Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 11

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



11010010 śrī-śuka uvāca
11010011 kṛtvā daitya-vadhaṁ kṛṣṇaḥ sa-rāmo yadubhir vṛtaḥ
11010013 bhuvo 'vatārayad bhāraṁ javiṣṭhaṁ janayan kalim
11010021 ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnair
11010022 durdyūta-helana-kaca-grahaṇādibhis tān
11010023 kṛtvā nimittam itaretarataḥ sametān
11010024 hatvā nṛpān niraharat kṣiti-bhāram īśaḥ
11010031 bhū-bhāra-rāja-pṛtanā yadubhir nirasya
11010032 guptaiḥ sva-bāhubhir acintayad aprameyaḥ
11010033 manye 'vaner nanu gato 'py agataṁ hi bhāraṁ
11010034 yad yādavaṁ kulam aho aviṣahyam āste
11010041 naivānyataḥ paribhavo 'sya bhavet kathañcin
11010042 mat-saṁśrayasya vibhavonnahanasya nityam
11010043 antaḥ kaliṁ yadu-kulasya vidhāya veṇu-
11010044 stambasya vahnim iva śāntim upaimi dhāma
11010051 evaṁ vyavasito rājan satya-saṅkalpa īśvaraḥ
11010053 śāpa-vyājena viprāṇāṁ sañjahre sva-kulaṁ vibhuḥ
11010061 sva-mūrtyā loka-lāvaṇya-nirmuktyā locanaṁ nṛṇām
11010063 gīrbhis tāḥ smaratāṁ cittaṁ padais tān īkṣatāṁ kriyāḥ
11010071 ācchidya kīrtiṁ su-ślokāṁ vitatya hy añjasā nu kau
11010073 tamo 'nayā tariṣyantīty agāt svaṁ padam īśvaraḥ
11010080 śrī-rājovāca
11010081 brahmaṇyānāṁ vadānyānāṁ nityaṁ vṛddhopasevinām
11010083 vipra-śāpaḥ katham abhūd vṛṣṇīnāṁ kṛṣṇa-cetasām
11010091 yan-nimittaḥ sa vai śāpo yādṛśo dvija-sattama
11010093 katham ekātmanāṁ bheda etat sarvaṁ vadasva me
11010100 śrī-bādarāyaṇir uvāca
11010101 bibhrad vapuḥ sakala-sundara-sanniveśaṁ
11010102 karmācaran bhuvi su-maṅgalam āpta-kāmaḥ
11010103 āsthāya dhāma ramamāṇa udāra-kīṛtiḥ
11010104 saṁhartum aicchata kulaṁ sthita-kṛtya-śeṣaḥ
11010111 karmāni puṇya-nivahāni su-maṅgalāni
11010112 gāyaj-jagat-kali-malāpaharāṇi kṛtvā
11010113 kālātmanā nivasatā yadu-deva-gehe
11010114 piṇḍārakaṁ samagaman munayo nisṛṣṭāḥ
11010121 viśvāmitro 'sitaḥ kaṇvo
11010122 durvāsā bhṛgur aṅgirāḥ
11010123 kaśyapo vāmadevo 'trir
11010124 vasiṣṭho nāradādayaḥ
11010131 krīḍantas tān upavrajya kumārā yadu-nandanāḥ
11010133 upasaṅgṛhya papracchur avinītā vinīta-vat
11010141 te veṣayitvā strī-veṣaiḥ sāmbaṁ jāmbavatī-sutam
11010143 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā
11010151 praṣṭuṁ vilajjatī sākṣāt prabrūtāmogha-darśanāḥ
11010153 prasoṣyantī putra-kāmā kiṁ svit sañjanayiṣyati
11010161 evaṁ pralabdhā munayas tān ūcuḥ kupitā nṛpa
11010163 janayiṣyati vo mandā muṣalaṁ kula-nāśanam
11010171 tac chrutvā te 'ti-santrastā vimucya sahasodaram
11010173 sāmbasya dadṛśus tasmin muṣalaṁ khalv ayasmayam
11010181 kiṁ kṛtaṁ manda-bhāgyair naḥ kiṁ vadiṣyanti no janāḥ
11010183 iti vihvalitā gehān ādāya muṣalaṁ yayuḥ
11010191 tac copanīya sadasi parimlāna-mukha-śriyaḥ
11010193 rājña āvedayāṁ cakruḥ sarva-yādava-sannidhau
11010201 śrutvāmoghaṁ vipra-śāpaṁ dṛṣṭvā ca muṣalaṁ nṛpa
11010203 vismitā bhaya-santrastā babhūvur dvārakaukasaḥ
11010211 tac cūrṇayitvā muṣalaṁ yadu-rājaḥ sa āhukaḥ
11010213 samudra-salile prāsyal lohaṁ cāsyāvaśeṣitam
11010221 kaścin matsyo 'grasīl lohaṁ cūrṇāni taralais tataḥ
11010223 uhyamānāni velāyāṁ lagnāny āsan kilairakāḥ
11010231 matsyo gṛhīto matsya-ghnair jālenānyaiḥ sahārṇave
11010233 tasyodara-gataṁ lohaṁ sa śalye lubdhako 'karot
11010241 bhagavān jñāta-sarvārtha īśvaro 'pi tad-anyathā
11010243 kartuṁ naicchad vipra-śāpaṁ kāla-rūpy anvamodata
11020010 śrī-śuka uvāca
