśmala-cetasaḥ
04270052 kṣaṇārdham iva rājendra vyatikrāntaṁ navaṁ vayaḥ
04270061 tasyām ajanayat putrān purañjanyāṁ purañjanaḥ
04270062 śatāny ekādaśa virāḍ āyuṣo 'rdham athātyagāt
04270071 duhitṝr daśottara-śataṁ pitṛ-mātṛ-yaśaskarīḥ
04270072 śīlaudārya-guṇopetāḥ paurañjanyaḥ prajā-pate
04270081 sa pañcāla-patiḥ putrān pitṛ-vaṁśa-vivardhanān
04270082 dāraiḥ saṁyojayām āsa duhitṝḥ sadṛśair varaiḥ
04270091 putrāṇāṁ cābhavan putrā ekaikasya śataṁ śatam
04270092 yair vai paurañjano vaṁśaḥ pañcāleṣu samedhitaḥ
04270101 teṣu tad-riktha-hāreṣu gṛha-kośānujīviṣu
04270102 nirūḍhena mamatvena viṣayeṣv anvabadhyata
04270111 īje ca kratubhir ghorair dīkṣitaḥ paśu-mārakaiḥ
04270112 devān pitṝn bhūta-patīn nānā-kāmo yathā bhavān
04270121 yukteṣv evaṁ pramattasya kuṭumbāsakta-cetasaḥ
04270122 āsasāda sa vai kālo yo 'priyaḥ priya-yoṣitām
04270131 caṇḍavega iti khyāto gandharvādhipatir nṛpa
04270132 gandharvās tasya balinaḥ ṣaṣṭy-uttara-śata-trayam
04270141 gandharvyas tādṛśīr asya maithunyaś ca sitāsitāḥ
04270142 parivṛttyā vilumpanti sarva-kāma-vinirmitām
04270151 te caṇḍavegānucarāḥ purañjana-puraṁ yadā
04270152 hartum ārebhire tatra pratyaṣedhat prajāgaraḥ
04270161 sa saptabhiḥ śatair eko viṁśatyā ca śataṁ samāḥ
04270162 purañjana-purādhyakṣo gandharvair yuyudhe balī
04270171 kṣīyamāṇe sva-sambandhe ekasmin bahubhir yudhā
04270172 cintāṁ parāṁ jagāmārtaḥ sa-rāṣṭra-pura-bāndhavaḥ
04270181 sa eva puryāṁ madhu-bhuk pañcāleṣu sva-pārṣadaiḥ
04270182 upanītaṁ baliṁ gṛhṇan strī-jito nāvidad bhayam
04270191 kālasya duhitā kācit tri-lokīṁ varam icchatī
04270192 paryaṭantī na barhiṣman pratyanandata kaścana
04270201 daurbhāgyenātmano loke viśrutā durbhageti sā
04270202 yā tuṣṭā rājarṣaye tu vṛtādāt pūrave varam
04270211 kadācid aṭamānā sā brahma-lokān mahīṁ gatam
04270212 vavre bṛhad-vrataṁ māṁ tu jānatī kāma-mohitā
04270221 mayi saṁrabhya vipula-madāc chāpaṁ suduḥsaham
04270222 sthātum arhasi naikatra mad-yācñā-vimukho mune
04270231 tato vihata-saṅkalpā kanyakā yavaneśvaram
04270232 mayopadiṣṭam āsādya vavre nāmnā bhayaṁ patim
04270241 ṛṣabhaṁ yavanānāṁ tvāṁ vṛṇe vīrepsitaṁ patim
04270242 saṅkalpas tvayi bhūtānāṁ kṛtaḥ kila na riṣyati
04270251 dvāv imāv anuśocanti bālāv asad-avagrahau
04270252 yal loka-śāstropanataṁ na rāti na tad icchati
04270261 atho bhajasva māṁ bhadra bhajantīṁ me dayāṁ kuru
04270262 etāvān pauruṣo dharmo yad ārtān anukampate
04270271 kāla-kanyodita-vaco niśamya yavaneśvaraḥ
04270272 cikīrṣur deva-guhyaṁ sa sasmitaṁ tām abhāṣata
04270281 mayā nirūpitas tubhyaṁ patir ātma-samādhinā
04270282 nābhinandati loko 'yaṁ tvām abhadrām asammatām
04270291 tvam avyakta-gatir bhuṅkṣva lokaṁ karma-vinirmitam
04270292 yā hi me pṛtanā-yuktā prajā-nāśaṁ praṇeṣyasi
04270301 prajvāro 'yaṁ mama bhrātā tvaṁ ca me bhaginī bhava
04270302 carāmy ubhābhyāṁ loke 'sminn avyakto bhīma-sainikaḥ
04280010 nārada uvāca
04280011 sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ
04280012 prajvāra-kāla-kanyābhyāṁ vicerur avanīm imām
04280021 ta ekadā tu rabhasā purañjana-purīṁ nṛpa
04280022 rurudhur bhauma-bhogāḍhyāṁ jarat-pannaga-pālitām
04280031 kāla-kanyāpi bubhuje purañjana-puraṁ balāt
04280032 yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt
04280041 tayopabhujyamānāṁ vai yavanāḥ sarvato-diśam
04280042 dvārbhiḥ praviśya subhṛśaṁ prārdayan sakalāṁ purīm
04280051 tasyāṁ prapīḍyamānāyām abhimānī purañjanaḥ
04280052 avāporu-vidhāṁs tāpān kuṭumbī mamatākulaḥ
04280061 kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ
04280062 naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt
04280071 viśīrṇāṁ sva-purīṁ vīkṣya pratikūlān anādṛtān
04280072 putrān pautrānugāmātyān jāyāṁ ca gata-sauhṛdām
04280081 ātmānaṁ kanyayā grastaṁ pañcālān ari-dūṣitān
04280082 duranta-cintām āpanno na lebhe tat-pratikriyām
04280091 kāmān abhilaṣan dīno yāta-yāmāṁś ca kanyayā
04280092 vigatātma-gati-snehaḥ putra-dārāṁś ca lālayan
04280101 gandharva-yavanākrāntāṁ kāla-kanyopamarditām
04280102 hātuṁ pracakrame rājā tāṁ purīm anikāmataḥ
