Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 3b (20-33)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



03200010 śaunaka uvāca
03200011 mahīṁ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ
03200012 kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām
03200021 kṣattā mahā-bhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt
03200022 yas tatyājāgrajaṁ kṛṣṇe sāpatyam aghavān iti
03200031 dvaipāyanād anavaro mahitve tasya dehajaḥ
03200032 sarvātmanā śritaḥ kṛṣṇaṁ tat-parāṁś cāpy anuvrataḥ
03200041 kim anvapṛcchan maitreyaṁ virajās tīrtha-sevayā
03200042 upagamya kuśāvarta āsīnaṁ tattva-vittamam
03200051 tayoḥ saṁvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ
03200052 āpo gāṅgā ivāgha-ghnīr hareḥ pādāmbujāśrayāḥ
03200061 tā naḥ kīrtaya bhadraṁ te kīrtanyodāra-karmaṇaḥ
03200062 rasajñaḥ ko nu tṛpyeta hari-līlāmṛtaṁ piban
03200071 evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ
03200072 bhagavaty arpitādhyātmas tān āha śrūyatām iti
03200080 sūta uvāca
03200081 harer dhṛta-kroḍa-tanoḥ sva-māyayā niśamya gor uddharaṇaṁ rasātalāt
03200082 līlāṁ hiraṇyākṣam avajñayā hataṁ sañjāta-harṣo munim āha bhārataḥ
03200090 vidura uvāca
03200091 prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn
03200092 kim ārabhata me brahman prabrūhy avyakta-mārga-vit
03200101 ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ
03200102 te vai brahmaṇa ādeśāt katham etad abhāvayan
03200111 sa-dvitīyāḥ kim asṛjan svatantrā uta karmasu
03200112 āho svit saṁhatāḥ sarva idaṁ sma samakalpayan
03200120 maitreya uvāca
03200121 daivena durvitarkyeṇa pareṇānimiṣeṇa ca
03200122 jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt
03200131 rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt
03200132 jātaḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ
03200141 tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam
03200142 saṁhatya daiva-yogena haimam aṇḍam avāsṛjan
03200151 so 'śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ
03200152 sāgraṁ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ
03200161 tasya nābher abhūt padmaṁ sahasrārkoru-dīdhiti
03200162 sarva-jīvanikāyauko yatra svayam abhūt svarāṭ
03200171 so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye
03200172 loka-saṁsthāṁ yathā pūrvaṁ nirmame saṁsthayā svayā
03200181 sasarja cchāyayāvidyāṁ pañca-parvāṇam agrataḥ
03200182 tāmisram andha-tāmisraṁ tamo moho mahā-tamaḥ
03200191 visasarjātmanaḥ kāyaṁ nābhinandaṁs tamomayam
03200192 jagṛhur yakṣa-rakṣāṁsi rātriṁ kṣut-tṛṭ-samudbhavām
03200201 kṣut-tṛḍbhyām upasṛṣṭās te taṁ jagdhum abhidudruvuḥ
03200202 mā rakṣatainaṁ jakṣadhvam ity ūcuḥ kṣut-tṛḍ-arditāḥ
03200211 devas tān āha saṁvigno mā māṁ jakṣata rakṣata
03200212 aho me yakṣa-rakṣāṁsi prajā yūyaṁ babhūvitha
03200221 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat
03200222 te ahārṣur devayanto visṛṣṭāṁ tāṁ prabhām ahaḥ
03200231 devo 'devāñ jaghanataḥ sṛjati smātilolupān
03200232 ta enaṁ lolupatayā maithunāyābhipedire
03200241 tato hasan sa bhagavān asurair nirapatrapaiḥ
03200242 anvīyamānas tarasā kruddho bhītaḥ parāpatat
03200251 sa upavrajya varadaṁ prapannārti-haraṁ harim
03200252 anugrahāya bhaktānām anurūpātma-darśanam
03200261 pāhi māṁ paramātmaṁs te preṣaṇenāsṛjaṁ prajāḥ
03200262 tā imā yabhituṁ pāpā upākrāmanti māṁ prabho
03200271 tvam ekaḥ kila lokānāṁ kliṣṭānāṁ kleśa-nāśanaḥ
03200272 tvam ekaḥ kleśadas teṣām anāsanna-padāṁ tava
03200281 so 'vadhāryāsya kārpaṇyaṁ viviktādhyātma-darśanaḥ
03200282 vimuñcātma-tanuṁ ghorām ity ukto vimumoca ha
03200291 tāṁ kvaṇac-caraṇāmbhojāṁ mada-vihvala-locanām
03200292 kāñcī-kalāpa-vilasad-dukūla-cchanna-rodhasam
03200301 anyonya-śleṣayottuṅga-nirantara-payodharām
03200302 sunāsāṁ sudvijāṁ snigdha-hāsa-līlāvalokanām
03200311 gūhantīṁ vrīḍayātmānaṁ nīlālaka-varūthinīm
03200312 upalabhyāsurā dharma sarve sammumuhuḥ striyam
03200321 aho rūpam aho dhairyam aho asyā navaṁ vayaḥ
03200322 madhye kāmayamānānām akāmeva visarpati
03200331 vitarkayanto bahudhā tāṁ sandhyāṁ pramadākṛtim
03200332 abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ
03200341 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini
03200342 rūpa-draviṇa-paṇyena durbhagān no vibādhase
03200351 yā vā kācit tvam abale diṣṭyā sandarśanaṁ tava
03200352 utsunoṣīkṣamāṇānāṁ kanduka-krīḍayā manaḥ
03200361 naikatra te jayati śālini pāda-padmaṁ
03200362 ghnantyā muhuḥ kara-talena patat-pataṅgam
03200363 madhyaṁ viṣīdati bṛhat-stana-bhāra-bhītaṁ
03200364 śānteva dṛṣṭir amalā suśikhā-samūhaḥ
03200371 iti sāyantanīṁ sandhyām asurāḥ pramadāyatīm
03200372 pralobhayantīṁ jagṛhur matvā mūḍha-dhiyaḥ striyam
03200381 prahasya bhāva-gambhīraṁ jighrantyātmānam ātmanā
03200382 kāntyā sasarja bhagavān gandharvāpsarasāṁ gaṇān
03200391 visasarja tanuṁ tāṁ vai jyotsnāṁ kāntimatīṁ priyām
03200392 ta eva cādaduḥ prītyā viśvāvasu-purogamāḥ
03200401 sṛṣṭvā bhūta-piśācāṁś ca bhagavān ātma-tandriṇā
03200402 dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau
03200411 jagṛhus tad-visṛṣṭāṁ tāṁ jṛmbhaṇākhyāṁ tanuṁ prabhoḥ
03200412 nidrām indriya-vikledo yayā bhūteṣu dṛśyate
03200413 yenocchiṣṭān dharṣayanti tam unmādaṁ pracakṣate
03200421 ūrjasvantaṁ manyamāna ātmānaṁ bhagavān ajaḥ
03200422 sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ
03200431 ta ātma-sargaṁ taṁ kāyaṁ pitaraḥ pratipedire
03200432 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate
03200441 siddhān vidyādharāṁś caiva tirodhānena so 'sṛjat
03200442 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam
03200451 sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ
03200452 mānayann ātmanātmānam ātmābhāsaṁ vilokayan
03200461 te tu taj jagṛhū rūpaṁ tyaktaṁ yat parameṣṭhinā
03200462 mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ
03200471 dehena vai bhogavatā śayāno bahu-cintayā
03200472 sarge 'nupacite krodhād utsasarja ha tad vapuḥ
03200481 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire
03200482 sarpāḥ prasarpataḥ krūrā nāgā bhogoru-kandharāḥ
03200491 sa ātmānaṁ manyamānaḥ kṛta-kṛtyam ivātmabhūḥ
03200492 tadā manūn sasarjānte manasā loka-bhāvanān
03200501 tebhyaḥ so 'sṛjat svīyaṁ puraṁ puruṣam ātmavān
03200502 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṁsuḥ prajāpatim
03200511 aho etaj jagat-sraṣṭaḥ sukṛtaṁ bata te kṛtam
03200512 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he
03200521 tapasā vidyayā yukto yogena susamādhinā
03200522 ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ
03200531 tebhyaś caikaikaśaḥ svasya dehasyāṁśam adād ajaḥ
03200532 yat tat samādhi-yogarddhi-tapo-vidyā-viraktimat
03210010 vidura uvāca
03210011 svāyambhuvasya ca manor aṁśaḥ parama-sammataḥ
03210012 kathyatāṁ bhagavan yatra maithunenaidhire prajāḥ
03210021 priyavratottānapādau sutau svāyambhuvasya vai
03210022 yathā-dharmaṁ jugupatuḥ sapta-dvīpavatīṁ mahīm
03210031 tasya vai duhitā brahman devahūtīti viśrutā
03210032 patnī prajāpater uktā kardamasya tvayānagha
03210041 tasyāṁ sa vai mahā-yogī yuktāyāṁ yoga-lakṣaṇaiḥ
03210042 sasarja katidhā vīryaṁ tan me śuśrūṣave vada
03210051 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ
03210052 yathā sasarja bhūtāni labdhvā bhāryāṁ ca mānavīm
03210060 maitreya uvāca
03210061 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ
03210062 sarasvatyāṁ tapas tepe sahasrāṇāṁ samā daśa
03210071 tataḥ samādhi-yuktena kriyā-yogena kardamaḥ
03210072 samprapede hariṁ bhaktyā prapanna-varadāśuṣam
03210081 tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge
03210082 darśayām āsa taṁ kṣattaḥ śābdaṁ brahma dadhad vapuḥ
03210091 sa taṁ virajam arkābhaṁ sita-padmotpala-srajam
03210092 snigdha-nīlālaka-vrāta-vaktrābjaṁ virajo 'mbaram
03210101 kirīṭinaṁ kuṇḍalinaṁ śaṅkha-cakra-gadā-dharam
03210102 śvetotpala-krīḍanakaṁ manaḥ-sparśa-smitekṣaṇam
03210111 vinyasta-caraṇāmbhojam aṁsa-deśe garutmataḥ
03210112 dṛṣṭvā khe 'vasthitaṁ vakṣaḥ-śriyaṁ kaustubha-kandharam
03210121 jāta-harṣo 'patan mūrdhnā kṣitau labdha-manorathaḥ
03210122 gīrbhis tv abhyagṛṇāt prīti-svabhāvātmā kṛtāñjaliḥ
03210130 ṛṣir uvāca
03210131 juṣṭaṁ batādyākhila-sattva-rāśeḥ sāṁsiddhyam akṣṇos tava darśanān naḥ
03210132 yad-darśanaṁ janmabhir īḍya sadbhir āśāsate yogino rūḍha-yogāḥ
03210141 ye māyayā te hata-medhasas tvat-pādāravindaṁ bhava-sindhu-potam
03210142 upāsate kāma-lavāya teṣāṁ rāsīśa kāmān niraye 'pi ye syuḥ
03210151 tathā sa cāhaṁ parivoḍhu-kāmaḥ samāna-śīlāṁ gṛhamedha-dhenum
03210152 upeyivān mūlam aśeṣa-mūlaṁ durāśayaḥ kāma-dughāṅghripasya
03210161 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṁ kāma-hato 'nubaddhaḥ
03210162 ahaṁ ca lokānugato vahāmi baliṁ ca śuklānimiṣāya tubhyam
03210171 lokāṁś ca lokānugatān paśūṁś ca hitvā śritās te caraṇātapatram
03210172 parasparaṁ tvad-guṇa-vāda-sīdhu-pīyūṣa-niryāpita-deha-dharmāḥ
03210181 na te 'jarākṣa-bhramir āyur eṣāṁ trayodaśāraṁ tri-śataṁ ṣaṣṭi-parva
03210182 ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi karāla-sroto jagad ācchidya dhāvat
03210191 ekaḥ svayaṁ san jagataḥ sisṛkṣayā-dvitīyayātmann adhi-yogamāyayā
03210192 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇa-nābhir bhagavan sva-śaktibhiḥ
03210201 naitad batādhīśa padaṁ tavepsitaṁ yan māyayā nas tanuṣe bhūta-sūkṣmam
03210202 anugrahāyāstv api yarhi māyayā lasat-tulasyā bhagavān vilakṣitaḥ
03210211 taṁ tvānubhūtyoparata-kriyārthaṁ sva-māyayā vartita-loka-tantram
03210212 namāmy abhīkṣṇaṁ namanīya-pāda-sarojam alpīyasi kāma-varṣam
03210220 ṛṣir uvāca
03210221 ity avyalīkaṁ praṇuto 'bja-nābhas tam ābabhāṣe vacasāmṛtena
03210222 suparṇa-pakṣopari rocamānaḥ prema-smitodvīkṣaṇa-vibhramad-bhrūḥ
03210230 śrī-bhagavān uvāca
03210231 viditvā tava caityaṁ me puraiva samayoji tat
03210232 yad-artham ātma-niyamais tvayaivāhaṁ samarcitaḥ
03210241 na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam
03210242 bhavad-vidheṣv atitarāṁ mayi saṅgṛbhitātmanām
03210251 prajāpati-sutaḥ samrāṇ manur vikhyāta-maṅgalaḥ
03210252 brahmāvartaṁ yo 'dhivasan śāsti saptārṇavāṁ mahīm
03210261 sa ceha vipra rājarṣir mahiṣyā śatarūpayā
03210262 āyāsyati didṛkṣus tvāṁ paraśvo dharma-kovidaḥ
03210271 ātmajām asitāpāṅgīṁ vayaḥ-śīla-guṇānvitām
03210272 mṛgayantīṁ patiṁ dāsyaty anurūpāya te prabho
03210281 samāhitaṁ te hṛdayaṁ yatremān parivatsarān
03210282 sā tvāṁ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati
03210291 yā ta ātma-bhṛtaṁ vīryaṁ navadhā prasaviṣyati
03210292 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ
03210301 tvaṁ ca samyag anuṣṭhāya nideśaṁ ma uśattamaḥ
03210302 mayi tīrthī-kṛtāśeṣa-kriyārtho māṁ prapatsyase
03210311 kṛtvā dayāṁ ca jīveṣu dattvā cābhayam ātmavān
03210312 mayy ātmānaṁ saha jagad drakṣyasy ātmani cāpi mām
03210321 sahāhaṁ svāṁśa-kalayā tvad-vīryeṇa mahā-mune
03210322 tava kṣetre devahūtyāṁ praṇeṣye tattva-saṁhitām
03210330 maitreya uvāca
03210331 evaṁ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ
03210332 jagāma bindusarasaḥ sarasvatyā pariśritāt
03210341 nirīkṣatas tasya yayāv aśeṣa-siddheśvarābhiṣṭuta-siddha-mārgaḥ
03210342 ākarṇayan patra-rathendra-pakṣair uccāritaṁ stomam udīrṇa-sāma
03210351 atha samprasthite śukle kardamo bhagavān ṛṣiḥ
03210352 āste sma bindusarasi taṁ kālaṁ pratipālayan
03210361 manuḥ syandanam āsthāya śātakaumbha-paricchadam
03210362 āropya svāṁ duhitaraṁ sa-bhāryaḥ paryaṭan mahīm
03210371 tasmin sudhanvann ahani bhagavān yat samādiśat
03210372 upāyād āśrama-padaṁ muneḥ śānta-vratasya tat
03210381 yasmin bhagavato netrān nyapatann aśru-bindavaḥ
03210382 kṛpayā samparītasya prapanne 'rpitayā bhṛśam
03210391 tad vai bindusaro nāma sarasvatyā pariplutam
03210392 puṇyaṁ śivāmṛta-jalaṁ maharṣi-gaṇa-sevitam
03210401 puṇya-druma-latā-jālaiḥ kūjat-puṇya-mṛga-dvijaiḥ
03210402 sarvartu-phala-puṣpāḍhyaṁ vana-rāji-śriyānvitam
03210411 matta-dvija-gaṇair ghuṣṭaṁ matta-bhramara-vibhramam
03210412 matta-barhi-naṭāṭopam āhvayan-matta-kokilam
03210421 kadamba-campakāśoka-karañja-bakulāsanaiḥ
03210422 kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam
03210431 kāraṇḍavaiḥ plavair haṁsaiḥ kurarair jala-kukkuṭaiḥ
03210432 sārasaiś cakravākaiś ca cakorair valgu kūjitam
03210441 tathaiva hariṇaiḥ kroḍaiḥ śvāvid-gavaya-kuñjaraiḥ
03210442 gopucchair haribhir markair nakulair nābhibhir vṛtam
03210451 praviśya tat tīrtha-varam ādi-rājaḥ sahātmajaḥ
03210452 dadarśa munim āsīnaṁ tasmin huta-hutāśanam
03210461 vidyotamānaṁ vapuṣā tapasy ugra-yujā ciram
03210462 nātikṣāmaṁ bhagavataḥ snigdhāpāṅgāvalokanāt
03210463 tad-vyāhṛtāmṛta-kalā-pīyūṣa-śravaṇena ca
03210471 prāṁśuṁ padma-palāśākṣaṁ jaṭilaṁ cīra-vāsasam
03210472 upasaṁśritya malinaṁ yathārhaṇam asaṁskṛtam
03210481 athoṭajam upāyātaṁ nṛdevaṁ praṇataṁ puraḥ
03210482 saparyayā paryagṛhṇāt pratinandyānurūpayā
03210491 gṛhītārhaṇam āsīnaṁ saṁyataṁ prīṇayan muniḥ
03210492 smaran bhagavad-ādeśam ity āha ślakṣṇayā girā
03210501 nūnaṁ caṅkramaṇaṁ deva satāṁ saṁrakṣaṇāya te
03210502 vadhāya cāsatāṁ yas tvaṁ hareḥ śaktir hi pālinī
03210511 yo 'rkendv-agnīndra-vāyūnāṁ yama-dharma-pracetasām
03210512 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ
03210521 na yadā ratham āsthāya jaitraṁ maṇi-gaṇārpitam
03210522 visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān
03210531 sva-sainya-caraṇa-kṣuṇṇaṁ vepayan maṇḍalaṁ bhuvaḥ
03210532 vikarṣan bṛhatīṁ senāṁ paryaṭasy aṁśumān iva
03210541 tadaiva setavaḥ sarve varṇāśrama-nibandhanāḥ
03210542 bhagavad-racitā rājan bhidyeran bata dasyubhiḥ
03210551 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ
03210552 śayāne tvayi loko 'yaṁ dasyu-grasto vinaṅkṣyati
03210561 athāpi pṛcche tvāṁ vīra yad-arthaṁ tvam ihāgataḥ
03210562 tad vayaṁ nirvyalīkena pratipadyāmahe hṛdā
03220010 maitreya uvāca
03220011 evam āviṣkṛtāśeṣa-guṇa-karmodayo munim
03220012 savrīḍa iva taṁ samrāḍ upāratam uvāca ha
03220020 manur uvāca
03220021 brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā
03220022 chandomayas tapo-vidyā-yoga-yuktān alampaṭān
03220031 tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt
03220032 hṛdayaṁ tasya hi brahma kṣatram aṅgaṁ pracakṣate
03220041 ato hy anyonyam ātmānaṁ brahma kṣatraṁ ca rakṣataḥ
03220042 rakṣati smāvyayo devaḥ sa yaḥ sad-asad-ātmakaḥ
03220051 tava sandarśanād eva cchinnā me sarva-saṁśayāḥ
03220052 yat svayaṁ bhagavān prītyā dharmam āha rirakṣiṣoḥ
03220061 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām
03220062 diṣṭyā pāda-rajaḥ spṛṣṭaṁ śīrṣṇā me bhavataḥ śivam
03220071 diṣṭyā tvayānuśiṣṭo 'haṁ kṛtaś cānugraho mahān
03220072 apāvṛtaiḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ
03220081 sa bhavān duhitṛ-sneha-parikliṣṭātmano mama
03220082 śrotum arhasi dīnasya śrāvitaṁ kṛpayā mune
03220091 priyavratottānapadoḥ svaseyaṁ duhitā mama
03220092 anvicchati patiṁ yuktaṁ vayaḥ-śīla-guṇādibhiḥ
03220101 yadā tu bhavataḥ śīla-śruta-rūpa-vayo-guṇān
03220102 aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā
03220111 tat pratīccha dvijāgryemāṁ śraddhayopahṛtāṁ mayā
03220112 sarvātmanānurūpāṁ te gṛhamedhiṣu karmasu
03220121 udyatasya hi kāmasya prativādo na śasyate
03220122 api nirmukta-saṅgasya kāma-raktasya kiṁ punaḥ
03220131 ya udyatam anādṛtya kīnāśam abhiyācate
03220132 kṣīyate tad-yaśaḥ sphītaṁ mānaś cāvajñayā hataḥ
03220141 ahaṁ tvāśṛṇavaṁ vidvan vivāhārthaṁ samudyatam
03220142 atas tvam upakurvāṇaḥ prattāṁ pratigṛhāṇa me
03220150 ṛṣir uvāca
03220151 bāḍham udvoḍhu-kāmo 'ham aprattā ca tavātmajā
03220152 āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ
03220161 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāya-vidhau pratītaḥ
03220162 ka eva te tanayāṁ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam
03220171 yāṁ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṁ vikrīḍatīṁ kanduka-vihvalākṣīm
03220172 viśvāvasur nyapatat svād vimānād vilokya sammoha-vimūḍha-cetāḥ
03220181 tāṁ prārthayantīṁ lalanā-lalāmam asevita-śrī-caraṇair adṛṣṭām
03220182 vatsāṁ manor uccapadaḥ svasāraṁ ko nānumanyeta budho 'bhiyātām
03220191 ato bhajiṣye samayena sādhvīṁ yāvat tejo bibhṛyād ātmano me
03220192 ato dharmān pāramahaṁsya-mukhyān śukla-proktān bahu manye 'vihiṁsrān
03220201 yato 'bhavad viśvam idaṁ vicitraṁ saṁsthāsyate yatra ca vāvatiṣṭhate
03220202 prajāpatīnāṁ patir eṣa mahyaṁ paraṁ pramāṇaṁ bhagavān anantaḥ
03220210 maitreya uvāca
03220211 sa ugra-dhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravinda-nābham
03220212 dhiyopagṛhṇan smita-śobhitena mukhena ceto lulubhe devahūtyāḥ
03220221 so 'nu jñātvā vyavasitaṁ mahiṣyā duhituḥ sphuṭam
03220222 tasmai guṇa-gaṇāḍhyāya dadau tulyāṁ praharṣitaḥ
03220231 śatarūpā mahā-rājñī pāribarhān mahā-dhanān
03220232 dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān
03220241 prattāṁ duhitaraṁ samrāṭ sadṛkṣāya gata-vyathaḥ
03220242 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ
03220251 aśaknuvaṁs tad-virahaṁ muñcan bāṣpa-kalāṁ muhuḥ
03220252 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ
03220261 āmantrya taṁ muni-varam anujñātaḥ sahānugaḥ
03220262 pratasthe ratham āruhya sabhāryaḥ sva-puraṁ nṛpaḥ
03220271 ubhayor ṛṣi-kulyāyāḥ sarasvatyāḥ surodhasoḥ
03220272 ṛṣīṇām upaśāntānāṁ paśyann āśrama-sampadaḥ
03220281 tam āyāntam abhipretya brahmāvartāt prajāḥ patim
03220282 gīta-saṁstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ
03220291 barhiṣmatī nāma purī sarva-sampat-samanvitā
03220292 nyapatan yatra romāṇi yajñasyāṅgaṁ vidhunvataḥ
03220301 kuśāḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ
03220302 ṛṣayo yaiḥ parābhāvya yajña-ghnān yajñam ījire
03220311 kuśa-kāśamayaṁ barhir āstīrya bhagavān manuḥ
03220312 ayajad yajña-puruṣaṁ labdhā sthānaṁ yato bhuvam
03220321 barhiṣmatīṁ nāma vibhur yāṁ nirviśya samāvasat
03220322 tasyāṁ praviṣṭo bhavanaṁ tāpa-traya-vināśanam
03220331 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ
03220332 saṅgīyamāna-sat-kīrtiḥ sastrībhiḥ sura-gāyakaiḥ
03220333 praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ
03220341 niṣṇātaṁ yogamāyāsu muniṁ svāyambhuvaṁ manum
03220342 yad ābhraṁśayituṁ bhogā na śekur bhagavat-param
03220351 ayāta-yāmās tasyāsan yāmāḥ svāntara-yāpanāḥ
03220352 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ
03220361 sa evaṁ svāntaraṁ ninye yugānām eka-saptatim
03220362 vāsudeva-prasaṅgena paribhūta-gati-trayaḥ
03220371 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ
03220372 bhautikāś ca kathaṁ kleśā bādhante hari-saṁśrayam
03220381 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānā-vidhān chubhān
03220382 nṛṇāṁ varṇāśramāṇāṁ ca sarva-bhūta-hitaḥ sadā
03220391 etat ta ādi-rājasya manoś caritam adbhutam
03220392 varṇitaṁ varṇanīyasya tad-apatyodayaṁ śṛṇu
03230010 maitreya uvāca
03230011 pitṛbhyāṁ prasthite sādhvī patim iṅgita-kovidā
03230012 nityaṁ paryacarat prītyā bhavānīva bhavaṁ prabhum
03230021 viśrambheṇātma-śaucena gauraveṇa damena ca
03230022 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ
03230031 visṛjya kāmaṁ dambhaṁ ca dveṣaṁ lobham aghaṁ madam
03230032 apramattodyatā nityaṁ tejīyāṁsam atoṣayat
03230041 sa vai devarṣi-varyas tāṁ mānavīṁ samanuvratām
03230042 daivād garīyasaḥ patyur āśāsānāṁ mahāśiṣaḥ
03230051 kālena bhūyasā kṣāmāṁ karśitāṁ vrata-caryayā
03230052 prema-gadgadayā vācā pīḍitaḥ kṛpayābravīt
03230060 kardama uvāca
03230061 tuṣṭo 'ham adya tava mānavi mānadāyāḥ
03230062 śuśrūṣayā paramayā parayā ca bhaktyā
03230063 yo dehinām ayam atīva suhṛt sa deho
03230064 nāvekṣitaḥ samucitaḥ kṣapituṁ mad-arthe
03230071 ye me sva-dharma-niratasya tapaḥ-samādhi-
03230072 vidyātma-yoga-vijitā bhagavat-prasādāḥ
03230073 tān eva te mad-anusevanayāvaruddhān
03230074 dṛṣṭiṁ prapaśya vitarāmy abhayān aśokān
03230081 anye punar bhagavato bhruva udvijṛmbha-
03230082 vibhraṁśitārtha-racanāḥ kim urukramasya
03230083 siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān
03230084 divyān narair duradhigān nṛpa-vikriyābhiḥ
03230091 evaṁ bruvāṇam abalākhila-yogamāyā-
03230092 vidyā-vicakṣaṇam avekṣya gatādhir āsīt
03230093 sampraśraya-praṇaya-vihvalayā gireṣad-
03230094 vrīḍāvaloka-vilasad-dhasitānanāha
03230100 devahūtir uvāca
03230101 rāddhaṁ bata dvija-vṛṣaitad amogha-yoga-
03230102 māyādhipe tvayi vibho tad avaimi bhartaḥ
03230103 yas te 'bhyadhāyi samayaḥ sakṛd aṅga-saṅgo
03230104 bhūyād garīyasi guṇaḥ prasavaḥ satīnām
03230111 tatreti-kṛtyam upaśikṣa yathopadeśaṁ
03230112 yenaiṣa me karśito 'tiriraṁsayātmā
03230113 siddhyeta te kṛta-manobhava-dharṣitāyā
03230114 dīnas tad īśa bhavanaṁ sadṛśaṁ vicakṣva
03230120 maitreya uvāca
03230121 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ
03230122 vimānaṁ kāma-gaṁ kṣattas tarhy evāviracīkarat
03230131 sarva-kāma-dughaṁ divyaṁ sarva-ratna-samanvitam
03230132 sarvarddhy-upacayodarkaṁ maṇi-stambhair upaskṛtam