11020011 govinda-bhuja-guptāyāṁ dvāravatyāṁ kurūdvaha
11020013 avātsīn nārado 'bhīkṣṇaṁ kṛṣṇopāsana-lālasaḥ
11020021 ko nu rājann indriyavān mukunda-caraṇāmbujam
11020023 na bhajet sarvato-mṛtyur upāsyam amarottamaiḥ
11020031 tam ekadā tu devarṣiṁ vasudevo gṛhāgatam
11020033 arcitaṁ sukham āsīnam abhivādyedam abravīt
11020040 śrī-vasudeva uvāca
11020041 bhagavan bhavato yātrā svastaye sarva-dehinām
11020043 kṛpaṇānāṁ yathā pitror uttama-śloka-vartmanām
11020051 bhūtānāṁ deva-caritaṁ duḥkhāya ca sukhāya ca
11020053 sukhāyaiva hi sādhūnāṁ tvādṛśām acyutātmanām
11020061 bhajanti ye yathā devān devā api tathaiva tān
11020063 chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ
11020071 brahmaṁs tathāpi pṛcchāmo dharmān bhāgavatāṁs tava
11020073 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt
11020081 ahaṁ kila purānantaṁ prajārtho bhuvi mukti-dam
11020083 apūjayaṁ na mokṣāya mohito deva-māyayā
11020091 yathā vicitra-vyasanād bhavadbhir viśvato-bhayāt
11020093 mucyema hy añjasaivāddhā tathā naḥ śādhi su-vrata
11020100 śrī-śuka uvāca
11020101 rājann evaṁ kṛta-praśno vasudevena dhīmatā
11020103 prītas tam āha devarṣir hareḥ saṁsmārito guṇaiḥ
11020110 śrī-nārada uvāca
11020111 samyag etad vyavasitaṁ bhavatā sātvatarṣabha
11020113 yat pṛcchase bhāgavatān dharmāṁs tvaṁ viśva-bhāvanān
11020121 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ
11020123 sadyaḥ punāti sad-dharmo deva-viśva-druho 'pi hi
11020131 tvayā parama-kalyāṇaḥ puṇya-śravaṇa-kīrtanaḥ
11020133 smārito bhagavān adya devo nārāyaṇo mama
11020141 atrāpy udāharantīmam itihāsaṁ purātanam
11020143 ārṣabhāṇāṁ ca saṁvādaṁ videhasya mahātmanaḥ
11020151 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ
11020153 tasyāgnīdhras tato nābhir ṛṣabhas tat-sutaḥ smṛtaḥ
11020161 tam āhur vāsudevāṁśaṁ mokṣa-dharma-vivakṣayā
11020163 avatīrṇaṁ suta-śataṁ tasyāsīd brahma-pāragam
11020171 teṣāṁ vai bharato jyeṣṭho nārāyaṇa-parāyaṇaḥ
11020173 vikhyātaṁ varṣam etad yan-nāmnā bhāratam adbhutam
11020181 sa bhukta-bhogāṁ tyaktvemāṁ nirgatas tapasā harim
11020183 upāsīnas tat-padavīṁ lebhe vai janṛnabhis tribhiḥ
11020191 teṣāṁ nava nava-dvīpa-patayo 'sya samantataḥ
11020193 karma-tantra-praṇetāra ekāśītir dvijātayaḥ
11020201 navābhavan mahā-bhāgā munayo hy artha-śaṁsinaḥ
11020203 śramaṇā vāta-rasanā ātma-vidyā-viśāradāḥ
11020211 kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ
11020213 āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ
11020221 ta ete bhagavad-rūpaṁ viśvaṁ sad-asad-ātmakam
11020223 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm
11020231 avyāhateṣṭa-gatayaḥ sura-siddha-sādhya-
11020232 gandharva-yakṣa-nara-kinnara-nāga-lokān
11020233 muktāś caranti muni-cāraṇa-bhūtanātha-
11020234 vidyādhara-dvija-gavāṁ bhuvanāni kāmam
11020241 ta ekadā nimeḥ satram upajagmur yadṛcchayā
11020243 vitāyamānam ṛṣibhir ajanābhe mahātmanaḥ
11020251 tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa
11020253 yajamāno 'gnayo viprāḥ sarva evopatasthire
11020261 videhas tān abhipretya nārāyaṇa-parāyaṇān
11020263 prītaḥ sampūjayāṁ cakre āsana-sthān yathārhataḥ
11020271 tān rocamānān sva-rucā brahma-putropamān nava
11020273 papraccha parama-prītaḥ praśrayāvanato nṛpaḥ
11020280 śrī-videha uvāca
11020281 manye bhagavataḥ sākṣāt pārṣadān vo madhu-dvisaḥ
11020283 viṣṇor bhūtāni lokānāṁ pāvanāya caranti hi
11020291 durlabho mānuṣo deho dehināṁ kṣaṇa-bhaṅguraḥ