04280111 bhaya-nāmno 'grajo bhrātā prajvāraḥ pratyupasthitaḥ
04280112 dadāha tāṁ purīṁ kṛtsnāṁ bhrātuḥ priya-cikīrṣayā
04280121 tasyāṁ sandahyamānāyāṁ sapauraḥ saparicchadaḥ
04280122 kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ
04280131 yavanoparuddhāyatano grastāyāṁ kāla-kanyayā
04280132 puryāṁ prajvāra-saṁsṛṣṭaḥ pura-pālo 'nvatapyata
04280141 na śeke so 'vituṁ tatra puru-kṛcchroru-vepathuḥ
04280142 gantum aicchat tato vṛkṣa-koṭarād iva sānalāt
04280151 śithilāvayavo yarhi gandharvair hṛta-pauruṣaḥ
04280152 yavanair aribhī rājann uparuddho ruroda ha
04280161 duhitṝḥ putra-pautrāṁś ca jāmi-jāmātṛ-pārṣadān
04280162 svatvāvaśiṣṭaṁ yat kiñcid gṛha-kośa-paricchadam
04280171 ahaṁ mameti svīkṛtya gṛheṣu kumatir gṛhī
04280172 dadhyau pramadayā dīno viprayoga upasthite
04280181 lokāntaraṁ gatavati mayy anāthā kuṭumbinī
04280182 vartiṣyate kathaṁ tv eṣā bālakān anuśocatī
04280191 na mayy anāśite bhuṅkte nāsnāte snāti mat-parā
04280192 mayi ruṣṭe susantrastā bhartsite yata-vāg bhayāt
04280201 prabodhayati māvijñaṁ vyuṣite śoka-karśitā
04280202 vartmaitad gṛha-medhīyaṁ vīra-sūr api neṣyati
04280211 kathaṁ nu dārakā dīnā dārakīr vāparāyaṇāḥ
04280212 vartiṣyante mayi gate bhinna-nāva ivodadhau
04280221 evaṁ kṛpaṇayā buddhyā śocantam atad-arhaṇam
04280222 grahītuṁ kṛta-dhīr enaṁ bhaya-nāmābhyapadyata
04280231 paśuvad yavanair eṣa nīyamānaḥ svakaṁ kṣayam
04280232 anvadravann anupathāḥ śocanto bhṛśam āturāḥ
04280241 purīṁ vihāyopagata uparuddho bhujaṅgamaḥ
04280242 yadā tam evānu purī viśīrṇā prakṛtiṁ gatā
04280251 vikṛṣyamāṇaḥ prasabhaṁ yavanena balīyasā
04280252 nāvindat tamasāviṣṭaḥ sakhāyaṁ suhṛdaṁ puraḥ
04280261 taṁ yajña-paśavo 'nena saṁjñaptā ye 'dayālunā
04280262 kuṭhāraiś cicchiduḥ kruddhāḥ smaranto 'mīvam asya tat
04280271 ananta-pāre tamasi magno naṣṭa-smṛtiḥ samāḥ
04280272 śāśvatīr anubhūyārtiṁ pramadā-saṅga-dūṣitaḥ
04280281 tām eva manasā gṛhṇan babhūva pramadottamā
04280282 anantaraṁ vidarbhasya rāja-siṁhasya veśmani
04280291 upayeme vīrya-paṇāṁ vaidarbhīṁ malayadhvajaḥ
04280292 yudhi nirjitya rājanyān pāṇḍyaḥ para-purañjayaḥ
04280301 tasyāṁ sa janayāṁ cakra ātmajām asitekṣaṇām
04280302 yavīyasaḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ
04280311 ekaikasyābhavat teṣāṁ rājann arbudam arbudam
04280312 bhokṣyate yad-vaṁśa-dharair mahī manvantaraṁ param
04280321 agastyaḥ prāg duhitaram upayeme dhṛta-vratām
04280322 yasyāṁ dṛḍhacyuto jāta idhmavāhātmajo muniḥ
04280331 vibhajya tanayebhyaḥ kṣmāṁ rājarṣir malayadhvajaḥ
04280332 ārirādhayiṣuḥ kṛṣṇaṁ sa jagāma kulācalam
04280341 hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā
04280342 anvadhāvata pāṇḍyeśaṁ jyotsneva rajanī-karam
04280351 tatra candravasā nāma tāmraparṇī vaṭodakā
04280352 tat-puṇya-salilair nityam ubhayatrātmano mṛjan
04280361 kandāṣṭibhir mūla-phalaiḥ puṣpa-parṇais tṛṇodakaiḥ
04280362 vartamānaḥ śanair gātra-karśanaṁ tapa āsthitaḥ
04280371 śītoṣṇa-vāta-varṣāṇi kṣut-pipāse priyāpriye
04280372 sukha-duḥkhe iti dvandvāny ajayat sama-darśanaḥ
04280381 tapasā vidyayā pakva-kaṣāyo niyamair yamaiḥ
04280382 yuyuje brahmaṇy ātmānaṁ vijitākṣānilāśayaḥ
04280391 āste sthāṇur ivaikatra divyaṁ varṣa-śataṁ sthiraḥ
04280392 vāsudeve bhagavati nānyad vedodvahan ratim
04280401 sa vyāpakatayātmānaṁ vyatiriktatayātmani
04280402 vidvān svapna ivāmarśa-sākṣiṇaṁ virarāma ha
04280411 sākṣād bhagavatoktena guruṇā hariṇā nṛpa
04280412 viśuddha-jñāna-dīpena sphuratā viśvato-mukham
04280421 pare brahmaṇi cātmānaṁ paraṁ brahma tathātmani
04280422 vīkṣamāṇo vihāyekṣām asmād upararāma ha
04280431 patiṁ parama-dharma-jñaṁ vaidarbhī malayadhvajam
04280432 premṇā paryacarad dhitvā bhogān sā pati-devatā
04280441 cīra-vāsā vrata-kṣāmā veṇī-bhūta-śiroruhā
04280442 babhāv upa patiṁ śāntā śikhā śāntam ivānalam
04280451 ajānatī priyatamaṁ yadoparatam aṅganā
04280452 susthirāsanam āsādya yathā-pūrvam upācarat
04280461 yadā nopalabhetāṅghrāv ūṣmāṇaṁ patyur arcatī
04280462 āsīt saṁvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā
04280471 ātmānaṁ śocatī dīnam abandhuṁ viklavāśrubhiḥ