03230141 divyopakaraṇopetaṁ sarva-kāla-sukhāvaham
03230142 paṭṭikābhiḥ patākābhir vicitrābhir alaṅkṛtam
03230151 sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ
03230152 dukūla-kṣauma-kauśeyair nānā-vastrair virājitam
03230161 upary upari vinyasta-nilayeṣu pṛthak pṛthak
03230162 kṣiptaiḥ kaśipubhiḥ kāntaṁ paryaṅka-vyajanāsanaiḥ
03230171 tatra tatra vinikṣipta-nānā-śilpopaśobhitam
03230172 mahā-marakata-sthalyā juṣṭaṁ vidruma-vedibhiḥ
03230181 dvāḥsu vidruma-dehalyā bhātaṁ vajra-kapāṭavat
03230182 śikhareṣv indranīleṣu hema-kumbhair adhiśritam
03230191 cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ
03230192 juṣṭaṁ vicitra-vaitānair mahārhair hema-toraṇaiḥ
03230201 haṁsa-pārāvata-vrātais tatra tatra nikūjitam
03230202 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca
03230211 vihāra-sthāna-viśrāma-saṁveśa-prāṅgaṇājiraiḥ
03230212 yathopajoṣaṁ racitair vismāpanam ivātmanaḥ
03230221 īdṛg gṛhaṁ tat paśyantīṁ nātiprītena cetasā
03230222 sarva-bhūtāśayābhijñaḥ prāvocat kardamaḥ svayam
03230231 nimajjyāsmin hrade bhīru vimānam idam āruha
03230232 idaṁ śukla-kṛtaṁ tīrtham āśiṣāṁ yāpakaṁ nṛṇām
03230241 sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā
03230242 sarajaṁ bibhratī vāso veṇī-bhūtāṁś ca mūrdhajān
03230251 aṅgaṁ ca mala-paṅkena sañchannaṁ śabala-stanam
03230252 āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam
03230261 sāntaḥ sarasi veśma-sthāḥ śatāni daśa kanyakāḥ
03230262 sarvāḥ kiśora-vayaso dadarśotpala-gandhayaḥ
03230271 tāṁ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ
03230272 vayaṁ karma-karīs tubhyaṁ śādhi naḥ karavāma kim
03230281 snānena tāṁ mahārheṇa snāpayitvā manasvinīm
03230282 dukūle nirmale nūtne dadur asyai ca mānadāḥ
03230291 bhūṣaṇāni parārdhyāni varīyāṁsi dyumanti ca
03230292 annaṁ sarva-guṇopetaṁ pānaṁ caivāmṛtāsavam
03230301 athādarśe svam ātmānaṁ sragviṇaṁ virajāmbaram
03230302 virajaṁ kṛta-svastyayanaṁ kanyābhir bahu-mānitam
03230311 snātaṁ kṛta-śiraḥ-snānaṁ sarvābharaṇa-bhūṣitam
03230312 niṣka-grīvaṁ valayinaṁ kūjat-kāñcana-nūpuram
03230321 śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā
03230322 hāreṇa ca mahārheṇa rucakena ca bhūṣitam
03230331 sudatā subhruvā ślakṣṇa-snigdhāpāṅgena cakṣuṣā
03230332 padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham
03230341 yadā sasmāra ṛṣabham ṛṣīṇāṁ dayitaṁ patim
03230342 tatra cāste saha strībhir yatrāste sa prajāpatiḥ
03230351 bhartuḥ purastād ātmānaṁ strī-sahasra-vṛtaṁ tadā
03230352 niśāmya tad-yoga-gatiṁ saṁśayaṁ pratyapadyata
03230361 sa tāṁ kṛta-mala-snānāṁ vibhrājantīm apūrvavat
03230362 ātmano bibhratīṁ rūpaṁ saṁvīta-rucira-stanīm
03230371 vidyādharī-sahasreṇa sevyamānāṁ suvāsasam
03230372 jāta-bhāvo vimānaṁ tad ārohayad amitra-han
03230381 tasminn alupta-mahimā priyayānurakto
03230382 vidyādharībhir upacīrṇa-vapur vimāne
03230383 babhrāja utkaca-kumud-gaṇavān apīcyas
03230384 tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ
03230391 tenāṣṭa-lokapa-vihāra-kulācalendra-
03230392 droṇīṣv anaṅga-sakha-māruta-saubhagāsu
03230393 siddhair nuto dyudhuni-pāta-śiva-svanāsu
03230394 reme ciraṁ dhanadaval-lalanā-varūthī
03230401 vaiśrambhake surasane nandane puṣpabhadrake
03230402 mānase caitrarathye ca sa reme rāmayā rataḥ
03230411 bhrājiṣṇunā vimānena kāma-gena mahīyasā
03230412 vaimānikān atyaśeta caral lokān yathānilaḥ
03230421 kiṁ durāpādanaṁ teṣāṁ puṁsām uddāma-cetasām
03230422 yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ
03230431 prekṣayitvā bhuvo golaṁ patnyai yāvān sva-saṁsthayā
03230432 bahv-āścaryaṁ mahā-yogī svāśramāya nyavartata
03230441 vibhajya navadhātmānaṁ mānavīṁ suratotsukām
03230442 rāmāṁ niramayan reme varṣa-pūgān muhūrtavat
03230451 tasmin vimāna utkṛṣṭāṁ śayyāṁ rati-karīṁ śritā
03230452 na cābudhyata taṁ kālaṁ patyāpīcyena saṅgatā
03230461 evaṁ yogānubhāvena dam-patyo ramamāṇayoḥ
03230462 śataṁ vyatīyuḥ śaradaḥ kāma-lālasayor manāk
03230471 tasyām ādhatta retas tāṁ bhāvayann ātmanātma-vit
03230472 nodhā vidhāya rūpaṁ svaṁ sarva-saṅkalpa-vid vibhuḥ
03230481 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ
03230482 sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ
03230491 patiṁ sā pravrajiṣyantaṁ tadālakṣyośatī bahiḥ
03230492 smayamānā viklavena hṛdayena vidūyatā
03230501 likhanty adho-mukhī bhūmiṁ padā nakha-maṇi-śriyā
03230502 uvāca lalitāṁ vācaṁ nirudhyāśru-kalāṁ śanaiḥ
03230510 devahūtir uvāca
03230511 sarvaṁ tad bhagavān mahyam upovāha pratiśrutam
03230512 athāpi me prapannāyā abhayaṁ dātum arhasi
03230521 brahman duhitṛbhis tubhyaṁ vimṛgyāḥ patayaḥ samāḥ
03230522 kaścit syān me viśokāya tvayi pravrajite vanam
03230531 etāvatālaṁ kālena vyatikrāntena me prabho
03230532 indriyārtha-prasaṅgena parityakta-parātmanaḥ
03230541 indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ
03230542 ajānantyā paraṁ bhāvaṁ tathāpy astv abhayāya me
03230551 saṅgo yaḥ saṁsṛter hetur asatsu vihito 'dhiyā
03230552 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate
03230561 neha yat karma dharmāya na virāgāya kalpate
03230562 na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ
03230571 sāhaṁ bhagavato nūnaṁ vañcitā māyayā dṛḍham
03230572 yat tvāṁ vimuktidaṁ prāpya na mumukṣeya bandhanāt
03240010 maitreya uvāca
03240011 nirveda-vādinīm evaṁ manor duhitaraṁ muniḥ
03240012 dayāluḥ śālinīm āha śuklābhivyāhṛtaṁ smaran
03240020 ṛṣir uvāca
03240021 mā khido rāja-putrīttham ātmānaṁ praty anindite
03240022 bhagavāṁs te 'kṣaro garbham adūrāt samprapatsyate
03240031 dhṛta-vratāsi bhadraṁ te damena niyamena ca
03240032 tapo-draviṇa-dānaiś ca śraddhayā ceśvaraṁ bhaja
03240041 sa tvayārādhitaḥ śuklo vitanvan māmakaṁ yaśaḥ
03240042 chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ
03240050 maitreya uvāca
03240051 devahūty api sandeśaṁ gauraveṇa prajāpateḥ
03240052 samyak śraddhāya puruṣaṁ kūṭa-stham abhajad gurum
03240061 tasyāṁ bahu-tithe kāle bhagavān madhusūdanaḥ
03240062 kārdamaṁ vīryam āpanno jajñe 'gnir iva dāruṇi
03240071 avādayaṁs tadā vyomni vāditrāṇi ghanāghanāḥ
03240072 gāyanti taṁ sma gandharvā nṛtyanty apsaraso mudā
03240081 petuḥ sumanaso divyāḥ khe-carair apavarjitāḥ
03240082 praseduś ca diśaḥ sarvā ambhāṁsi ca manāṁsi ca
03240091 tat kardamāśrama-padaṁ sarasvatyā pariśritam
03240092 svayambhūḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt
03240101 bhagavantaṁ paraṁ brahma sattvenāṁśena śatru-han
03240102 tattva-saṅkhyāna-vijñaptyai jātaṁ vidvān ajaḥ svarāṭ
03240111 sabhājayan viśuddhena cetasā tac-cikīrṣitam
03240112 prahṛṣyamāṇair asubhiḥ kardamaṁ cedam abhyadhāt
03240120 brahmovāca
03240121 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ
03240122 yan me sañjagṛhe vākyaṁ bhavān mānada mānayan
03240131 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ
03240132 bāḍham ity anumanyeta gauraveṇa guror vacaḥ
03240141 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ
03240142 sargam etaṁ prabhāvaiḥ svair bṛṁhayiṣyanty anekadhā
03240151 atas tvam ṛṣi-mukhyebhyo yathā-śīlaṁ yathā-ruci
03240152 ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi
03240161 vedāham ādyaṁ puruṣam avatīrṇaṁ sva-māyayā
03240162 bhūtānāṁ śevadhiṁ dehaṁ bibhrāṇaṁ kapilaṁ mune
03240171 jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ
03240172 hiraṇya-keśaḥ padmākṣaḥ padma-mudrā-padāmbujaḥ
03240181 eṣa mānavi te garbhaṁ praviṣṭaḥ kaiṭabhārdanaḥ
03240182 avidyā-saṁśaya-granthiṁ chittvā gāṁ vicariṣyati
03240191 ayaṁ siddha-gaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ
03240192 loke kapila ity ākhyāṁ gantā te kīrti-vardhanaḥ
03240200 maitreya uvāca
03240201 tāv āśvāsya jagat-sraṣṭā kumāraiḥ saha-nāradaḥ
03240202 haṁso haṁsena yānena tri-dhāma-paramaṁ yayau
03240211 gate śata-dhṛtau kṣattaḥ kardamas tena coditaḥ
03240212 yathoditaṁ sva-duhit-ḥ prādād viśva-sṛjāṁ tataḥ
03240221 marīcaye kalāṁ prādād anasūyām athātraye
03240222 śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam
03240231 pulahāya gatiṁ yuktāṁ kratave ca kriyāṁ satīm
03240232 khyātiṁ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm
03240241 atharvaṇe 'dadāc chāntiṁ yayā yajño vitanyate
03240242 viprarṣabhān kṛtodvāhān sadārān samalālayat
03240251 tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam
03240252 prātiṣṭhan nandim āpannāḥ svaṁ svam āśrama-maṇḍalam
03240261 sa cāvatīrṇaṁ tri-yugam ājñāya vibudharṣabham
03240262 vivikta upasaṅgamya praṇamya samabhāṣata
03240271 aho pāpacyamānānāṁ niraye svair amaṅgalaiḥ
03240272 kālena bhūyasā nūnaṁ prasīdantīha devatāḥ
03240281 bahu-janma-vipakvena samyag-yoga-samādhinā
03240282 draṣṭuṁ yatante yatayaḥ śūnyāgāreṣu yat-padam
03240291 sa eva bhagavān adya helanaṁ na gaṇayya naḥ
03240292 gṛheṣu jāto grāmyāṇāṁ yaḥ svānāṁ pakṣa-poṣaṇaḥ
03240301 svīyaṁ vākyam ṛtaṁ kartum avatīrṇo 'si me gṛhe
03240302 cikīrṣur bhagavān jñānaṁ bhaktānāṁ māna-vardhanaḥ
03240311 tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṁs tava
03240312 yāni yāni ca rocante sva-janānām arūpiṇaḥ
03240321 tvāṁ sūribhis tattva-bubhutsayāddhā sadābhivādārhaṇa-pāda-pīṭham
03240322 aiśvarya-vairāgya-yaśo-'vabodha-vīrya-śriyā pūrtam ahaṁ prapadye
03240331 paraṁ pradhānaṁ puruṣaṁ mahāntaṁ kālaṁ kaviṁ tri-vṛtaṁ loka-pālam
03240332 ātmānubhūtyānugata-prapañcaṁ svacchanda-śaktiṁ kapilaṁ prapadye
03240341 a smābhipṛcche 'dya patiṁ prajānāṁ tvayāvatīrṇarṇa utāpta-kāmaḥ
03240342 parivrajat-padavīm āsthito 'haṁ cariṣye tvāṁ hṛdi yuñjan viśokaḥ
03240350 śrī-bhagavān uvāca
03240351 mayā proktaṁ hi lokasya pramāṇaṁ satya-laukike
03240352 athājani mayā tubhyaṁ yad avocam ṛtaṁ mune
03240361 etan me janma loke 'smin mumukṣūṇāṁ durāśayāt
03240362 prasaṅkhyānāya tattvānāṁ sammatāyātma-darśane
03240371 eṣa ātma-patho 'vyakto naṣṭaḥ kālena bhūyasā
03240372 taṁ pravartayituṁ deham imaṁ viddhi mayā bhṛtam
03240381 gaccha kāmaṁ mayāpṛṣṭo mayi sannyasta-karmaṇā
03240382 jitvā sudurjayaṁ mṛtyum amṛtatvāya māṁ bhaja
03240391 mām ātmānaṁ svayaṁ-jyotiḥ sarva-bhūta-guhāśayam
03240392 ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi
03240401 mātra ādhyātmikīṁ vidyāṁ śamanīṁ sarva-karmaṇām
03240402 vitariṣye yayā cāsau bhayaṁ cātitariṣyati
03240410 maitreya uvāca
03240411 evaṁ samuditas tena kapilena prajāpatiḥ
03240412 dakṣiṇī-kṛtya taṁ prīto vanam eva jagāma ha
03240421 vrataṁ sa āsthito maunam ātmaika-śaraṇo muniḥ