11020293 tatrāpi durlabhaṁ manye vaikuṇṭha-priya-darśanam
11020301 ata ātyantikaṁ kṣemaṁ pṛcchāmo bhavato 'naghāḥ
11020303 saṁsāre 'smin kṣaṇārdho 'pi sat-saṅgaḥ śevadhir nṛṇām
11020311 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam
11020313 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ
11020320 śrī-nārada uvāca
11020321 evaṁ te niminā pṛṣṭā vasudeva mahattamāḥ
11020323 pratipūjyābruvan prītyā sa-sadasyartvijaṁ nṛpam
11020330 śrī-kavir uvāca
11020331 manye 'kutaścid-bhayam acyutasya pādāmbujopāsanam atra nityam
11020333 udvigna-buddher asad-ātma-bhāvād viśvātmanā yatra nivartate bhīḥ
11020341 ye vai bhagavatā proktā upāyā hy ātma-labdhaye
11020343 añjaḥ puṁsām aviduṣāṁ viddhi bhāgavatān hi tān
11020351 yān āsthāya naro rājan na pramādyeta karhicit
11020353 dhāvan nimīlya vā netre na skhalen na pated iha
11020361 kāyena vācā manasendriyair vā buddhyātmanā vānusṛta-svabhāvāt
11020363 karoti yad yat sakalaṁ parasmai nārāyaṇāyeti samarpayet tat
11020371 bhayaṁ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ
11020373 tan-māyayāto budha ābhajet taṁ bhaktyaikayeśaṁ guru-devatātmā
11020381 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapna-manorathau yathā
11020383 tat karma-saṅkalpa-vikalpakaṁ mano budho nirundhyād abhayaṁ tataḥ syāt
11020391 śṛṇvan su-bhadrāṇi rathāṅga-pāṇer janmāni karmāṇi ca yāni loke
11020393 gītāni nāmāni tad-arthakāni gāyan vilajjo vicared asaṅgaḥ
11020401 evaṁ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ
11020403 hasaty atho roditi rauti gāyaty unmāda-van nṛtyati loka-bāhyaḥ
11020411 khaṁ vāyum agniṁ salilaṁ mahīṁ ca jyotīṁṣi sattvāni diśo drumādīn
11020413 sarit-samudrāṁś ca hareḥ śarīraṁ yat kiṁ ca bhūtaṁ praṇamed ananyaḥ
11020421 bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika eka-kālaḥ
11020423 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam
11020431 ity acyutāṅghriṁ bhajato 'nuvṛttyā bhaktir viraktir bhagavat-prabodhaḥ
11020433 bhavanti vai bhāgavatasya rājaṁs tataḥ parāṁ śāntim upaiti sākṣāt
11020440 śrī-rājovāca
11020441 atha bhāgavataṁ brūta yad-dharmo yādṛśo nṛṇām
11020443 yathācarati yad brūte yair liṅgair bhagavat-priyaḥ
11020450 śrī-havir uvāca
11020451 sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ
11020453 bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ
11020461 īsvare tad-adhīneṣu bāliśeṣu dviṣatsu ca
11020463 prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ
11020471 arcāyām eva haraye pūjāṁ yaḥ śraddhayehate
11020473 na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
11020481 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati
11020483 viṣṇor māyām idaṁ paśyan sa vai bhāgavatottamaḥ
11020491 dehendriya-prāṇa-mano-dhiyāṁ yo janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ
11020493 saṁsāra-dharmair avimuhyamānaḥ smṛtyā harer bhāgavata-pradhānaḥ
11020501 na kāma-karma-bījānāṁ yasya cetasi sambhavaḥ
11020503 vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ
11020511 na yasya janma-karmabhyāṁ na varṇāśrama-jātibhiḥ
11020513 sajjate 'sminn ahaṁ-bhāvo dehe vai sa hareḥ priyaḥ
11020521 na yasya svaḥ para iti vitteṣv ātmani vā bhidā
11020523 sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ
11020531 tri-bhuvana-vibhava-hetave 'py akuṇṭha-
11020532 smṛtir ajitātma-surādibhir vimṛgyāt
11020533 na calati bhagavat-padāravindāl
11020534 lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ
11020541 bhagavata uru-vikramāṅghri-śākhā-nakha-maṇi-candrikayā nirasta-tāpe
11020543 hṛdi katham upasīdatāṁ punaḥ sa prabhavati candra ivodite 'rka-tāpaḥ
11020551 visṛjati hṛdayaṁ na yasya sākṣād dharir avaśābhihito 'py aghaugha-nāśaḥ
11020553 praṇaya-rasanayā dhṛtāṅghri-padmaḥ sa bhavati bhāgavata-pradhāna uktaḥ
11030010 śrī-rājovāca
11030011 parasya viṣṇor īśasya māyinām api mohinīm
11030013 māyāṁ veditum icchāmo bhagavanto bruvantu naḥ
11030021 nānutṛpye juṣan yuṣmad-vaco hari-kathāmṛtam
11030023 saṁsāra-tāpa-nistapto martyas tat-tāpa-bheṣajam
11030030 śrī-antarīkṣa uvāca
11030031 ebhir bhūtāni bhūtātmā mahā-bhūtair mahā-bhuja
11030033 sasarjoccāvacāny ādyaḥ sva-mātrātma-prasiddhaye
11030041 evaṁ sṛṣṭāni bhūtāni praviṣṭaḥ pañca-dhātubhiḥ
11030043 ekadhā daśadhātmānaṁ vibhajan juṣate guṇān
11030051 guṇair guṇān sa bhuñjāna ātma-pradyotitaiḥ prabhuḥ
11030053 manyamāna idaṁ sṛṣṭam ātmānam iha sajjate
11030061 karmāṇi karmabhiḥ kurvan sa-nimittāni deha-bhṛt
11030063 tat tat karma-phalaṁ gṛhṇan bhramatīha sukhetaram
11030071 itthaṁ karma-gatīr gacchan bahv-abhadra-vahāḥ pumān
11030073 ābhūta-samplavāt sarga-pralayāv aśnute 'vaśaḥ
11030081 dhātūpaplava āsanne vyaktaṁ dravya-guṇātmakam
11030083 anādi-nidhanaḥ kālo hy avyaktāyāpakarṣati
11030091 śata-varṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi
11030093 tat-kālopacitoṣṇārko lokāṁs trīn pratapiṣyati
11030101 pātāla-talam ārabhya saṅkarṣaṇa-mukhānalaḥ
11030103 dahann ūrdhva-śikho viṣvag vardhate vāyuneritaḥ
11030111 saṁvartako megha-gaṇo varṣati sma śataṁ samāḥ
11030113 dhārābhir hasti-hastābhir līyate salile virāṭ
11030121 tato virājam utsṛjy vairājaḥ puruṣo nṛpa
11030123 avyaktaṁ viśate sūkṣmaṁ nirindhana ivānalaḥ
11030131 vāyunā hṛta-gandhā bhūḥ salilatvāya kalpate
11030133 salilaṁ tad-dhṛta-rasaṁ jyotiṣṭvāyopakalpate
11030141 hṛta-rūpaṁ tu tamasā vāyau jyotiḥ pralīyate
11030143 hṛta-sparśo 'vakāśena vāyur nabhasi līyate
11030145 kālātmanā hṛta-guṇaṁ nabha ātmani līyate
11030151 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa
11030153 praviśanti hy ahaṅkāraṁ sva-guṇair aham ātmani
11030161 eṣā māyā bhagavataḥ sarga-sthity-anta-kāriṇī
11030163 tri-varṇā varṇitāsmābhiḥ kiṁ bhūyaḥ śrotum icchasi
11030170 śrī-rājovāca
11030171 yathaitām aiśvarīṁ māyāṁ dustarām akṛtātmabhiḥ
11030173 taranty añjaḥ sthūla-dhiyo maharṣa idam ucyatām
11030180 śrī-prabuddha uvāca
11030181 karmāṇy ārabhamāṇānāṁ duḥkha-hatyai sukhāya ca
11030183 paśyet pāka-viparyāsaṁ mithunī-cāriṇāṁ nṛṇām
11030191 nityārtidena vittena durlabhenātma-mṛtyunā
11030193 gṛhāpatyāpta-paśubhiḥ kā prītiḥ sādhitaiś calaiḥ
11030201 evaṁ lokaṁ param vidyān naśvaraṁ karma-nirmitam
11030203 sa-tulyātiśaya-dhvaṁsaṁ yathā maṇḍala-vartinām
11030211 tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam
11030213 śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam
11030221 tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ
11030223 amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ
11030231 sarvato manaso 'saṅgam ādau saṅgaṁ ca sādhuṣu
11030233 dayāṁ maitrīṁ praśrayaṁ ca bhūteṣv addhā yathocitam
11030241 śaucaṁ tapas titikṣāṁ ca maunaṁ svādhyāyam ārjavam
11030243 brahmacaryam ahiṁsāṁ ca samatvaṁ dvandva-saṁjñayoḥ
11030251 sarvatrātmeśvarānvīkṣāṁ kaivalyam aniketatām
11030253 vivikta-cīra-vasanaṁ santoṣaṁ yena kenacit
11030261 śraddhāṁ bhāgavate śāstre 'nindām anyatra cāpi hi