04280472 stanāv āsicya vipine susvaraṁ praruroda sā
04280481 uttiṣṭhottiṣṭha rājarṣe imām udadhi-mekhalām
04280482 dasyubhyaḥ kṣatra-bandhubhyo bibhyatīṁ pātum arhasi
04280491 evaṁ vilapantī bālā vipine 'nugatā patim
04280492 patitā pādayor bhartū rudaty aśrūṇy avartayat
04280501 citiṁ dārumayīṁ citvā tasyāṁ patyuḥ kalevaram
04280502 ādīpya cānumaraṇe vilapantī mano dadhe
04280511 tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān
04280512 sāntvayan valgunā sāmnā tām āha rudatīṁ prabho
04280520 brāhmaṇa uvāca
04280521 kā tvaṁ kasyāsi ko vāyaṁ śayāno yasya śocasi
04280522 jānāsi kiṁ sakhāyaṁ māṁ yenāgre vicacartha ha
04280531 api smarasi cātmānam avijñāta-sakhaṁ sakhe
04280532 hitvā māṁ padam anvicchan bhauma-bhoga-rato gataḥ
04280541 haṁsāv ahaṁ ca tvaṁ cārya sakhāyau mānasāyanau
04280542 abhūtām antarā vaukaḥ sahasra-parivatsarān
04280551 sa tvaṁ vihāya māṁ bandho gato grāmya-matir mahīm
04280552 vicaran padam adrākṣīḥ kayācin nirmitaṁ striyā
04280561 pañcārāmaṁ nava-dvāram eka-pālaṁ tri-koṣṭhakam
04280562 ṣaṭ-kulaṁ pañca-vipaṇaṁ pañca-prakṛti strī-dhavam
04280571 pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho
04280572 tejo-'b-annāni koṣṭhāni kulam indriya-saṅgrahaḥ
04280581 vipaṇas tu kriyā-śaktir bhūta-prakṛtir avyayā
04280582 śakty-adhīśaḥ pumāṁs tv atra praviṣṭo nāvabudhyate
04280591 tasmiṁs tvaṁ rāmayā spṛṣṭo ramamāṇo 'śruta-smṛtiḥ
04280592 tat-saṅgād īdṛśīṁ prāpto daśāṁ pāpīyasīṁ prabho
04280601 na tvaṁ vidarbha-duhitā nāyaṁ vīraḥ suhṛt tava
04280602 na patis tvaṁ purañjanyā ruddho nava-mukhe yayā
04280611 māyā hy eṣā mayā sṛṣṭā yat pumāṁsaṁ striyaṁ satīm
04280612 manyase nobhayaṁ yad vai haṁsau paśyāvayor gatim
04280621 ahaṁ bhavān na cānyas tvaṁ tvam evāhaṁ vicakṣva bhoḥ
04280622 na nau paśyanti kavayaś chidraṁ jātu manāg api
04280631 yathā puruṣa ātmānam ekam ādarśa-cakṣuṣoḥ
04280632 dvidhābhūtam avekṣeta tathaivāntaram āvayoḥ
04280641 evaṁ sa mānaso haṁso haṁsena pratibodhitaḥ
04280642 sva-sthas tad-vyabhicāreṇa naṣṭām āpa punaḥ smṛtim
04280651 barhiṣmann etad adhyātmaṁ pārokṣyeṇa pradarśitam
04280652 yat parokṣa-priyo devo bhagavān viśva-bhāvanaḥ
04290010 prācīnabarhir uvāca
04290011 bhagavaṁs te vaco 'smābhir na samyag avagamyate
04290012 kavayas tad vijānanti na vayaṁ karma-mohitāḥ
04290020 nārada uvāca
04290021 puruṣaṁ purañjanaṁ vidyād yad vyanakty ātmanaḥ puram
04290022 eka-dvi-tri-catuṣ-pādaṁ bahu-pādam apādakam
04290031 yo 'vijñātāhṛtas tasya puruṣasya sakheśvaraḥ
04290032 yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ
04290041 yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān
04290042 nava-dvāraṁ dvi-hastāṅghri tatrāmanuta sādhv iti
04290051 buddhiṁ tu pramadāṁ vidyān mamāham iti yat-kṛtam
04290052 yām adhiṣṭhāya dehe 'smin pumān bhuṅkte 'kṣabhir guṇān
04290061 sakhāya indriya-gaṇā jñānaṁ karma ca yat-kṛtam
04290062 sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ
04290071 bṛhad-balaṁ mano vidyād ubhayendriya-nāyakam
04290072 pañcālāḥ pañca viṣayā yan-madhye nava-khaṁ puram
04290081 akṣiṇī nāsike karṇau mukhaṁ śiśna-gudāv iti
04290082 dve dve dvārau bahir yāti yas tad-indriya-saṁyutaḥ
04290091 akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ
04290092 dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ
04290101 paścime ity adho dvārau gudaṁ śiśnam ihocyate
04290102 khadyotāvirmukhī cātra netre ekatra nirmite
04290103 rūpaṁ vibhrājitaṁ tābhyāṁ vicaṣṭe cakṣuṣeśvaraḥ
04290111 nalinī nālinī nāse gandhaḥ saurabha ucyate
04290112 ghrāṇo 'vadhūto mukhyāsyaṁ vipaṇo vāg rasavid rasaḥ
04290121 āpaṇo vyavahāro 'tra citram andho bahūdanam
04290122 pitṛhūr dakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ
04290131 pravṛttaṁ ca nivṛttaṁ ca śāstraṁ pañcāla-saṁjñitam
04290132 pitṛ-yānaṁ deva-yānaṁ śrotrāc chruta-dharād vrajet
04290141 āsurī meḍhram arvāg-dvār vyavāyo grāmiṇāṁ ratiḥ
04290142 upastho durmadaḥ prokto nirṛtir guda ucyate
04290151 vaiśasaṁ narakaṁ pāyur lubdhako 'ndhau tu me śṛṇu
04290152 hasta-pādau pumāṁs tābhyāṁ yukto yāti karoti ca