03240422 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ
03240431 mano brahmaṇi yuñjāno yat tat sad-asataḥ param
03240432 guṇāvabhāse viguṇa eka-bhaktyānubhāvite
03240441 nirahaṅkṛtir nirmamaś ca nirdvandvaḥ sama-dṛk sva-dṛk
03240442 pratyak-praśānta-dhīr dhīraḥ praśāntormir ivodadhiḥ
03240451 vāsudeve bhagavati sarva-jñe pratyag-ātmani
03240452 pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ
03240461 ātmānaṁ sarva-bhūteṣu bhagavantam avasthitam
03240462 apaśyat sarva-bhūtāni bhagavaty api cātmani
03240471 icchā-dveṣa-vihīnena sarvatra sama-cetasā
03240472 bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ
03250010 śaunaka uvāca
03250011 kapilas tattva-saṅkhyātā bhagavān ātma-māyayā
03250012 jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām
03250021 na hy asya varṣmaṇaḥ puṁsāṁ varimṇaḥ sarva-yoginām
03250022 viśrutau śruta-devasya bhūri tṛpyanti me 'savaḥ
03250031 yad yad vidhatte bhagavān svacchandātmātma-māyayā
03250032 tāni me śraddadhānasya kīrtanyāny anukīrtaya
03250040 sūta uvāca
03250041 dvaipāyana-sakhas tv evaṁ maitreyo bhagavāṁs tathā
03250042 prāhedaṁ viduraṁ prīta ānvīkṣikyāṁ pracoditaḥ
03250050 maitreya uvāca
03250051 pitari prasthite 'raṇyaṁ mātuḥ priya-cikīrṣayā
03250052 tasmin bindusare 'vātsīd bhagavān kapilaḥ kila
03250061 tam āsīnam akarmāṇaṁ tattva-mārgāgra-darśanam
03250062 sva-sutaṁ devahūty āha dhātuḥ saṁsmaratī vacaḥ
03250070 devahūtir uvāca
03250071 nirviṇṇā nitarāṁ bhūmann asad-indriya-tarṣaṇāt
03250072 yena sambhāvyamānena prapannāndhaṁ tamaḥ prabho
03250081 tasya tvaṁ tamaso 'ndhasya duṣpārasyādya pāragam
03250082 sac-cakṣur janmanām ante labdhaṁ me tvad-anugrahāt
03250091 ya ādyo bhagavān puṁsām īśvaro vai bhavān kila
03250092 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ
03250101 atha me deva sammoham apākraṣṭuṁ tvam arhasi
03250102 yo 'vagraho 'haṁ mametīty etasmin yojitas tvayā
03250111 taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁ sva-bhṛtya-saṁsāra-taroḥ kuṭhāram
03250112 jijñāsayāhaṁ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṁ variṣṭham
03250120 maitreya uvāca
03250121 iti sva-mātur niravadyam īpsitaṁ niśamya puṁsām apavarga-vardhanam
03250122 dhiyābhinandyātmavatāṁ satāṁ gatir babhāṣa īṣat-smita-śobhitānanaḥ
03250130 śrī-bhagavān uvāca
03250131 yoga ādhyātmikaḥ puṁsāṁ mato niḥśreyasāya me
03250132 atyantoparatir yatra duḥkhasya ca sukhasya ca
03250141 tam imaṁ te pravakṣyāmi yam avocaṁ purānaghe
03250142 ṛṣīṇāṁ śrotu-kāmānāṁ yogaṁ sarvāṅga-naipuṇam
03250151 cetaḥ khalv asya bandhāya muktaye cātmano matam
03250152 guṇeṣu saktaṁ bandhāya rataṁ vā puṁsi muktaye
03250161 ahaṁ mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ
03250162 vītaṁ yadā manaḥ śuddham aduḥkham asukhaṁ samam
03250171 tadā puruṣa ātmānaṁ kevalaṁ prakṛteḥ param
03250172 nirantaraṁ svayaṁ-jyotir aṇimānam akhaṇḍitam
03250181 jñāna-vairāgya-yuktena bhakti-yuktena cātmanā
03250182 paripaśyaty udāsīnaṁ prakṛtiṁ ca hataujasam
03250191 na yujyamānayā bhaktyā bhagavaty akhilātmani
03250192 sadṛśo 'sti śivaḥ panthā yogināṁ brahma-siddhaye
03250201 prasaṅgam ajaraṁ pāśam ātmanaḥ kavayo viduḥ
03250202 sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam
03250211 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām
03250212 ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ
03250221 mayy ananyena bhāvena bhaktiṁ kurvanti ye dṛḍhām
03250222 mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ
03250231 mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca
03250232 tapanti vividhās tāpā naitān mad-gata-cetasaḥ
03250241 ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ
03250242 saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te
03250251 satāṁ prasaṅgān mama vīrya-saṁvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ
03250252 taj-joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati
03250261 bhaktyā pumān jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā
03250262 cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ
03250271 asevayāyaṁ prakṛter guṇānāṁ jñānena vairāgya-vijṛmbhitena
03250272 yogena mayy arpitayā ca bhaktyā māṁ pratyag-ātmānam ihāvarundhe
03250280 devahūtir uvāca
03250281 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā
03250282 yayā padaṁ te nirvāṇam añjasānvāśnavā aham
03250291 yo yogo bhagavad-bāṇo nirvāṇātmaṁs tvayoditaḥ
03250292 kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam
03250301 tad etan me vijānīhi yathāhaṁ manda-dhīr hare
03250302 sukhaṁ buddhyeya durbodhaṁ yoṣā bhavad-anugrahāt
03250310 maitreya uvāca
03250311 viditvārthaṁ kapilo mātur itthaṁ jāta-sneho yatra tanvābhijātaḥ
03250312 tattvāmnāyaṁ yat pravadanti sāṅkhyaṁ provāca vai bhakti-vitāna-yogam
03250320 śrī-bhagavān uvāca
03250321 devānāṁ guṇa-liṅgānām ānuśravika-karmaṇām
03250322 sattva evaika-manaso vṛttiḥ svābhāvikī tu yā
03250341 animittā bhāgavatī bhaktiḥ siddher garīyasī
03250342 jarayaty āśu yā kośaṁ nigīrṇam analo yathā
03250351 naikātmatāṁ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ
03250352 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi
03250361 paśyanti te me rucirāṇy amba santaḥ prasanna-vaktrāruṇa-locanāni
03250362 rūpāṇi divyāni vara-pradāni sākaṁ vācaṁ spṛhaṇīyāṁ vadanti
03250371 tair darśanīyāvayavair udāra-vilāsa-hāsekṣita-vāma-sūktaiḥ
03250372 hṛtātmano hṛta-prāṇāṁś ca bhaktir anicchato me gatim aṇvīṁ prayuṅkte
03250381 atho vibhūtiṁ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam
03250382 śriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁ parasya me te 'śnuvate tu loke
03250391 na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ
03250392 yeṣām ahaṁ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam
03250401 imaṁ lokaṁ tathaivāmum ātmānam ubhayāyinam
03250402 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ
03250411 visṛjya sarvān anyāṁś ca mām evaṁ viśvato-mukham
03250412 bhajanty ananyayā bhaktyā tān mṛtyor atipāraye
03250421 nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt
03250422 ātmanaḥ sarva-bhūtānāṁ bhayaṁ tīvraṁ nivartate
03250431 mad-bhayād vāti vāto 'yaṁ sūryas tapati mad-bhayāt
03250432 varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt
03250441 jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ
03250442 kṣemāya pāda-mūlaṁ me praviśanty akuto-bhayam
03250451 etāvān eva loke 'smin puṁsāṁ niḥśreyasodayaḥ
03250452 tīvreṇa bhakti-yogena mano mayy arpitaṁ sthiram
03260010 śrī-bhagavān uvāca
03260011 atha te sampravakṣyāmi tattvānāṁ lakṣaṇaṁ pṛthak
03260012 yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ
03260021 jñānaṁ niḥśreyasārthāya puruṣasyātma-darśanam
03260022 yad āhur varṇaye tat te hṛdaya-granthi-bhedanam
03260031 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ
03260032 pratyag-dhāmā svayaṁ-jyotir viśvaṁ yena samanvitam
03260041 sa eṣa prakṛtiṁ sūkṣmāṁ daivīṁ guṇamayīṁ vibhuḥ
03260042 yadṛcchayaivopagatām abhyapadyata līlayā
03260051 guṇair vicitrāḥ sṛjatīṁ sa-rūpāḥ prakṛtiṁ prajāḥ
03260052 vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā
03260061 evaṁ parābhidhyānena kartṛtvaṁ prakṛteḥ pumān
03260062 karmasu kriyamāṇeṣu guṇair ātmani manyate
03260071 tad asya saṁsṛtir bandhaḥ pāra-tantryaṁ ca tat-kṛtam
03260072 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ
03260081 kārya-kāraṇa-kartṛtve kāraṇaṁ prakṛtiṁ viduḥ
03260082 bhoktṛtve sukha-duḥkhānāṁ puruṣaṁ prakṛteḥ param
03260090 devahūtir uvāca
03260091 prakṛteḥ puruṣasyāpi lakṣaṇaṁ puruṣottama
03260092 brūhi kāraṇayor asya sad-asac ca yad-ātmakam
03260100 śrī-bhagavān uvāca
03260101 yat tat tri-guṇam avyaktaṁ nityaṁ sad-asad-ātmakam
03260102 pradhānaṁ prakṛtiṁ prāhur aviśeṣaṁ viśeṣavat
03260111 pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā
03260112 etac catur-viṁśatikaṁ gaṇaṁ prādhānikaṁ viduḥ
03260121 mahā-bhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ
03260122 tan-mātrāṇi ca tāvanti gandhādīni matāni me
03260131 indriyāṇi daśa śrotraṁ tvag dṛg rasana-nāsikāḥ
03260132 vāk karau caraṇau meḍhraṁ pāyur daśama ucyate
03260141 mano buddhir ahaṅkāraś cittam ity antar-ātmakam
03260142 caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā
03260151 etāvān eva saṅkhyāto brahmaṇaḥ sa-guṇasya ha
03260152 sanniveśo mayā prokto yaḥ kālaḥ pañca-viṁśakaḥ
03260161 prabhāvaṁ pauruṣaṁ prāhuḥ kālam eke yato bhayam
03260162 ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ
03260171 prakṛter guṇa-sāmyasya nirviśeṣasya mānavi
03260172 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ
03260181 antaḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ
03260182 samanvety eṣa sattvānāṁ bhagavān ātma-māyayā
03260191 daivāt kṣubhita-dharmiṇyāṁ svasyāṁ yonau paraḥ pumān
03260192 ādhatta vīryaṁ sāsūta mahat-tattvaṁ hiraṇmayam
03260201 viśvam ātma-gataṁ vyañjan kūṭa-stho jagad-aṅkuraḥ
03260202 sva-tejasāpibat tīvram ātma-prasvāpanaṁ tamaḥ
03260211 yat tat sattva-guṇaṁ svacchaṁ śāntaṁ bhagavataḥ padam
03260212 yad āhur vāsudevākhyaṁ cittaṁ tan mahad-ātmakam
03260221 svacchatvam avikāritvaṁ śāntatvam iti cetasaḥ
03260222 vṛttibhir lakṣaṇaṁ proktaṁ yathāpāṁ prakṛtiḥ parā
03260231 mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt
03260232 kriyā-śaktir ahaṅkāras tri-vidhaḥ samapadyata
03260241 vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ
03260242 manasaś cendriyāṇāṁ ca bhūtānāṁ mahatām api
03260251 sahasra-śirasaṁ sākṣād yam anantaṁ pracakṣate
03260252 saṅkarṣaṇākhyaṁ puruṣaṁ bhūtendriya-manomayam
03260261 kartṛtvaṁ karaṇatvaṁ ca kāryatvaṁ ceti lakṣaṇam
03260262 śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ
03260271 vaikārikād vikurvāṇān manas-tattvam ajāyata
03260272 yat-saṅkalpa-vikalpābhyāṁ vartate kāma-sambhavaḥ
03260281 yad vidur hy aniruddhākhyaṁ hṛṣīkāṇām adhīśvaram
03260282 śāradendīvara-śyāmaṁ saṁrādhyaṁ yogibhiḥ śanaiḥ
03260291 taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati
03260292 dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ
03260301 saṁśayo 'tha viparyāso niścayaḥ smṛtir eva ca
03260302 svāpa ity ucyate buddher lakṣaṇaṁ vṛttitaḥ pṛthak
03260311 taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ
03260312 prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā
03260321 tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt
03260322 śabda-mātram abhūt tasmān nabhaḥ śrotraṁ tu śabdagam