11030263 mano-vāk-karma-daṇḍaṁ ca satyaṁ śama-damāv api
11030271 śravaṇaṁ kīrtanaṁ dhyānaṁ harer adbhuta-karmaṇaḥ
11030273 janma-karma-guṇānāṁ ca tad-arthe 'khila-ceṣṭitam
11030281 iṣṭaṁ dattaṁ tapo japtaṁ vṛttaṁ yac cātmanaḥ priyam
11030283 dārān sutān gṛhān prāṇān yat parasmai nivedanam
11030291 evaṁ kṛṣṇātma-nātheṣu manuṣyeṣu ca sauhṛdam
11030293 paricaryāṁ cobhayatra mahatsu nṛṣu sādhuṣu
11030301 parasparānukathanaṁ pāvanaṁ bhagavad-yaśaḥ
11030303 mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ
11030311 smarantaḥ smārayantaś ca mitho 'ghaugha-haraṁ harim
11030313 bhaktyā sañjātayā bhaktyā bibhraty utpulakāṁ tanum
11030321 kvacid rudanty acyuta-cintayā kvacid
11030322 dhasanti nandanti vadanty alaukikāḥ
11030323 nṛtyanti gāyanty anuśīlayanty ajaṁ
11030324 bhavanti tūṣṇīṁ param etya nirvṛtāḥ
11030331 iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā
11030333 nārāyaṇa-paro māyām añjas tarati dustarām
11030340 śrī-rājovāca
11030341 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ
11030343 niṣṭhām arhatha no vaktuṁ yūyaṁ hi brahma-vittamāḥ
11030350 śrī-pippalāyana uvāca
11030351 sthity-udbhava-pralaya-hetur ahetur asya
11030352 yat svapna-jāgara-suṣuptiṣu sad bahiś ca
11030353 dehendriyāsu-hṛdayāni caranti yena
11030354 sañjīvitāni tad avehi paraṁ narendra
11030361 naitan mano viśati vāg uta cakṣur ātmā
11030362 prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ
11030363 śabdo 'pi bodhaka-niṣedhatayātma-mūlam
11030364 arthoktam āha yad-ṛte na niṣedha-siddhiḥ
11030371 sattvaṁ rajas tama iti tri-vṛd ekam ādau
11030372 sūtraṁ mahān aham iti pravadanti jīvam
11030373 jñāna-kriyārtha-phala-rūpatayoru-śakti
11030374 brahmaiva bhāti sad asac ca tayoḥ paraṁ yat
11030381 nātmā jajāna na mariṣyati naidhate 'sau
11030382 na kṣīyate savana-vid vyabhicāriṇāṁ hi
11030383 sarvatra śaśvad anapāyy upalabdhi-mātraṁ
11030384 prāṇo yathendriya-balena vikalpitaṁ sat
11030391 aṇḍeṣu peśiṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra
11030393 sanne yad indriya-gaṇe 'hami ca prasupte kūṭa-stha āśayam ṛte tad-anusmṛtir naḥ
11030401 yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyā
11030402 ceto-malāni vidhamed guṇa-karma-jāni
11030403 tasmin viśuddha upalabhyata ātma-tattvaṁ
11030404 śākṣād yathāmala-dṛśoḥ savitṛ-prakāśaḥ
11030410 śrī-rājovāca
11030411 karma-yogaṁ vadata naḥ puruṣo yena saṁskṛtaḥ
11030413 vidhūyehāśu karmāṇi naiṣkarmyaṁ vindate param
11030421 evaṁ praśnam ṛṣīn pūrvam apṛcchaṁ pitur antike
11030423 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām
11030430 śrī-āvirhotra uvāca
11030431 karmākarma vikarmeti veda-vādo na laukikaḥ
11030433 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ
11030441 parokṣa-vādo vedo 'yaṁ bālānām anuśāsanam
11030443 karma-mokṣāya karmāṇi vidhatte hy agadaṁ yathā
11030451 nācared yas tu vedoktaṁ svayam ajño 'jitendriyaḥ
11030453 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ
11030461 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare
11030463 naiṣkarmyaṁ labhate siddhiṁ rocanārthā phala-śrutiḥ
11030471 ya āśu hṛdaya-granthiṁ nirjihīṛṣuḥ parātmanaḥ
11030473 vidhinopacared devaṁ tantroktena ca keśavam
11030481 labdhvānugraha ācāryāt tena sandarśitāgamaḥ
11030483 mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ
11030491 śuciḥ sammukham āsīnaḥ prāṇa-saṁyamanādibhiḥ
11030493 piṇḍaṁ viśodhya sannyāsa-kṛta-rakṣo 'rcayed dharim