04290161 antaḥ-puraṁ ca hṛdayaṁ viṣūcir mana ucyate
04290162 tatra mohaṁ prasādaṁ vā harṣaṁ prāpnoti tad-guṇaiḥ
04290171 yathā yathā vikriyate guṇākto vikaroti vā
04290172 tathā tathopadraṣṭātmā tad-vṛttīr anukāryate
04290181 deho rathas tv indriyāśvaḥ saṁvatsara-rayo 'gatiḥ
04290182 dvi-karma-cakras tri-guṇa-dhvajaḥ pañcāsu-bandhuraḥ
04290191 mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ
04290192 pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ
04290201 ākūtir vikramo bāhyo mṛga-tṛṣṇāṁ pradhāvati
04290202 ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt
04290211 saṁvatsaraś caṇḍavegaḥ kālo yenopalakṣitaḥ
04290212 tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ
04290213 haranty āyuḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam
04290221 kāla-kanyā jarā sākṣāl lokas tāṁ nābhinandati
04290222 svasāraṁ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ
04290231 ādhayo vyādhayas tasya sainikā yavanāś carāḥ
04290232 bhūtopasargāśu-rayaḥ prajvāro dvi-vidho jvaraḥ
04290241 evaṁ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ
04290242 kliśyamānaḥ śataṁ varṣaṁ dehe dehī tamo-vṛtaḥ
04290251 prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ
04290252 śete kāma-lavān dhyāyan mamāham iti karma-kṛt
04290261 yadātmānam avijñāya bhagavantaṁ paraṁ gurum
04290262 puruṣas tu viṣajjeta guṇeṣu prakṛteḥ sva-dṛk
04290271 guṇābhimānī sa tadā karmāṇi kurute 'vaśaḥ
04290272 śuklaṁ kṛṣṇaṁ lohitaṁ vā yathā-karmābhijāyate
04290281 śuklāt prakāśa-bhūyiṣṭhā lokān āpnoti karhicit
04290282 duḥkhodarkān kriyāyāsāṁs tamaḥ-śokotkaṭān kvacit
04290291 kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ
04290292 devo manuṣyas tiryag vā yathā-karma-guṇaṁ bhavaḥ
04290301 kṣut-parīto yathā dīnaḥ sārameyo gṛhaṁ gṛham
04290302 caran vindati yad-diṣṭaṁ daṇḍam odanam eva vā
04290311 tathā kāmāśayo jīva uccāvaca-pathā bhraman
04290312 upary adho vā madhye vā yāti diṣṭaṁ priyāpriyam
04290321 duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu
04290322 jīvasya na vyavacchedaḥ syāc cet tat-tat-pratikriyā
04290331 yathā hi puruṣo bhāraṁ śirasā gurum udvahan
04290332 taṁ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ
04290341 naikāntataḥ pratīkāraḥ karmaṇāṁ karma kevalam
04290342 dvayaṁ hy avidyopasṛtaṁ svapne svapna ivānagha
04290351 arthe hy avidyamāne 'pi saṁsṛtir na nivartate
04290352 manasā liṅga-rūpeṇa svapne vicarato yathā
04290361 athātmano 'rtha-bhūtasya yato 'nartha-paramparā
04290362 saṁsṛtis tad-vyavacchedo bhaktyā paramayā gurau
04290371 vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ
04290372 sadhrīcīnena vairāgyaṁ jñānaṁ ca janayiṣyati
04290381 so 'cirād eva rājarṣe syād acyuta-kathāśrayaḥ
04290382 śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ
04290391 yatra bhāgavatā rājan sādhavo viśadāśayāḥ
04290392 bhagavad-guṇānukathana-śravaṇa-vyagra-cetasaḥ
04290401 tasmin mahan-mukharitā madhubhic-caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti
04290402 tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ
04290411 etair upadruto nityaṁ jīva-lokaḥ svabhāvajaiḥ
04290412 na karoti harer nūnaṁ kathāmṛta-nidhau ratim
04290421 prajāpati-patiḥ sākṣād bhagavān giriśo manuḥ
04290422 dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ
04290431 marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ
04290432 bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ
04290441 adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ
04290442 paśyanto 'pi na paśyanti paśyantaṁ parameśvaram
04290451 śabda-brahmaṇi duṣpāre caranta uru-vistare
04290452 mantra-liṅgair vyavacchinnaṁ bhajanto na viduḥ param
04290461 sarveṣām eva jantūnāṁ satataṁ deha-poṣaṇe
04290462 asti prajñā samāyattā ko viśeṣas tadā nṛṇām
04290471 labdhvehānte manuṣyatvaṁ hitvā dehādy-asad-graham
04290472 ātma-sṛtyā vihāyedaṁ jīvātmā sa viśiṣyate
04290461 yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ
04290462 sa jahāti matiṁ loke vede ca pariniṣṭhitām