03260331 arthāśrayatvaṁ śabdasya draṣṭur liṅgatvam eva ca
03260332 tan-mātratvaṁ ca nabhaso lakṣaṇaṁ kavayo viduḥ
03260341 bhūtānāṁ chidra-dātṛtvaṁ bahir antaram eva ca
03260342 prāṇendriyātma-dhiṣṇyatvaṁ nabhaso vṛtti-lakṣaṇam
03260351 nabhasaḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ
03260352 sparśo 'bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ
03260361 mṛdutvaṁ kaṭhinatvaṁ ca śaityam uṣṇatvam eva ca
03260362 etat sparśasya sparśatvaṁ tan-mātratvaṁ nabhasvataḥ
03260371 cālanaṁ vyūhanaṁ prāptir netṛtvaṁ dravya-śabdayoḥ
03260372 sarvendriyāṇām ātmatvaṁ vāyoḥ karmābhilakṣaṇam
03260381 vāyoś ca sparśa-tanmātrād rūpaṁ daiveritād abhūt
03260382 samutthitaṁ tatas tejaś cakṣū rūpopalambhanam
03260391 dravyākṛtitvaṁ guṇatā vyakti-saṁsthātvam eva ca
03260392 tejastvaṁ tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ
03260401 dyotanaṁ pacanaṁ pānam adanaṁ hima-mardanam
03260402 tejaso vṛttayas tv etāḥ śoṣaṇaṁ kṣut tṛḍ eva ca
03260411 rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt
03260412 rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ
03260421 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā
03260422 bhautikānāṁ vikāreṇa rasa eko vibhidyate
03260431 kledanaṁ piṇḍanaṁ tṛptiḥ prāṇanāpyāyanondanam
03260432 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ
03260441 rasa-mātrād vikurvāṇād ambhaso daiva-coditāt
03260442 gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ
03260451 karambha-pūti-saurabhya-śāntogrāmlādibhiḥ pṛthak
03260452 dravyāvayava-vaiṣamyād gandha eko vibhidyate
03260461 bhāvanaṁ brahmaṇaḥ sthānaṁ dhāraṇaṁ sad-viśeṣaṇam
03260462 sarva-sattva-guṇodbhedaḥ pṛthivī-vṛtti-lakṣaṇam
03260471 nabho-guṇa-viśeṣo 'rtho yasya tac chrotram ucyate
03260472 vāyor guṇa-viśeṣo 'rtho yasya tat sparśanaṁ viduḥ
03260481 tejo-guṇa-viśeṣo 'rtho yasya tac cakṣur ucyate
03260482 ambho-guṇa-viśeṣo 'rtho yasya tad rasanaṁ viduḥ
03260483 bhūmer guṇa-viśeṣo 'rtho yasya sa ghrāṇa ucyate
03260491 parasya dṛśyate dharmo hy aparasmin samanvayāt
03260492 ato viśeṣo bhāvānāṁ bhūmāv evopalakṣyate
03260501 etāny asaṁhatya yadā mahad-ādīni sapta vai
03260502 kāla-karma-guṇopeto jagad-ādir upāviśat
03260511 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam
03260512 utthitaṁ puruṣo yasmād udatiṣṭhad asau virāṭ
03260521 etad aṇḍaṁ viśeṣākhyaṁ krama-vṛddhair daśottaraiḥ
03260522 toyādibhiḥ parivṛtaṁ pradhānenāvṛtair bahiḥ
03260523 yatra loka-vitāno 'yaṁ rūpaṁ bhagavato hareḥ
03260531 hiraṇmayād aṇḍa-kośād utthāya salile śayāt
03260532 tam āviśya mahā-devo bahudhā nirbibheda kham
03260541 nirabhidyatāsya prathamaṁ mukhaṁ vāṇī tato 'bhavat
03260542 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ
03260551 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ
03260552 tasmāt sūryo nyabhidyetāṁ karṇau śrotraṁ tato diśaḥ
03260561 nirbibheda virājas tvag-roma-śmaśrv-ādayas tataḥ
03260562 tata oṣadhayaś cāsan śiśnaṁ nirbibhide tataḥ
03260571 retas tasmād āpa āsan nirabhidyata vai gudam
03260572 gudād apāno 'pānāc ca mṛtyur loka-bhayaṅkaraḥ
03260581 hastau ca nirabhidyetāṁ balaṁ tābhyāṁ tataḥ svarāṭ
03260582 pādau ca nirabhidyetāṁ gatis tābhyāṁ tato hariḥ
03260591 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam
03260592 nadyas tataḥ samabhavann udaraṁ nirabhidyata
03260601 kṣut-pipāse tataḥ syātāṁ samudras tv etayor abhūt
03260602 athāsya hṛdayaṁ bhinnaṁ hṛdayān mana utthitam
03260611 manasaś candramā jāto buddhir buddher girāṁ patiḥ
03260612 ahaṅkāras tato rudraś cittaṁ caityas tato 'bhavat
03260621 ete hy abhyutthitā devā naivāsyotthāpane 'śakan
03260622 punar āviviśuḥ khāni tam utthāpayituṁ kramāt
03260631 vahnir vācā mukhaṁ bheje nodatiṣṭhat tadā virāṭ
03260632 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ
03260641 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ
03260642 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ
03260651 tvacaṁ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ
03260652 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ
03260661 gudaṁ mṛtyur apānena nodatiṣṭhat tadā virāṭ
03260662 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ
03260671 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ
03260672 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ
03260681 kṣut-tṛḍbhyām udaraṁ sindhur nodatiṣṭhat tadā virāṭ
03260682 hṛdayaṁ manasā candro nodatiṣṭhat tadā virāṭ
03260691 buddhyā brahmāpi hṛdayaṁ nodatiṣṭhat tadā virāṭ
03260692 rudro 'bhimatyā hṛdayaṁ nodatiṣṭhat tadā virāṭ
03260701 cittena hṛdayaṁ caityaḥ kṣetra-jñaḥ prāviśad yadā
03260702 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata
03260711 yathā prasuptaṁ puruṣaṁ prāṇendriya-mano-dhiyaḥ
03260712 prabhavanti vinā yena notthāpayitum ojasā
03260721 tam asmin pratyag-ātmānaṁ dhiyā yoga-pravṛttayā
03260722 bhaktyā viraktyā jñānena vivicyātmani cintayet
03270010 śrī-bhagavān uvāca
03270011 prakṛti-stho 'pi puruṣo nājyate prākṛtair guṇaiḥ
03270012 avikārād akartṛtvān nirguṇatvāj jalārkavat
03270021 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate
03270022 ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate
03270031 tena saṁsāra-padavīm avaśo 'bhyety anirvṛtaḥ
03270032 prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu
03270041 arthe hy avidyamāne 'pi saṁsṛtir na nivartate
03270042 dhyāyato viṣayān asya svapne 'narthāgamo yathā
03270051 ata eva śanaiś cittaṁ prasaktam asatāṁ pathi
03270052 bhakti-yogena tīvreṇa viraktyā ca nayed vaśam
03270061 yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ
03270062 mayi bhāvena satyena mat-kathā-śravaṇena ca
03270071 sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ
03270072 brahmacaryeṇa maunena sva-dharmeṇa balīyasā
03270081 yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ
03270082 vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān
03270091 sānubandhe ca dehe 'sminn akurvann asad-āgraham
03270092 jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca
03270101 nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ
03270102 upalabhyātmanātmānaṁ cakṣuṣevārkam ātma-dṛk
03270111 mukta-liṅgaṁ sad-ābhāsam asati pratipadyate
03270112 sato bandhum asac-cakṣuḥ sarvānusyūtam advayam
03270121 yathā jala-stha ābhāsaḥ sthala-sthenāvadṛśyate
03270122 svābhāsena tathā sūryo jala-sthena divi sthitaḥ
03270131 evaṁ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ
03270132 svābhāsair lakṣito 'nena sad-ābhāsena satya-dṛk
03270141 bhūta-sūkṣmendriya-mano-buddhy-ādiṣv iha nidrayā
03270142 līneṣv asati yas tatra vinidro nirahaṅkriyaḥ
03270151 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā
03270152 naṣṭe 'haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ
03270161 evaṁ pratyavamṛśyāsāv ātmānaṁ pratipadyate
03270162 sāhaṅkārasya dravyasya yo 'vasthānam anugrahaḥ
03270170 devahūtir uvāca
03270171 puruṣaṁ prakṛtir brahman na vimuñcati karhicit
03270172 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho
03270181 yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ
03270182 apāṁ rasasya ca yathā tathā buddheḥ parasya ca
03270191 akartuḥ karma-bandho 'yaṁ puruṣasya yad-āśrayaḥ
03270192 guṇeṣu satsu prakṛteḥ kaivalyaṁ teṣv ataḥ katham
03270201 kvacit tattvāvamarśena nivṛttaṁ bhayam ulbaṇam
03270202 anivṛtta-nimittatvāt punaḥ pratyavatiṣṭhate
03270210 śrī-bhagavān uvāca
03270211 animitta-nimittena sva-dharmeṇāmalātmanā
03270212 tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram
03270221 jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā
03270222 tapo-yuktena yogena tīvreṇātma-samādhinā
03270231 prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam
03270232 tiro-bhavitrī śanakair agner yonir ivāraṇiḥ
03270241 bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ
03270242 neśvarasyāśubhaṁ dhatte sve mahimni sthitasya ca
03270251 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt
03270252 sa eva pratibuddhasya na vai mohāya kalpate
03270261 evaṁ vidita-tattvasya prakṛtir mayi mānasam
03270262 yuñjato nāpakuruta ātmārāmasya karhicit
03270271 yadaivam adhyātma-rataḥ kālena bahu-janmanā
03270272 sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ
03270281 mad-bhaktaḥ pratibuddhārtho mat-prasādena bhūyasā
03270282 niḥśreyasaṁ sva-saṁsthānaṁ kaivalyākhyaṁ mad-āśrayam
03270291 prāpnotīhāñjasā dhīraḥ sva-dṛśā cchinna-saṁśayaḥ
03270292 yad gatvā na nivarteta yogī liṅgād vinirgame
03270301 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga
03270302 ananya-hetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyu-hāsaḥ
03280010 śrī-bhagavān uvāca
03280011 yogasya lakṣaṇaṁ vakṣye sabījasya nṛpātmaje
03280012 mano yenaiva vidhinā prasannaṁ yāti sat-patham
03280021 sva-dharmācaraṇaṁ śaktyā vidharmāc ca nivartanam
03280022 daivāl labdhena santoṣa ātmavic-caraṇārcanam
03280031 grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā
03280032 mita-medhyādanaṁ śaśvad vivikta-kṣema-sevanam
03280041 ahiṁsā satyam asteyaṁ yāvad-artha-parigrahaḥ
03280042 brahmacaryaṁ tapaḥ śaucaṁ svādhyāyaḥ puruṣārcanam
03280051 maunaṁ sad-āsana-jayaḥ sthairyaṁ prāṇa-jayaḥ śanaiḥ
03280052 pratyāhāraś cendriyāṇāṁ viṣayān manasā hṛdi
03280061 sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam
03280062 vaikuṇṭha-līlābhidhyānaṁ samādhānaṁ tathātmanaḥ
03280071 etair anyaiś ca pathibhir mano duṣṭam asat-patham
03280072 buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ
03280081 śucau deśe pratiṣṭhāpya vijitāsana āsanam
03280082 tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset
03280091 prāṇasya śodhayen mārgaṁ pūra-kumbhaka-recakaiḥ
03280092 pratikūlena vā cittaṁ yathā sthiram acañcalam
03280101 mano 'cirāt syād virajaṁ jita-śvāsasya yoginaḥ
03280102 vāyv-agnibhyāṁ yathā lohaṁ dhmātaṁ tyajati vai malam
03280111 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān
03280112 pratyāhāreṇa saṁsargān dhyānenānīśvarān guṇān
03280121 yadā manaḥ svaṁ virajaṁ yogena susamāhitam
03280122 kāṣṭhāṁ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ
03280131 prasanna-vadanāmbhojaṁ padma-garbhāruṇekṣaṇam
03280132 nīlotpala-dala-śyāmaṁ śaṅkha-cakra-gadā-dharam
03280141 lasat-paṅkaja-kiñjalka-pīta-kauśeya-vāsasam
03280142 śrīvatsa-vakṣasaṁ bhrājat kaustubhāmukta-kandharam
03280151 matta-dvirepha-kalayā parītaṁ vana-mālayā
03280152 parārdhya-hāra-valaya-kirīṭāṅgada-nūpuram