11030501 arcādau hṛdaye cāpi yathā-labdhopacārakaiḥ
11030503 dravya-kṣity-ātma-liṇgāni niṣpādya prokṣya cāsanam
11030511 pādyādīn upakalpyātha sannidhāpya samāhitaḥ
11030513 hṛd-ādibhiḥ kṛta-nyāso mūla-mantreṇa cārcayet
11030521 sāṅgopāṅgāṁ sa-pārṣadāṁ tāṁ tāṁ mūrtiṁ sva-mantrataḥ
11030523 pādyārghyācamanīyādyaiḥ snāna-vāso-vibhūṣaṇaiḥ
11030531 gandha-mālyākṣata-sragbhir dhūpa-dīpopahārakaiḥ
11030533 sāṅgam sampūjya vidhivat stavaiḥ stutvā named dharim
11030541 ātmānam tan-mayam dhyāyan mūrtiṁ sampūjayed dhareḥ
11030543 śeṣām ādhāya śirasā sva-dhāmny udvāsya sat-kṛtam
11030551 evam agny-arka-toyādāv atithau hṛdaye ca yaḥ
11030553 yajatīśvaram ātmānam acirān mucyate hi saḥ
11040010 śrī-rājovāca
11040011 yāni yānīha karmāṇi yair yaiḥ svacchanda-janmabhiḥ
11040013 cakre karoti kartā vā haris tāni bruvantu naḥ
11040020 śrī-drumila uvāca
11040021 yo vā anantasya gunān anantān anukramiṣyan sa tu bāla-buddhiḥ
11040023 rajāṁsi bhūmer gaṇayet kathañcit kālena naivākhila-śakti-dhāmnaḥ
11040031 bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ
11040032 puraṁ virājaṁ viracayya tasmin
11040033 svāṁśena viṣṭaḥ puruṣābhidhānam
11040034 avāpa nārāyaṇa ādi-devaḥ
11040041 yat-kāya eṣa bhuvana-traya-sanniveśo
11040042 yasyendriyais tanu-bhṛtām ubhayendriyāṇi
11040043 jñānaṁ svataḥ śvasanato balam oja īhā
11040044 sattvādibhiḥ sthiti-layodbhava ādi-kartā
11040051 ādāv abhūc chata-dhṛtī rajasāsya sarge
11040052 viṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥ
11040053 rudro 'pyayāya tamasā puruṣaḥ sa ādya
11040054 ity udbhava-sthiti-layāḥ satataṁ prajāsu
11040061 dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁ
11040062 nārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥ
11040063 naiṣkarmya-lakṣaṇam uvāca cacāra karma
11040064 yo 'dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ
11040071 indro viśaṅkya mama dhāma jighṛkṣatīti
11040072 kāmaṁ nyayuṅkta sa-gaṇaṁ sa badary-upākhyam
11040073 gatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥ
11040074 strī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ
11040081 vijñāya śakra-kṛtam akramam ādi-devaḥ
11040082 prāha prahasya gata-vismaya ejamānān
11040083 mā bhair vibho madana māruta deva-vadhvo
11040084 gṛhṇīta no balim aśūnyam imaṁ kurudhvam
11040091 itthaṁ bruvaty abhaya-de nara-deva devāḥ
11040092 sa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṁ tam ūcuḥ
11040093 naitad vibho tvayi pare 'vikṛte vicitraṁ
11040094 svārāma-dhīra-nikarānata-pāda-padme
11040101 tvāṁ sevatāṁ sura-kṛtā bahavo 'ntarāyāḥ
11040102 svauko vilaṅghya paramaṁ vrajatāṁ padaṁ te
11040103 nānyasya barhiṣi balīn dadataḥ sva-bhāgān
11040104 dhatte padaṁ tvam avitā yadi vighna-mūrdhni
11040111 kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān
11040112 asmān apāra-jaladhīn atitīrya kecit
11040113 krodhasya yānti viphalasya vaśaṁ pade gor
11040114 majjanti duścara-tapaś ca vṛthotsṛjanti
11040121 iti pragṛṇatāṁ teṣāṁ striyo 'ty-adbhuta-darśanāḥ
11040123 darśayām āsa śuśrūṣāṁ sv-arcitāḥ kurvatīr vibhuḥ
11040131 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ
11040133 gandhena mumuhus tāsāṁ rūpaudārya-hata-śriyaḥ
11040141 tān āha deva-deveśaḥ praṇatān prahasann iva
11040143 āsām ekatamāṁ vṛṅdhvaṁ sa-varṇāṁ svarga-bhūṣaṇām
11040151 om ity ādeśam ādāya natvā taṁ sura-vandinaḥ
11040153 urvaśīm apsaraḥ-śreṣṭhāṁ puraskṛtya divaṁ yayuḥ
11040161 indrāyānamya sadasi śṛṇvatāṁ tri-divaukasām