04290471 tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu
04290472 mārtha-dṛṣṭiṁ kṛthāḥ śrotra-sparśiṣv aspṛṣṭa-vastuṣu
04290481 svaṁ lokaṁ na vidus te vai yatra devo janārdanaḥ
04290482 āhur dhūmra-dhiyo vedaṁ sakarmakam atad-vidaḥ
04290491 āstīrya darbhaiḥ prāg-agraiḥ kārtsnyena kṣiti-maṇḍalam
04290492 stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param
04290493 tat karma hari-toṣaṁ yat sā vidyā tan-matir yayā
04290501 harir deha-bhṛtām ātmā svayaṁ prakṛtir īśvaraḥ
04290502 tat-pāda-mūlaṁ śaraṇaṁ yataḥ kṣemo nṛṇām iha
04290511 sa vai priyatamaś cātmā yato na bhayam aṇv api
04290512 iti veda sa vai vidvān yo vidvān sa gurur hariḥ
04290520 nārada uvāca
04290521 praśna evaṁ hi sañchinno bhavataḥ puruṣarṣabha
04290522 atra me vadato guhyaṁ niśāmaya suniścitam
04290531 kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvā
04290532 raktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam
04290533 agre vṛkān asu-tṛpo 'vigaṇayya yāntaṁ
04290534 pṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam
04290541 asyārthaḥ sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhugandhavat
kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ
mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādijanālāpeṣv
atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato 'horātrān
tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto
lubdhakaḥ kṛtānto 'ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ
draṣṭum arhasīti
04290551 sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś
04290552 cittaṁ niyaccha hṛdi karṇa-dhunīṁ ca citte
04290553 jahy aṅganāśramam asattama-yūtha-gāthaṁ
04290554 prīṇīhi haṁsa-śaraṇaṁ virama krameṇa
04290560 rājovāca
04290561 śrutam anvīkṣitaṁ brahman bhagavān yad abhāṣata
04290562 naitaj jānanty upādhyāyāḥ kiṁ na brūyur vidur yadi
04290571 saṁśayo 'tra tu me vipra sañchinnas tat-kṛto mahān
04290572 ṛṣayo 'pi hi muhyanti yatra nendriya-vṛttayaḥ
04290581 karmāṇy ārabhate yena pumān iha vihāya tam
04290582 amutrānyena dehena juṣṭāni sa yad aśnute
04290591 iti veda-vidāṁ vādaḥ śrūyate tatra tatra ha
04290592 karma yat kriyate proktaṁ parokṣaṁ na prakāśate
04290600 nārada uvāca
04290601 yenaivārabhate karma tenaivāmutra tat pumān
04290602 bhuṅkte hy avyavadhānena liṅgena manasā svayam
04290611 śayānam imam utsṛjya śvasantaṁ puruṣo yathā
04290612 karmātmany āhitaṁ bhuṅkte tādṛśenetareṇa vā
04290621 mamaite manasā yad yad asāv aham iti bruvan
04290622 gṛhṇīyāt tat pumān rāddhaṁ karma yena punar bhavaḥ
04290631 yathānumīyate cittam ubhayair indriyehitaiḥ
04290632 evaṁ prāg-dehajaṁ karma lakṣyate citta-vṛttibhiḥ
04290641 nānubhūtaṁ kva cānena dehenādṛṣṭam aśrutam
04290642 kadācid upalabhyeta yad rūpaṁ yādṛg ātmani
04290651 tenāsya tādṛśaṁ rāja liṅgino deha-sambhavam
04290652 śraddhatsvānanubhūto 'rtho na manaḥ spraṣṭum arhati
04290661 mana eva manuṣyasya pūrva-rūpāṇi śaṁsati
04290662 bhaviṣyataś ca bhadraṁ te tathaiva na bhaviṣyataḥ
04290671 adṛṣṭam aśrutaṁ cātra kvacin manasi dṛśyate
04290672 yathā tathānumantavyaṁ deśa-kāla-kriyāśrayam
04290681 sarve kramānurodhena manasīndriya-gocarāḥ
04290682 āyānti bahuśo yānti sarve samanaso janāḥ
04290691 sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini
04290692 tamaś candramasīvedam uparajyāvabhāsate
04290701 nāhaṁ mameti bhāvo 'yaṁ puruṣe vyavadhīyate
04290702 yāvad buddhi-mano-'kṣārtha-guṇa-vyūho hy anādimān
04290711 supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ
04290712 nehate 'ham iti jñānaṁ mṛtyu-prajvārayor api
04290721 garbhe bālye 'py apauṣkalyād ekādaśa-vidhaṁ tadā
04290722 liṅgaṁ na dṛśyate yūnaḥ kuhvāṁ candramaso yathā
04290731 arthe hy avidyamāne 'pi saṁsṛtir na nivartate
04290732 dhyāyato viṣayān asya svapne 'narthāgamo yathā
04290741 evaṁ pañca-vidhaṁ liṅgaṁ tri-vṛt ṣoḍaśa vistṛtam
04290742 eṣa cetanayā yukto jīva ity abhidhīyate
04290751 anena puruṣo dehān upādatte vimuñcati
04290752 harṣaṁ śokaṁ bhayaṁ duḥkhaṁ sukhaṁ cānena vindati
04290761 bhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani
04290762 yadi syād ātmano bhūyād apavargas tu saṁsṛteḥ
04290761 yathā tṛṇa-jalūkeyaṁ nāpayāty apayāti ca
04290762 na tyajen mriyamāṇo 'pi prāg-dehābhimatiṁ janaḥ
04290771 adṛṣṭaṁ dṛṣṭavan naṅkṣed bhūtaṁ svapnavad anyathā
04290772 bhūtaṁ bhavad bhaviṣyac ca suptaṁ sarva-raho-rahaḥ
04290771 yāvad anyaṁ na vindeta vyavadhānena karmaṇām
04290772 mana eva manuṣyendra bhūtānāṁ bhava-bhāvanam
04290781 yadākṣaiś caritān dhyāyan karmāṇy ācinute 'sakṛt
04290782 sati karmaṇy avidyāyāṁ bandhaḥ karmaṇy anātmanaḥ
04290791 atas tad apavādārthaṁ bhaja sarvātmanā harim
04290792 paśyaṁs tad-ātmakaṁ viśvaṁ sthity-utpatty-apyayā yataḥ
04290800 maitreya uvāca
04290801 bhāgavata-mukhyo bhagavān nārado haṁsayor gatim
04290802 pradarśya hy amum āmantrya siddha-lokaṁ tato 'gamat
04290811 prācīnabarhī rājarṣiḥ prajā-sargābhirakṣaṇe
04290812 ādiśya putrān agamat tapase kapilāśramam
04290821 tatraikāgra-manā dhīro govinda-caraṇāmbujam
04290822 vimukta-saṅgo 'nubhajan bhaktyā tat-sāmyatām agāt
04290831 etad adhyātma-pārokṣyaṁ gītaṁ devarṣiṇānagha
04290832 yaḥ śrāvayed yaḥ śṛṇuyāt sa liṅgena vimucyate
04290841 etan mukunda-yaśasā bhuvanaṁ punānaṁ
04290842 devarṣi-varya-mukha-niḥsṛtam ātma-śaucam
04290843 yaḥ kīrtyamānam adhigacchati pārameṣṭhyaṁ
04290844 nāsmin bhave bhramati mukta-samasta-bandhaḥ
04290851 adhyātma-pārokṣyam idaṁ mayādhigatam adbhutam
04290852 evaṁ striyāśramaḥ puṁsaś chinno 'mutra ca saṁśayaḥ
04300010 vidura uvāca
04300011 ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ
04300012 te rudra-gītena hariṁ siddhim āpuḥ pratoṣya kām
04300021 kiṁ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ
04300022 āsādya devaṁ giriśaṁ yadṛcchayā prāpuḥ paraṁ nūnam atha pracetasaḥ
04300030 maitreya uvāca
04300031 pracetaso 'ntar udadhau pitur ādeśa-kāriṇaḥ
04300032 apa-yajñena tapasā purañjanam atoṣayan
04300041 daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ
04300042 teṣām āvirabhūt kṛcchraṁ śāntena śamayan rucā
04300051 suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ
04300052 pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ
04300061 kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena
04300062 bhrājat-kapola-vadano vilasat-kirīṭaḥ
04300063 aṣṭāyudhair anucarair munibhiḥ surendrair
04300064 āsevito garuḍa-kinnara-gīta-kīrtiḥ
04300071 pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā
04300072 spardhac-chriyā parivṛto vana-mālayādyaḥ
04300073 barhiṣmataḥ puruṣa āha sutān prapannān
04300074 parjanya-nāda-rutayā saghṛṇāvalokaḥ
04300080 śrī-bhagavān uvāca
04300081 varaṁ vṛṇīdhvaṁ bhadraṁ vo yūyaṁ me nṛpa-nandanāḥ
04300082 sauhārdenāpṛthag-dharmās tuṣṭo 'haṁ sauhṛdena vaḥ
04300091 yo 'nusmarati sandhyāyāṁ yuṣmān anudinaṁ naraḥ
04300092 tasya bhrātṛṣv ātma-sāmyaṁ tathā bhūteṣu sauhṛdam
04300101 ye tu māṁ rudra-gītena sāyaṁ prātaḥ samāhitāḥ
04300102 stuvanty ahaṁ kāma-varān dāsye prajñāṁ ca śobhanām
04300111 yad yūyaṁ pitur ādeśam agrahīṣṭa mudānvitāḥ
04300112 atho va uśatī kīrtir lokān anu bhaviṣyati
04300121 bhavitā viśrutaḥ putro 'navamo brahmaṇo guṇaiḥ
04300122 ya etām ātma-vīryeṇa tri-lokīṁ pūrayiṣyati
04300131 kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā
04300132 tāṁ cāpaviddhāṁ jagṛhur bhūruhā nṛpa-nandanāḥ
04300141 kṣut-kṣāmāyā mukhe rājā somaḥ pīyūṣa-varṣiṇīm
04300142 deśinīṁ rodamānāyā nidadhe sa dayānvitaḥ
04300151 prajā-visarga ādiṣṭāḥ pitrā mām anuvartatā
04300152 tatra kanyāṁ varārohāṁ tām udvahata mā ciram
04300161 apṛthag-dharma-śīlānāṁ sarveṣāṁ vaḥ sumadhyamā
04300162 apṛthag-dharma-śīleyaṁ bhūyāt patny arpitāśayā
04300171 divya-varṣa-sahasrāṇāṁ sahasram ahataujasaḥ
04300172 bhaumān bhokṣyatha bhogān vai divyāṁś cānugrahān mama
04300181 atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ
04300182 upayāsyatha mad-dhāma nirvidya nirayād ataḥ
04300191 gṛheṣv āviśatāṁ cāpi puṁsāṁ kuśala-karmaṇām
04300192 mad-vārtā-yāta-yāmānāṁ na bandhāya gṛhā matāḥ
04300201 navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ
04300202 na muhyanti na śocanti na hṛṣyanti yato gatāḥ
04300210 maitreya uvāca