03280161 kāñcī-guṇollasac-chroṇiṁ hṛdayāmbhoja-viṣṭaram
03280162 darśanīyatamaṁ śāntaṁ mano-nayana-vardhanam
03280171 apīcya-darśanaṁ śaśvat sarva-loka-namaskṛtam
03280172 santaṁ vayasi kaiśore bhṛtyānugraha-kātaram
03280181 kīrtanya-tīrtha-yaśasaṁ puṇya-śloka-yaśaskaram
03280182 dhyāyed devaṁ samagrāṅgaṁ yāvan na cyavate manaḥ
03280191 sthitaṁ vrajantam āsīnaṁ śayānaṁ vā guhāśayam
03280192 prekṣaṇīyehitaṁ dhyāyec chuddha-bhāvena cetasā
03280201 tasmin labdha-padaṁ cittaṁ sarvāvayava-saṁsthitam
03280202 vilakṣyaikatra saṁyujyād aṅge bhagavato muniḥ
03280211 sañcintayed bhagavataś caraṇāravindaṁ
03280212 vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam
03280213 uttuṅga-rakta-vilasan-nakha-cakravāla-
03280214 jyotsnābhir āhata-mahad-dhṛdayāndhakāram
03280221 yac-chauca-niḥsṛta-sarit-pravarodakena
03280222 tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt
03280223 dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṁ
03280224 dhyāyec ciraṁ bhagavataś caraṇāravindam
03280231 jānu-dvayaṁ jalaja-locanayā jananyā
03280232 lakṣmyākhilasya sura-vanditayā vidhātuḥ
03280233 ūrvor nidhāya kara-pallava-rociṣā yat
03280234 saṁlālitaṁ hṛdi vibhor abhavasya kuryāt
03280241 ūrū suparṇa-bhujayor adhi śobhamānāv
03280242 ojo-nidhī atasikā-kusumāvabhāsau
03280243 vyālambi-pīta-vara-vāsasi vartamāna-
03280244 kāñcī-kalāpa-parirambhi nitamba-bimbam
03280251 nābhi-hradaṁ bhuvana-kośa-guhodara-sthaṁ
03280252 yatrātma-yoni-dhiṣaṇākhila-loka-padmam
03280253 vyūḍhaṁ harin-maṇi-vṛṣa-stanayor amuṣya
03280254 dhyāyed dvayaṁ viśada-hāra-mayūkha-gauram
03280261 vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ
03280262 puṁsāṁ mano-nayana-nirvṛtim ādadhānam
03280263 kaṇṭhaṁ ca kaustubha-maṇer adhibhūṣaṇārthaṁ
03280264 kuryān manasy akhila-loka-namaskṛtasya
03280271 bāhūṁś ca mandara-gireḥ parivartanena
03280272 nirṇikta-bāhu-valayān adhiloka-pālān
03280273 sañcintayed daśa-śatāram asahya-tejaḥ
03280274 śaṅkhaṁ ca tat-kara-saroruha-rāja-haṁsam
03280281 kaumodakīṁ bhagavato dayitāṁ smareta
03280282 digdhām arāti-bhaṭa-śoṇita-kardamena
03280283 mālāṁ madhuvrata-varūtha-giropaghuṣṭāṁ
03280284 caityasya tattvam amalaṁ maṇim asya kaṇṭhe
03280291 bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ
03280292 sañcintayed bhagavato vadanāravindam
03280293 yad visphuran-makara-kuṇḍala-valgitena
03280294 vidyotitāmala-kapolam udāra-nāsam
03280301 yac chrī-niketam alibhiḥ parisevyamānaṁ
03280302 bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam
03280303 mīna-dvayāśrayam adhikṣipad abja-netraṁ
03280304 dhyāyen manomayam atandrita ullasad-bhru
03280311 tasyāvalokam adhikaṁ kṛpayātighora-
03280312 tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ
03280313 snigdha-smitānuguṇitaṁ vipula-prasādaṁ
03280314 dhyāyec ciraṁ vipula-bhāvanayā guhāyām
03280321 hāsaṁ harer avanatākhila-loka-tīvra-
03280322 śokāśru-sāgara-viśoṣaṇam atyudāram
03280323 sammohanāya racitaṁ nija-māyayāsya
03280324 bhrū-maṇḍalaṁ muni-kṛte makara-dhvajasya
03280331 dhyānāyanaṁ prahasitaṁ bahulādharoṣṭha-
03280332 bhāsāruṇāyita-tanu-dvija-kunda-paṅkti
03280333 dhyāyet svadeha-kuhare 'vasitasya viṣṇor
03280334 bhaktyārdrayārpita-manā na pṛthag didṛkṣet
03280341 evaṁ harau bhagavati pratilabdha-bhāvo
03280342 bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt
03280343 autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas
03280344 tac cāpi citta-baḍiśaṁ śanakair viyuṅkte
03280351 muktāśrayaṁ yarhi nirviṣayaṁ viraktaṁ
03280352 nirvāṇam ṛcchati manaḥ sahasā yathārciḥ
03280353 ātmānam atra puruṣo 'vyavadhānam ekam
03280354 anvīkṣate pratinivṛtta-guṇa-pravāhaḥ
03280361 so 'py etayā caramayā manaso nivṛttyā
03280362 tasmin mahimny avasitaḥ sukha-duḥkha-bāhye
03280363 hetutvam apy asati kartari duḥkhayor yat
03280364 svātman vidhatta upalabdha-parātma-kāṣṭhaḥ
03280371 dehaṁ ca taṁ na caramaḥ sthitam utthitaṁ vā
03280372 siddho vipaśyati yato 'dhyagamat svarūpam
03280373 daivād upetam atha daiva-vaśād apetaṁ
03280374 vāso yathā parikṛtaṁ madirā-madāndhaḥ
03280381 deho 'pi daiva-vaśagaḥ khalu karma yāvat
03280382 svārambhakaṁ pratisamīkṣata eva sāsuḥ
03280383 taṁ sa-prapañcam adhirūḍha-samādhi-yogaḥ
03280384 svāpnaṁ punar na bhajate pratibuddha-vastuḥ
03280391 yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate
03280392 apy ātmatvenābhimatād dehādeḥ puruṣas tathā
03280401 yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt
03280402 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt
03280411 bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṁjñitāt
03280412 ātmā tathā pṛthag draṣṭā bhagavān brahma-saṁjñitaḥ
03280421 sarva-bhūteṣu cātmānaṁ sarva-bhūtāni cātmani
03280422 īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām
03280431 sva-yoniṣu yathā jyotir ekaṁ nānā pratīyate
03280432 yonīnāṁ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ
03280441 tasmād imāṁ svāṁ prakṛtiṁ daivīṁ sad-asad-ātmikām
03280442 durvibhāvyāṁ parābhāvya svarūpeṇāvatiṣṭhate
03290010 devahūtir uvāca
03290011 lakṣaṇaṁ mahad-ādīnāṁ prakṛteḥ puruṣasya ca
03290012 svarūpaṁ lakṣyate 'mīṣāṁ yena tat-pāramārthikam
03290021 yathā sāṅkhyeṣu kathitaṁ yan-mūlaṁ tat pracakṣate
03290022 bhakti-yogasya me mārgaṁ brūhi vistaraśaḥ prabho
03290031 virāgo yena puruṣo bhagavan sarvato bhavet
03290032 ācakṣva jīva-lokasya vividhā mama saṁsṛtīḥ
03290041 kālasyeśvara-rūpasya pareṣāṁ ca parasya te
03290042 svarūpaṁ bata kurvanti yad-dhetoḥ kuśalaṁ janāḥ
03290051 lokasya mithyābhimater acakṣuṣaś ciraṁ prasuptasya tamasy anāśraye
03290052 śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yoga-bhāskaraḥ
03290060 maitreya uvāca
03290061 iti mātur vacaḥ ślakṣṇaṁ pratinandya mahā-muniḥ
03290062 ābabhāṣe kuru-śreṣṭha prītas tāṁ karuṇārditaḥ
03290070 śrī-bhagavān uvāca
03290071 bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate
03290072 svabhāva-guṇa-mārgeṇa puṁsāṁ bhāvo vibhidyate
03290081 abhisandhāya yo hiṁsāṁ dambhaṁ mātsaryam eva vā
03290082 saṁrambhī bhinna-dṛg bhāvaṁ mayi kuryāt sa tāmasaḥ
03290091 viṣayān abhisandhāya yaśa aiśvaryam eva vā
03290092 arcādāv arcayed yo māṁ pṛthag-bhāvaḥ sa rājasaḥ
03290101 karma-nirhāram uddiśya parasmin vā tad-arpaṇam
03290102 yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ
03290111 mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye
03290112 mano-gatir avicchinnā yathā gaṅgāmbhaso 'mbudhau
03290121 lakṣaṇaṁ bhakti-yogasya nirguṇasya hy udāhṛtam
03290122 ahaituky avyavahitā yā bhaktiḥ puruṣottame
03290131 sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy uta
03290132 dīyamānaṁ na gṛhṇanti vinā mat-sevanaṁ janāḥ
03290141 sa eva bhakti-yogākhya ātyantika udāhṛtaḥ
03290142 yenātivrajya tri-guṇaṁ mad-bhāvāyopapadyate
03290151 niṣevitenānimittena sva-dharmeṇa mahīyasā
03290152 kriyā-yogena śastena nātihiṁsreṇa nityaśaḥ
03290161 mad-dhiṣṇya-darśana-sparśa-pūjā-stuty-abhivandanaiḥ
03290162 bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca
03290171 mahatāṁ bahu-mānena dīnānām anukampayā
03290172 maitryā caivātma-tulyeṣu yamena niyamena ca
03290181 ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me
03290182 ārjavenārya-saṅgena nirahaṅkriyayā tathā
03290191 mad-dharmaṇo guṇair etaiḥ parisaṁśuddha āśayaḥ
03290192 puruṣasyāñjasābhyeti śruta-mātra-guṇaṁ hi mām
03290201 yathā vāta-ratho ghrāṇam āvṛṅkte gandha āśayāt
03290202 evaṁ yoga-rataṁ ceta ātmānam avikāri yat
03290211 ahaṁ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā
03290212 tam avajñāya māṁ martyaḥ kurute 'rcā-viḍambanam
03290221 yo māṁ sarveṣu bhūteṣu santam ātmānam īśvaram
03290222 hitvārcāṁ bhajate mauḍhyād bhasmany eva juhoti saḥ
03290231 dviṣataḥ para-kāye māṁ mānino bhinna-darśinaḥ
03290232 bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati
03290241 aham uccāvacair dravyaiḥ kriyayotpannayānaghe
03290242 naiva tuṣye 'rcito 'rcāyāṁ bhūta-grāmāvamāninaḥ
03290251 arcādāv arcayet tāvad īśvaraṁ māṁ sva-karma-kṛt
03290252 yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam
03290261 ātmanaś ca parasyāpi yaḥ karoty antarodaram
03290262 tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam
03290271 atha māṁ sarva-bhūteṣu bhūtātmānaṁ kṛtālayam
03290272 arhayed dāna-mānābhyāṁ maitryābhinnena cakṣuṣā
03290281 jīvāḥ śreṣṭhā hy ajīvānāṁ tataḥ prāṇa-bhṛtaḥ śubhe
03290282 tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ
03290291 tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ
03290292 tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ
03290301 rūpa-bheda-vidas tatra tataś cobhayato-dataḥ
03290302 teṣāṁ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt
03290311 tato varṇāś ca catvāras teṣāṁ brāhmaṇa uttamaḥ
03290312 brāhmaṇeṣv api veda-jño hy artha-jño 'bhyadhikas tataḥ
03290321 artha-jñāt saṁśaya-cchettā tataḥ śreyān sva-karma-kṛt
03290322 mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ
03290331 tasmān mayy arpitāśeṣa-kriyārthātmā nirantaraḥ
03290332 mayy arpitātmanaḥ puṁso mayi sannyasta-karmaṇaḥ
03290333 na paśyāmi paraṁ bhūtam akartuḥ sama-darśanāt
03290341 manasaitāni bhūtāni praṇamed bahu-mānayan
03290342 īśvaro jīva-kalayā praviṣṭo bhagavān iti
03290351 bhakti-yogaś ca yogaś ca mayā mānavy udīritaḥ
03290352 yayor ekatareṇaiva puruṣaḥ puruṣaṁ vrajet
03290361 etad bhagavato rūpaṁ brahmaṇaḥ paramātmanaḥ
03290362 paraṁ pradhānaṁ puruṣaṁ daivaṁ karma-viceṣṭitam
03290371 rūpa-bhedāspadaṁ divyaṁ kāla ity abhidhīyate
03290372 bhūtānāṁ mahad-ādīnāṁ yato bhinna-dṛśāṁ bhayam
03290381 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ
03290382 sa viṣṇv-ākhyo 'dhiyajño 'sau kālaḥ kalayatāṁ prabhuḥ
03290391 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ
03290392 āviśaty apramatto 'sau pramattaṁ janam anta-kṛt
03290401 yad-bhayād vāti vāto 'yaṁ sūryas tapati yad-bhayāt
03290402 yad-bhayād varṣate devo bha-gaṇo bhāti yad-bhayāt
03290411 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha
03290412 sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca
03290421 sravanti sarito bhītā notsarpaty udadhir yataḥ
03290422 agnir indhe sa-giribhir bhūr na majjati yad-bhayāt
03290431 nabho dadāti śvasatāṁ padaṁ yan-niyamād adaḥ
03290432 lokaṁ sva-dehaṁ tanute mahān saptabhir āvṛtam
03290441 guṇābhimānino devāḥ sargādiṣv asya yad-bhayāt
03290442 vartante 'nuyugaṁ yeṣāṁ vaśa etac carācaram
03290451 so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ
03290452 janaṁ janena janayan mārayan mṛtyunāntakam
03300010 kapila uvāca
03300011 tasyaitasya jano nūnaṁ nāyaṁ vedoru-vikramam
03300012 kālyamāno 'pi balino vāyor iva ghanāvaliḥ
03300021 yaṁ yam artham upādatte duḥkhena sukha-hetave
03300022 taṁ taṁ dhunoti bhagavān pumān chocati yat-kṛte
03300031 yad adhruvasya dehasya sānubandhasya durmatiḥ
03300032 dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca
03300041 jantur vai bhava etasmin yāṁ yāṁ yonim anuvrajet
03300042 tasyāṁ tasyāṁ sa labhate nirvṛtiṁ na virajyate
03300051 naraka-stho 'pi dehaṁ vai na pumāṁs tyaktum icchati
03300052 nārakyāṁ nirvṛtau satyāṁ deva-māyā-vimohitaḥ
03300061 ātma-jāyā-sutāgāra-paśu-draviṇa-bandhuṣu
03300062 nirūḍha-mūla-hṛdaya ātmānaṁ bahu manyate
03300071 sandahyamāna-sarvāṅga eṣām udvahanādhinā
03300072 karoty avirataṁ mūḍho duritāni durāśayaḥ
03300081 ākṣiptātmendriyaḥ strīṇām asatīnāṁ ca māyayā
03300082 raho racitayālāpaiḥ śiśūnāṁ kala-bhāṣiṇām
03300091 gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ
03300092 kurvan duḥkha-pratīkāraṁ sukhavan manyate gṛhī
03300101 arthair āpāditair gurvyā hiṁsayetas-tataś ca tān
03300102 puṣṇāti yeṣāṁ poṣeṇa śeṣa-bhug yāty adhaḥ svayam
03300111 vārtāyāṁ lupyamānāyām ārabdhāyāṁ punaḥ punaḥ
03300112 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām
03300121 kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ
03300122 śriyā vihīnaḥ kṛpaṇo dhyāyan chvasiti mūḍha-dhīḥ
03300131 evaṁ sva-bharaṇākalpaṁ tat-kalatrādayas tathā
03300132 nādriyante yathā pūrvaṁ kīnāśā iva go-jaram
03300141 tatrāpy ajāta-nirvedo bhriyamāṇaḥ svayam bhṛtaiḥ
03300142 jarayopātta-vairūpyo maraṇābhimukho gṛhe
03300151 āste 'vamatyopanyastaṁ gṛha-pāla ivāharan
03300152 āmayāvy apradīptāgnir alpāhāro 'lpa-ceṣṭitaḥ
03300161 vāyunotkramatottāraḥ kapha-saṁruddha-nāḍikaḥ
03300162 kāsa-śvāsa-kṛtāyāsaḥ kaṇṭhe ghura-ghurāyate
03300171 śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ
03300172 vācyamāno 'pi na brūte kāla-pāśa-vaśaṁ gataḥ
03300181 evaṁ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ
03300182 mriyate rudatāṁ svānām uru-vedanayāsta-dhīḥ
03300191 yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau
03300192 sa dṛṣṭvā trasta-hṛdayaḥ śakṛn-mūtraṁ vimuñcati
03300201 yātanā-deha āvṛtya pāśair baddhvā gale balāt
03300202 nayato dīrgham adhvānaṁ daṇḍyaṁ rāja-bhaṭā yathā
03300211 tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ
03300212 pathi śvabhir bhakṣyamāṇa ārto 'ghaṁ svam anusmaran
03300221 kṣut-tṛṭ-parīto 'rka-davānalānilaiḥ santapyamānaḥ pathi tapta-vāluke
03300222 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake
03300231 tatra tatra patan chrānto mūrcchitaḥ punar utthitaḥ
03300232 pathā pāpīyasā nītas tarasā yama-sādanam
03300241 yojanānāṁ sahasrāṇi navatiṁ nava cādhvanaḥ
03300242 tribhir muhūrtair dvābhyāṁ vā nītaḥ prāpnoti yātanāḥ
03300251 ādīpanaṁ sva-gātrāṇāṁ veṣṭayitvolmukādibhiḥ
03300252 ātma-māṁsādanaṁ kvāpi sva-kṛttaṁ parato 'pi vā
03300261 jīvataś cāntrābhyuddhāraḥ śva-gṛdhrair yama-sādane
03300262 sarpa-vṛścika-daṁśādyair daśadbhiś cātma-vaiśasam
03300271 kṛntanaṁ cāvayavaśo gajādibhyo bhidāpanam
03300272 pātanaṁ giri-śṛṅgebhyo rodhanaṁ cāmbu-gartayoḥ
03300281 yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ
03300282 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ
03300291 atraiva narakaḥ svarga iti mātaḥ pracakṣate
03300292 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ
03300301 evaṁ kuṭumbaṁ bibhrāṇa udaram bhara eva vā
03300302 visṛjyehobhayaṁ pretya bhuṅkte tat-phalam īdṛśam
03300311 ekaḥ prapadyate dhvāntaṁ hitvedaṁ sva-kalevaram
03300312 kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam
03300321 daivenāsāditaṁ tasya śamalaṁ niraye pumān
03300322 bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ
03300331 kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ
03300332 yāti jīvo 'ndha-tāmisraṁ caramaṁ tamasaḥ padam
03300341 adhastān nara-lokasya yāvatīr yātanādayaḥ
03300342 kramaśaḥ samanukramya punar atrāvrajec chuciḥ
03300010 śrī-bhagavān uvāca
03310011 karmaṇā daiva-netreṇa jantur dehopapattaye
03310012 striyāḥ praviṣṭa udaraṁ puṁso retaḥ-kaṇāśrayaḥ
03310021 kalalaṁ tv eka-rātreṇa pañca-rātreṇa budbudam
03310022 daśāhena tu karkandhūḥ peśy aṇḍaṁ vā tataḥ param
03310031 māsena tu śiro dvābhyāṁ bāhv-aṅghry-ādy-aṅga-vigrahaḥ
03310032 nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ
03310041 caturbhir dhātavaḥ sapta pañcabhiḥ kṣut-tṛḍ-udbhavaḥ
03310042 ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe
03310051 mātur jagdhānna-pānādyair edhad-dhātur asammate
03310052 śete viṇ-mūtrayor garte sa jantur jantu-sambhave
03310061 kṛmibhiḥ kṣata-sarvāṅgaḥ saukumāryāt pratikṣaṇam
03310062 mūrcchām āpnoty uru-kleśas tatratyaiḥ kṣudhitair muhuḥ
03310071 kaṭu-tīkṣṇoṣṇa-lavaṇa-rūkṣāmlādibhir ulbaṇaiḥ
03310072 mātṛ-bhuktair upaspṛṣṭaḥ sarvāṅgotthita-vedanaḥ
03310081 ulbena saṁvṛtas tasminn antraiś ca bahir āvṛtaḥ
03310082 āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ
03310091 akalpaḥ svāṅga-ceṣṭāyāṁ śakunta iva pañjare
03310092 tatra labdha-smṛtir daivāt karma janma-śatodbhavam
03310093 smaran dīrgham anucchvāsaṁ śarma kiṁ nāma vindate
03310101 ārabhya saptamān māsāl labdha-bodho 'pi vepitaḥ
03310102 naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ
03310111 nāthamāna ṛṣir bhītaḥ sapta-vadhriḥ kṛtāñjaliḥ
03310112 stuvīta taṁ viklavayā vācā yenodare 'rpitaḥ
03310120 jantur uvāca
03310121 tasyopasannam avituṁ jagad icchayātta-
03310122 nānā-tanor bhuvi calac-caraṇāravindam
03310123 so 'haṁ vrajāmi śaraṇaṁ hy akuto-bhayaṁ me
03310124 yenedṛśī gatir adarśy asato 'nurūpā
03310131 yas tv atra baddha iva karmabhir āvṛtātmā
03310132 bhūtendriyāśayamayīm avalambya māyām
03310133 āste viśuddham avikāram akhaṇḍa-bodham
03310134 ātapyamāna-hṛdaye 'vasitaṁ namāmi
03310141 yaḥ pañca-bhūta-racite rahitaḥ śarīre
03310142 cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham
03310143 tenāvikuṇṭha-mahimānam ṛṣiṁ tam enaṁ
03310144 vande paraṁ prakṛti-pūruṣayoḥ pumāṁsam
03310151 yan-māyayoru-guṇa-karma-nibandhane 'smin
03310152 sāṁsārike pathi caraṁs tad-abhiśrameṇa
03310153 naṣṭa-smṛtiḥ punar ayaṁ pravṛṇīta lokaṁ
03310154 yuktyā kayā mahad-anugraham antareṇa
03310161 jñānaṁ yad etad adadhāt katamaḥ sa devas
03310162 trai-kālikaṁ sthira-careṣv anuvartitāṁśaḥ
03310163 taṁ jīva-karma-padavīm anuvartamānās
03310164 tāpa-trayopaśamanāya vayaṁ bhajema
03310171 dehy anya-deha-vivare jaṭharāgnināsṛg-
03310172 viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ
03310173 icchann ito vivasituṁ gaṇayan sva-māsān
03310174 nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu
03310181 yenedṛśīṁ gatim asau daśa-māsya īśa
03310182 saṅgrāhitaḥ puru-dayena bhavādṛśena
03310183 svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ
03310184 ko nāma tat-prati vināñjalim asya kuryāt
03310191 paśyaty ayaṁ dhiṣaṇayā nanu sapta-vadhriḥ
03310192 śārīrake dama-śarīry aparaḥ sva-dehe
03310193 yat-sṛṣṭayāsaṁ tam ahaṁ puruṣaṁ purāṇaṁ
03310194 paśye bahir hṛdi ca caityam iva pratītam
03310201 so 'haṁ vasann api vibho bahu-duḥkha-vāsaṁ
03310202 garbhān na nirjigamiṣe bahir andha-kūpe
03310203 yatropayātam upasarpati deva-māyā
03310204 mithyā matir yad-anu saṁsṛti-cakram etat
03310211 tasmād ahaṁ vigata-viklava uddhariṣya
03310212 ātmānam āśu tamasaḥ suhṛdātmanaiva
03310213 bhūyo yathā vyasanam etad aneka-randhraṁ
03310214 mā me bhaviṣyad upasādita-viṣṇu-pādaḥ
03320220 kapila uvāca
03320221 evaṁ kṛta-matir garbhe daśa-māsyaḥ stuvann ṛṣiḥ
03320222 sadyaḥ kṣipaty avācīnaṁ prasūtyai sūti-mārutaḥ
03320231 tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ
03320232 viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ
03320241 patito bhuvy asṛṅ-miśraḥ viṣṭhā-bhūr iva ceṣṭate
03320242 rorūyati gate jñāne viparītāṁ gatiṁ gataḥ
03320251 para-cchandaṁ na viduṣā puṣyamāṇo janena saḥ
03320252 anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ
03320261 śāyito 'śuci-paryaṅke jantuḥ svedaja-dūṣite
03320262 neśaḥ kaṇḍūyane 'ṅgānām āsanotthāna-ceṣṭane
03320271 tudanty āma-tvacaṁ daṁśā maśakā matkuṇādayaḥ
03320272 rudantaṁ vigata-jñānaṁ kṛmayaḥ kṛmikaṁ yathā
03320281 ity evaṁ śaiśavaṁ bhuktvā duḥkhaṁ paugaṇḍam eva ca
03320282 alabdhābhīpsito 'jñānād iddha-manyuḥ śucārpitaḥ
03320291 saha dehena mānena vardhamānena manyunā
03320292 karoti vigrahaṁ kāmī kāmiṣv antāya cātmanaḥ
03320301 bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho 'sakṛt
03320302 ahaṁ mamety asad-grāhaḥ karoti kumatir matim
03320311 tad-arthaṁ kurute karma yad-baddho yāti saṁsṛtim
03320312 yo 'nuyāti dadat kleśam avidyā-karma-bandhanaḥ
03320321 yady asadbhiḥ pathi punaḥ śiśnodara-kṛtodyamaiḥ
03320322 āsthito ramate jantus tamo viśati pūrvavat
03320331 satyaṁ śaucaṁ dayā maunaṁ buddhiḥ śrīr hrīr yaśaḥ kṣamā
03320332 śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam
03320341 teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu
03320342 saṅgaṁ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca
03320351 na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ
03320352 yoṣit-saṅgād yathā puṁso yathā tat-saṅgi-saṅgataḥ
03320361 prajāpatiḥ svāṁ duhitaraṁ dṛṣṭvā tad-rūpa-dharṣitaḥ
03320362 rohid-bhūtāṁ so 'nvadhāvad ṛkṣa-rūpī hata-trapaḥ
03320371 tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhīḥ pumān
03320372 ṛṣiṁ nārāyaṇam ṛte yoṣin-mayyeha māyayā
03320381 balaṁ me paśya māyāyāḥ strī-mayyā jayino diśām
03320382 yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam
03320391 saṅgaṁ na kuryāt pramadāsu jātu yogasya pāraṁ param ārurukṣuḥ
03320392 mat-sevayā pratilabdhātma-lābho vadanti yā niraya-dvāram asya
03320401 yopayāti śanair māyā yoṣid deva-vinirmitā
03320402 tām īkṣetātmano mṛtyuṁ tṛṇaiḥ kūpam ivāvṛtam
03320411 yāṁ manyate patiṁ mohān man-māyām ṛṣabhāyatīm
03320412 strītvaṁ strī-saṅgataḥ prāpto vittāpatya-gṛha-pradam
03320421 tām ātmano vijānīyāt paty-apatya-gṛhātmakam
03320422 daivopasāditaṁ mṛtyuṁ mṛgayor gāyanaṁ yathā
03320431 dehena jīva-bhūtena lokāl lokam anuvrajan
03320432 bhuñjāna eva karmāṇi karoty avirataṁ pumān
03320441 jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ
03320442 tan-nirodho 'sya maraṇam āvirbhāvas tu sambhavaḥ
03320451 dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā
03320452 tat pañcatvam ahaṁ-mānād utpattir dravya-darśanam
03320461 yathākṣṇor dravyāvayava-darśanāyogyatā yadā
03320462 tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ
03320471 tasmān na kāryaḥ santrāso na kārpaṇyaṁ na sambhramaḥ
03320472 buddhvā jīva-gatiṁ dhīro mukta-saṅgaś cared iha
03320481 samyag-darśanayā buddhyā yoga-vairāgya-yuktayā
03320482 māyā-viracite loke caren nyasya kalevaram
03320010 kapila uvāca
03320011 atha yo gṛha-medhīyān dharmān evāvasan gṛhe
03320012 kāmam arthaṁ ca dharmān svān dogdhi bhūyaḥ piparti tān
03320021 sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ
03320022 yajate kratubhir devān pit-ṁś ca śraddhayānvitaḥ
03320031 tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān
03320032 gatvā cāndramasaṁ lokaṁ soma-pāḥ punar eṣyati
03320041 yadā cāhīndra-śayyāyāṁ śete 'nantāsano hariḥ
03320042 tadā lokā layaṁ yānti ta ete gṛha-medhinām
03320051 ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave
03320052 niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ
03320061 nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ
03320062 sva-dharmāptena sattvena pariśuddhena cetasā
03320071 sūrya-dvāreṇa te yānti puruṣaṁ viśvato-mukham
03320072 parāvareśaṁ prakṛtim asyotpatty-anta-bhāvanam
03320081 dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te
03320082 tāvad adhyāsate lokaṁ parasya para-cintakāḥ
03320091 kṣmāmbho-'nalānila-viyan-mana-indriyārtha-
03320092 bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥ
03320093 avyākṛtaṁ viśati yarhi guṇa-trayātmākālaṁ
03320094 parākhyam anubhūya paraḥ svayambhūḥ
03320101 evaṁ paretya bhagavantam anupraviṣṭāye
03320102 yogino jita-marun-manaso virāgāḥ
03320103 tenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁ
03320104 brahma pradhānam upayānty agatābhimānāḥ
03320111 atha taṁ sarva-bhūtānāṁ hṛt-padmeṣu kṛtālayam
03320112 śrutānubhāvaṁ śaraṇaṁ vraja bhāvena bhāmini
03320121 ādyaḥ sthira-carāṇāṁ yo veda-garbhaḥ saharṣibhiḥ
03320122 yogeśvaraiḥ kumārādyaiḥ siddhair yoga-pravartakaiḥ
03320131 bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā
03320132 kartṛtvāt saguṇaṁ brahma puruṣaṁ puruṣarṣabham
03320141 sa saṁsṛtya punaḥ kāle kāleneśvara-mūrtinā
03320142 jāte guṇa-vyatikare yathā-pūrvaṁ prajāyate
03320151 aiśvaryaṁ pārameṣṭhyaṁ ca te 'pi dharma-vinirmitam
03320152 niṣevya punar āyānti guṇa-vyatikare sati
03320161 ye tv ihāsakta-manasaḥ karmasu śraddhayānvitāḥ
03320162 kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ
03320171 rajasā kuṇṭha-manasaḥ kāmātmāno 'jitendriyāḥ
03320172 pit-n yajanty anudinaṁ gṛheṣv abhiratāśayāḥ
03320181 trai-vargikās te puruṣā vimukhā hari-medhasaḥ
03320182 kathāyāṁ kathanīyoru-vikramasya madhudviṣaḥ
03320191 nūnaṁ daivena vihatā ye cācyuta-kathā-sudhām
03320192 hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ
03320201 dakṣiṇena pathāryamṇaḥ pitṛ-lokaṁ vrajanti te
03320202 prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ
03320211 tatas te kṣīṇa-sukṛtāḥ punar lokam imaṁ sati
03320211 patanti vivaśā devaiḥ sadyo vibhraṁśitodayāḥ
03320221 tasmāt tvaṁ sarva-bhāvena bhajasva parameṣṭhinam
03320222 tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam
03320231 vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ
03320232 janayaty āśu vairāgyaṁ jñānaṁ yad brahma-darśanam
03320241 yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ
03320242 na vigṛhṇāti vaiṣamyaṁ priyam apriyam ity uta
03320251 sa tadaivātmanātmānaṁ niḥsaṅgaṁ sama-darśanam
03320252 heyopādeya-rahitam ārūḍhaṁ padam īkṣate
03320261 jñāna-mātraṁ paraṁ brahma paramātmeśvaraḥ pumān
03320262 dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate
03320271 etāvān eva yogena samagreṇeha yoginaḥ
03320272 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ
03320281 jñānam ekaṁ parācīnair indriyair brahma nirguṇam
03320282 avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā
03320291 yathā mahān ahaṁ-rūpas tri-vṛt pañca-vidhaḥ svarāṭ
03320292 ekādaśa-vidhas tasya vapur aṇḍaṁ jagad yataḥ
03320301 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ
03320302 samāhitātmā niḥsaṅgo viraktyā paripaśyati
03320311 ity etat kathitaṁ gurvi jñānaṁ tad brahma-darśanam
03320312 yenānubuddhyate tattvaṁ prakṛteḥ puruṣasya ca
03320321 jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ
03320322 dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ
03320331 yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ
03320332 eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ
03320341 kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ
03320342 ātmendriya-jayenāpi sannyāsena ca karmaṇām
03320351 yogena vividhāṅgena bhakti-yogena caiva hi
03320352 dharmeṇobhaya-cihnena yaḥ pravṛtti-nivṛttimān
03320361 ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca
03320362 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ sva-dṛk
03320371 prāvocaṁ bhakti-yogasya svarūpaṁ te catur-vidham
03320372 kālasya cāvyakta-gater yo 'ntardhāvati jantuṣu
03320381 jīvasya saṁsṛtīr bahvīr avidyā-karma-nirmitāḥ
03320382 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ
03320391 naitat khalāyopadiśen nāvinītāya karhicit
03320392 na stabdhāya na bhinnāya naiva dharma-dhvajāya ca
03320401 na lolupāyopadiśen na gṛhārūḍha-cetase
03320402 nābhaktāya ca me jātu na mad-bhakta-dviṣām api
03320411 śraddadhānāya bhaktāya vinītāyānasūyave
03320412 bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca
03320421 bahir-jāta-virāgāya śānta-cittāya dīyatām
03320422 nirmatsarāya śucaye yasyāhaṁ preyasāṁ priyaḥ
03320431 ya idaṁ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt
03320432 yo vābhidhatte mac-cittaḥ sa hy eti padavīṁ ca me

03330010 maitreya uvāca
03330011 evaṁ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ
03330012 visrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim
03330020 devahūtir uvāca
03330021 athāpy ajo 'ntaḥ-salile śayānaṁ bhūtendriyārthātma-mayaṁ vapus te
03330022 guṇa-pravāhaṁ sad-aśeṣa-bījaṁ dadhyau svayaṁ yaj-jaṭharābja-jātaḥ
03330031 sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ
03330032 sargādy anīho 'vitathābhisandhir ātmeśvaro 'tarkya-sahasra-śaktiḥ
03330041 sa tvaṁ bhṛto me jaṭhareṇa nātha kathaṁ nu yasyodara etad āsīt
03330042 viśvaṁ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ
03330051 tvaṁ deha-tantraḥ praśamāya pāpmanāṁ nideśa-bhājāṁ ca vibho vibhūtaye
03330052 yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye
03330061 yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit
03330062 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt
03330071 aho bata śva-paco 'to garīyān yaj-jihvāgre vartate nāma tubhyam
03330072 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te
03330081 taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁ pratyak-srotasy ātmani saṁvibhāvyam
03330082 sva-tejasā dhvasta-guṇa-pravāhaṁ vande viṣṇuṁ kapilaṁ veda-garbham
03330090 maitreya uvāca
03330091 īḍito bhagavān evaṁ kapilākhyaḥ paraḥ pumān
03330092 vācāviklavayety āha mātaraṁ mātṛ-vatsalaḥ
03330100 kapila uvāca
03330101 mārgeṇānena mātas te susevyenoditena me
03330102 āsthitena parāṁ kāṣṭhām acirād avarotsyasi
03330111 śraddhatsvaitan mataṁ mahyaṁ juṣṭaṁ yad brahma-vādibhiḥ
03330112 yena mām abhayaṁ yāyā mṛtyum ṛcchanty atad-vidaḥ
03330120 maitreya uvāca
03330121 iti pradarśya bhagavān satīṁ tām ātmano gatim
03330122 sva-mātrā brahma-vādinyā kapilo 'numato yayau
03330131 sā cāpi tanayoktena yogādeśena yoga-yuk
03330132 tasminn āśrama āpīḍe sarasvatyāḥ samāhitā
03330141 abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān
03330142 ātmānaṁ cogra-tapasā bibhratī cīriṇaṁ kṛśam
03330151 prajāpateḥ kardamasya tapo-yoga-vijṛmbhitam
03330152 sva-gārhasthyam anaupamyaṁ prārthyaṁ vaimānikair api
03330161 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
03330162 āsanāni ca haimāni susparśāstaraṇāni ca
03330171 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
03330172 ratna-pradīpā ābhānti lalanā ratna-saṁyutāḥ
03330181 gṛhodyānaṁ kusumitai ramyaṁ bahv-amara-drumaiḥ
03330182 kūjad-vihaṅga-mithunaṁ gāyan-matta-madhuvratam
03330191 yatra praviṣṭam ātmānaṁ vibudhānucarā jaguḥ
03330192 vāpyām utpala-gandhinyāṁ kardamenopalālitam
03330201 hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām
03330202 kiñcic cakāra vadanaṁ putra-viśleṣaṇāturā
03330211 vanaṁ pravrajite patyāv apatya-virahāturā
03330212 jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā
03330221 tam eva dhyāyatī devam apatyaṁ kapilaṁ harim
03330222 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe
03330231 dhyāyatī bhagavad-rūpaṁ yad āha dhyāna-gocaram
03330232 sutaḥ prasanna-vadanaṁ samasta-vyasta-cintayā
03330241 bhakti-pravāha-yogena vairāgyeṇa balīyasā
03330242 yuktānuṣṭhāna-jātena jñānena brahma-hetunā
03330251 viśuddhena tadātmānam ātmanā viśvato-mukham
03330252 svānubhūtyā tirobhūta-māyā-guṇa-viśeṣaṇam
03330261 brahmaṇy avasthita-matir bhagavaty ātma-saṁśraye
03330262 nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ
03330271 nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā
03330272 na sasmāra tadātmānaṁ svapne dṛṣṭam ivotthitaḥ
03330281 tad-dehaḥ parataḥ poṣo 'py akṛśaś cādhy-asambhavāt
03330282 babhau malair avacchannaḥ sadhūma iva pāvakaḥ
03330291 svāṅgaṁ tapo-yogamayaṁ mukta-keśaṁ gatāmbaram
03330292 daiva-guptaṁ na bubudhe vāsudeva-praviṣṭa-dhīḥ
03330301 evaṁ sā kapiloktena mārgeṇācirataḥ param
03330302 ātmānaṁ brahma-nirvāṇaṁ bhagavantam avāpa ha
03330311 tad vīrāsīt puṇyatamaṁ kṣetraṁ trailokya-viśrutam
03330312 nāmnā siddha-padaṁ yatra sā saṁsiddhim upeyuṣī
03330321 tasyās tad yoga-vidhuta-mārtyaṁ martyam abhūt sarit
03330322 srotasāṁ pravarā saumya siddhidā siddha-sevitā
03330331 kapilo 'pi mahā-yogī bhagavān pitur āśramāt
03330332 mātaraṁ samanujñāpya prāg-udīcīṁ diśaṁ yayau
03330341 siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ
03330342 stūyamānaḥ samudreṇa dattārhaṇa-niketanaḥ
03330351 āste yogaṁ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ
03330352 trayāṇām api lokānām upaśāntyai samāhitaḥ
03330361 etan nigaditaṁ tāta yat pṛṣṭo 'haṁ tavānagha
03330362 kapilasya ca saṁvādo devahūtyāś ca pāvanaḥ
03330371 ya idam anuśṛṇoti yo 'bhidhatte kapila-muner matam ātma-yoga-guhyam
03330372 bhagavati kṛta-dhīḥ suparṇa-ketāv upalabhate bhagavat-padāravindam


contentsb.