04300211 evaṁ bruvāṇaṁ puruṣārtha-bhājanaṁ janārdanaṁ prāñjalayaḥ pracetasaḥ
04300212 tad-darśana-dhvasta-tamo-rajo-malā girāgṛṇan gadgadayā suhṛttamam
04300220 pracetasa ūcuḥ
04300221 namo namaḥ kleśa-vināśanāya nirūpitodāra-guṇāhvayāya
04300222 mano-vaco-vega-puro-javāya sarvākṣa-mārgair agatādhvane namaḥ
04300231 śuddhāya śāntāya namaḥ sva-niṣṭhayā manasy apārthaṁ vilasad-dvayāya
04300232 namo jagat-sthāna-layodayeṣu gṛhīta-māyā-guṇa-vigrahāya
04300241 namo viśuddha-sattvāya haraye hari-medhase
04300242 vāsudevāya kṛṣṇāya prabhave sarva-sātvatām
04300251 namaḥ kamala-nābhāya namaḥ kamala-māline
04300252 namaḥ kamala-pādāya namas te kamalekṣaṇa
04300261 namaḥ kamala-kiñjalka-piśaṅgāmala-vāsase
04300262 sarva-bhūta-nivāsāya namo 'yuṅkṣmahi sākṣiṇe
04300271 rūpaṁ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam
04300272 āviṣkṛtaṁ naḥ kliṣṭānāṁ kim anyad anukampitam
04300281 etāvat tvaṁ hi vibhubhir bhāvyaṁ dīneṣu vatsalaiḥ
04300282 yad anusmaryate kāle sva-buddhyābhadra-randhana
04300291 yenopaśāntir bhūtānāṁ kṣullakānām apīhatām
04300292 antarhito 'ntar-hṛdaye kasmān no veda nāśiṣaḥ
04300301 asāv eva varo 'smākam īpsito jagataḥ pate
04300302 prasanno bhagavān yeṣām apavargaḥ gurur gatiḥ
04300311 varaṁ vṛṇīmahe 'thāpi nātha tvat parataḥ parāt
04300312 na hy antas tvad-vibhūtīnāṁ so 'nanta iti gīyase
04300321 pārijāte 'ñjasā labdhe sāraṅgo 'nyan na sevate
04300322 tvad-aṅghri-mūlam āsādya sākṣāt kiṁ kiṁ vṛṇīmahi
04300331 yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ
04300332 tāvad bhavat-prasaṅgānāṁ saṅgaḥ syān no bhave bhave
04300341 tulayāma lavenāpi na svargaṁ nāpunar-bhavam
04300342 bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ
04300351 yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ
04300352 nirvairaṁ yatra bhūteṣu nodvego yatra kaścana
04300361 yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṁ gatiḥ
04300362 saṁstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ
04300371 teṣāṁ vicaratāṁ padbhyāṁ tīrthānāṁ pāvanecchayā
04300372 bhītasya kiṁ na roceta tāvakānāṁ samāgamaḥ
04300381 vayaṁ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena
04300382 suduścikitsyasya bhavasya mṛtyor bhiṣaktamaṁ tvādya gatiṁ gatāḥ sma
04300391 yan naḥ svadhītaṁ guravaḥ prasāditā viprāś ca vṛddhāś ca sad-ānuvṛttyā
04300392 āryā natāḥ suhṛdo bhrātaraś ca sarvāṇi bhūtāny anasūyayaiva
04300401 yan naḥ sutaptaṁ tapa etad īśa nirandhasāṁ kālam adabhram apsu
04300402 sarvaṁ tad etat puruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya
04300411 manuḥ svayambhūr bhagavān bhavaś ca ye 'nye tapo-jñāna-viśuddha-sattvāḥ
04300412 adṛṣṭa-pārā api yan-mahimnaḥ stuvanty atho tvātma-samaṁ gṛṇīmaḥ
04300421 namaḥ samāya śuddhāya puruṣāya parāya ca
04300422 vāsudevāya sattvāya tubhyaṁ bhagavate namaḥ
04300430 maitreya uvāca
04300431 iti pracetobhir abhiṣṭuto hariḥ prītas tathety āha śaraṇya-vatsalaḥ
04300432 anicchatāṁ yānam atṛpta-cakṣuṣāṁ yayau sva-dhāmānapavarga-vīryaḥ
04300441 atha niryāya salilāt pracetasa udanvataḥ
04300442 vīkṣyākupyan drumaiś channāṁ gāṁ gāṁ roddhum ivocchritaiḥ
04300451 tato 'gni-mārutau rājann amuñcan mukhato ruṣā
04300452 mahīṁ nirvīrudhaṁ kartuṁ saṁvartaka ivātyaye
04300461 bhasmasāt kriyamāṇāṁs tān drumān vīkṣya pitāmahaḥ
04300462 āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ
04300471 tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṁ tadā
04300472 ujjahrus te pracetobhya upadiṣṭāḥ svayambhuvā
04300481 te ca brahmaṇa ādeśān māriṣām upayemire
04300482 yasyāṁ mahad-avajñānād ajany ajana-yonijaḥ
04300491 cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute
04300492 yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ
04300501 yo jāyamānaḥ sarveṣāṁ tejas tejasvināṁ rucā
04300502 svayopādatta dākṣyāc ca karmaṇāṁ dakṣam abruvan
04300511 taṁ prajā-sarga-rakṣāyām anādir abhiṣicya ca
04300512 yuyoja yuyuje 'nyāṁś ca sa vai sarva-prajāpatīn
04310010 maitreya uvāca
04310011 tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam
04310012 smaranta ātmaje bhāryāṁ visṛjya prāvrajan gṛhāt
04310021 dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā
04310022 pratīcyāṁ diśi velāyāṁ siddho 'bhūd yatra jājaliḥ
04310031 tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān
04310032 pare 'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ
04310041 tam āgataṁ ta utthāya praṇipatyābhinandya ca
04310042 pūjayitvā yathādeśaṁ sukhāsīnam athābruvan
04310050 pracetasa ūcuḥ
04310051 svāgataṁ te surarṣe 'dya diṣṭyā no darśanaṁ gataḥ
04310052 tava caṅkramaṇaṁ brahmann abhayāya yathā raveḥ
04310061 yad ādiṣṭaṁ bhagavatā śivenādhokṣajena ca
04310062 tad gṛheṣu prasaktānāṁ prāyaśaḥ kṣapitaṁ prabho
04310071 tan naḥ pradyotayādhyātma-jñānaṁ tattvārtha-darśanam
04310072 yenāñjasā tariṣyāmo dustaraṁ bhava-sāgaram
04310080 maitreya uvāca
04310081 iti pracetasāṁ pṛṣṭo bhagavān nārado muniḥ
04310082 bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān
04310090 nārada uvāca
04310091 taj janma tāni karmāṇi tad āyus tan mano vacaḥ
04310092 nṛṇāṁ yena hi viśvātmā sevyate harir īśvaraḥ
04310101 kiṁ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ
04310102 karmabhir vā trayī-proktaiḥ puṁso 'pi vibudhāyuṣā
04310111 śrutena tapasā vā kiṁ vacobhiś citta-vṛttibhiḥ
04310112 buddhyā vā kiṁ nipuṇayā balenendriya-rādhasā
04310121 kiṁ vā yogena sāṅkhyena nyāsa-svādhyāyayor api
04310122 kiṁ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ
04310131 śreyasām api sarveṣām ātmā hy avadhir arthataḥ
04310132 sarveṣām api bhūtānāṁ harir ātmātmadaḥ priyaḥ
04310141 yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ
04310142 prāṇopahārāc ca yathendriyāṇāṁ tathaiva sarvārhaṇam acyutejyā
04310151 yathaiva sūryāt prabhavanti vāraḥ punaś ca tasmin praviśanti kāle
04310152 bhūtāni bhūmau sthira-jaṅgamāni tathā harāv eva guṇa-pravāhaḥ
04310161 etat padaṁ taj jagad-ātmanaḥ paraṁ sakṛd vibhātaṁ savitur yathā prabhā
04310162 yathāsavo jāgrati supta-śaktayo dravya-kriyā-jñāna-bhidā-bhramātyayaḥ
04310171 yathā nabhasy abhra-tamaḥ-prakāśā bhavanti bhūpā na bhavanty anukramāt
04310172 evaṁ pare brahmaṇi śaktayas tv amū rajas tamaḥ sattvam iti pravāhaḥ
04310181 tenaikam ātmānam aśeṣa-dehināṁ kālaṁ pradhānaṁ puruṣaṁ pareśam
04310182 sva-tejasā dhvasta-guṇa-pravāham ātmaika-bhāvena bhajadhvam addhā
04310191 dayayā sarva-bhūteṣu santuṣṭyā yena kena vā
04310192 sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ
04310201 apahata-sakalaiṣaṇāmalātmany aviratam edhita-bhāvanopahūtaḥ
04310202 nija-jana-vaśa-gatvam ātmano 'yan na sarati chidravad akṣaraḥ satāṁ hi
04310211 na bhajati kumanīṣiṇāṁ sa ijyāṁ harir adhanātma-dhana-priyo rasa-jñaḥ
04310212 śruta-dhana-kula-karmaṇāṁ madair ye vidadhati pāpam akiñcaneṣu satsu
04310221 śriyam anucaratīṁ tad-arthinaś ca dvipada-patīn vibudhāṁś ca yat sva-pūrṇaḥ
04310222 na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛta-jñaḥ
04310230 maitreya uvāca
04310231 iti pracetaso rājann anyāś ca bhagavat-kathāḥ
04310232 śrāvayitvā brahma-lokaṁ yayau svāyambhuvo muniḥ
04310241 te 'pi tan-mukha-niryātaṁ yaśo loka-malāpaham
04310242 harer niśamya tat-pādaṁ dhyāyantas tad-gatiṁ yayuḥ
04310251 etat te 'bhihitaṁ kṣattar yan māṁ tvaṁ paripṛṣṭavān
04310252 pracetasāṁ nāradasya saṁvādaṁ hari-kīrtanam
04310260 śrī-śuka uvāca
04310261 ya eṣa uttānapado mānavasyānuvarṇitaḥ
04310262 vaṁśaḥ priyavratasyāpi nibodha nṛpa-sattama
04310271 yo nāradād ātma-vidyām adhigamya punar mahīm
04310272 bhuktvā vibhajya putrebhya aiśvaraṁ samagāt padam
04310281 imāṁ tu kauṣāraviṇopavarṇitāṁ kṣattā niśamyājita-vāda-sat-kathām
04310282 pravṛddha-bhāvo 'śru-kalākulo muner dadhāra mūrdhnā caraṇaṁ hṛdā hareḥ
04310290 vidura uvāca
04310291 so 'yam adya mahā-yogin bhavatā karuṇātmanā
04310292 darśitas tamasaḥ pāro yatrākiñcana-go hariḥ
04310300 śrī-śuka uvāca
04310301 ity ānamya tam āmantrya viduro gajasāhvayam
04310302 svānāṁ didṛkṣuḥ prayayau jñātīnāṁ nirvṛtāśayaḥ
04310311 etad yaḥ śṛṇuyād rājan rājñāṁ hary-arpitātmanām
04310312 āyur dhanaṁ yaśaḥ svasti gatim aiśvaryam āpnuyāt


contentsb.