11040163 ūcur nārāyaṇa-balaṁ śakras tatrāsa vismitaḥ
11040171 haṁsa-svarūpy avadad acyuta ātma-yogaṁ
11040172 dattaḥ kumāra ṛṣabho bhagavān pitā naḥ
11040173 viṣṇuḥ śivāya jagatāṁ kalayāvatirṇas
11040174 tenāhṛtā madhu-bhidā śrutayo hayāsye
11040181 gupto 'pyaye manur ilauṣadhayaś ca mātsye
11040182 krauḍe hato diti-ja uddharatāmbhasaḥ kṣmām
11040183 kaurme dhṛto 'drir amṛtonmathane sva-pṛṣṭhe
11040184 grāhāt prapannam ibha-rājam amuñcad ārtam
11040191 saṁstunvato nipatitān śramaṇān ṛṣīṁś ca
11040192 śakraṁ ca vṛtra-vadhatas tamasi praviṣṭam
11040193 deva-striyo 'sura-gṛhe pihitā anāthā
11040194 jaghne 'surendram abhayāya satāṁ nṛsiṁhe
11040201 devāsure yudhi ca daitya-patīn surārthe
11040202 hatvāntareṣu bhuvanāny adadhāt kalābhiḥ
11040203 bhūtvātha vāmana imām aharad baleḥ kṣmāṁ
11040204 yācñā-cchalena samadād aditeḥ sutebhyaḥ
11040211 niḥkṣatriyām akṛta gāṁ ca triḥ-sapta-kṛtvo
11040212 rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ
11040213 so 'bdhiṁ babandha daśa-vaktram ahan sa-laṅkaṁ
11040214 sītā-patir jayati loka-mala-ghna-kīṛtiḥ
11040221 bhūmer bharāvataraṇāya yaduṣv ajanmā
11040222 jātaḥ kariṣyati surair api duṣkarāṇi
11040223 vādair vimohayati yajña-kṛto 'tad-arhān
11040224 śūdrān kalau kṣiti-bhujo nyahaniṣyad ante
11040231 evaṁ-vidhāni janmāni karmāṇi ca jagat-pateḥ
11040233 bhūrīṇi bhūri-yaśaso varṇitāni mahā-bhuja
11050010 śrī-rājovāca
11050011 bhagavantaṁ hariṁ prāyo na bhajanty ātma-vittamāḥ
11050013 teṣām aśānta-kāmānāṁ ka niṣṭhāvijitātmanām
11050020 śrī-camasa uvāca
11050021 mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha
11050023 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak
11050031 ya eṣāṁ puruṣaṁ sākṣād ātma-prabhavam īśvaram
11050033 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ
11050041 dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ
11050043 striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām
11050051 vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam
11050053 śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ
11050061 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍita-māninaḥ
11050063 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ
11050071 rajasā ghora-saṅkalpāḥ kāmukā ahi-manyavaḥ
11050073 dāmbhikā māninaḥ pāpā vihasanty acyuta-priyān
11050081 vadanti te 'nyonyam upāsita-striyo gṛheṣu maithunya-pareṣu cāśiṣaḥ
11050083 yajanty asṛṣṭānna-vidhāna-dakṣiṇaṁ vṛttyai paraṁ ghnanti paśūn atad-vidaḥ
11050091 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā
11050093 jāta-smayenāndha-dhiyaḥ saheśvarān sato 'vamanyanti hari-priyān khalāḥ
11050101 sarveṣu śaśvat tanu-bhṛtsv avasthitaṁ
11050102 yathā kham ātmānam abhīṣṭam īśvaram
11050103 vedopagītaṁ ca na śṛṇvate 'budhā
11050104 mano-rathānāṁ pravadanti vārtayā
11050111 loke vyavāyāmiṣa-madya-sevā nityā hi jantor na hi tatra codanā
11050113 vyavasthitis teṣu vivāha-yajña surā-grahair āsu nivṛttir iṣṭā
11050121 dhanaṁ ca dharmaika-phalaṁ yato vai
11050122 jñānaṁ sa-vijñānam anupraśānti
11050123 gṛheṣu yuñjanti kalevarasya
11050124 mṛtyuṁ na paśyanti duranta-vīryam
11050131 yad ghrāṇa-bhakṣo vihitaḥ surāyās tathā paśor ālabhanaṁ na hiṁsā
11050133 evaṁ vyavāyaḥ prajayā na ratyā imaṁ viśuddhaṁ na viduḥ sva-dharmam
11050141 ye tv anevaṁ-vido 'santaḥ stabdhāḥ sad-abhimāninaḥ
11050143 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān
11050151 dviṣantaḥ para-kāyeṣu svātmānaṁ harim īśvaram
11050153 mṛtake sānubandhe 'smin baddha-snehāḥ patanty adhaḥ
11050161 ye kaivalyam asamprāptā ye cātītāś ca mūḍhatām
11050163 trai-vargikā hy akṣaṇikā ātmānaṁ ghātayanti te
11050171 eta ātma-hano 'śāntā ajñāne jñāna-māninaḥ
11050173 sīdanty akṛta-kṛtyā vai kāla-dhvasta-manorathāḥ
11050181 hitvātma-māyā-racitā gṛhāpatya-suhṛt-striyaḥ
11050183 tamo viśanty anicchanto vāsudeva-parāṅ-mukhāḥ
11050190 śrī rājovāca
11050191 kasmin kāle sa bhagavān kiṁ varṇaḥ kīdṛśo nṛbhiḥ
11050193 nāmnā vā kena vidhinā pūjyate tad ihocyatām
11050200 śrī-karabhājana uvāca
11050201 kṛtaṁ tretā dvāparaṁ ca kalir ity eṣu keśavaḥ
11050203 nānā-varṇābhidhākāro nānaiva vidhinejyate
11050211 kṛte śuklaś catur-bāhur jaṭilo valkalāmbaraḥ
11050213 kṛṣṇājinopavītākṣān bibhrad daṇḍa-kamaṇḍalū
11050221 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ
11050223 yajanti tapasā devaṁ śamena ca damena ca
11050231 haṁsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ
11050233 īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate
11050241 tretāyāṁ rakta-varṇo 'sau catur-bāhus tri-mekhalaḥ
11050243 hiraṇya-keśas trayy-ātmā sruk-sruvādy-upalakṣaṇaḥ
11050251 taṁ tadā manujā devaṁ sarva-deva-mayaṁ harim
11050253 yajanti vidyayā trayyā dharmiṣṭhā brahma-vādinaḥ
11050261 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ
11050263 vṛṣākapir jayantaś ca urugāya itīryate
11050271 dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ
11050273 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ
11050281 taṁ tadā puruṣaṁ martyā mahā-rājopalakṣaṇam
11050283 yajanti veda-tantrābhyāṁ paraṁ jijñāsavo nṛpa
11050291 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca
11050293 pradyumnāyāniruddhāya tubhyaṁ bhagavate namaḥ
11050301 nārāyaṇāya ṛṣaye puruṣāya mahātmane
11050303 viśveśvarāya viśvāya sarva-bhūtātmane namaḥ
11050311 iti dvāpara urv-īśa stuvanti jagad-īśvaram
11050313 nānā-tantra-vidhānena kalāv api tathā śṛṇu
11050321 kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam
11050323 yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ
11050331 dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁ
11050332 tīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyam
11050333 bhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁ
11050334 vande mahā-puruṣa te caraṇāravindam
11050341 tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁ
11050342 dharmiṣṭha ārya-vacasā yad agād araṇyam
11050343 māyā-mṛgaṁ dayitayepsitam anvadhāvad
11050344 vande mahā-puruṣa te caraṇāravindam
11050351 evaṁ yugānurūpābhyāṁ bhagavān yuga-vartibhiḥ
11050353 manujair ijyate rājan śreyasām īśvaro hariḥ
11050361 kaliṁ sabhājayanty āryā guṇa jñāḥ sāra-bhāginaḥ
11050363 yatra saṅkīrtanenaiva sarva-svārtho 'bhilabhyate
11050371 na hy ataḥ paramo lābho dehināṁ bhrāmyatām iha
11050373 yato vindeta paramāṁ śāntiṁ naśyati saṁsṛtiḥ
11050381 kṛtādiṣu prajā rājan kalāv icchanti sambhavam
11050383 kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ
11050391 kvacit kvacin mahā-rāja draviḍeṣu ca bhūriśaḥ
11050393 tāmraparṇī nadī yatra kṛtamālā payasvinī
11050401 kāverī ca mahā-puṇyā pratīcī ca mahā-nadī
11050403 ye pibanti jalaṁ tāsāṁ manujā manujeśvara
11050405 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ
11050411 devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁ na kiṅkaro nāyam ṛṇī ca rājan
11050413 sarvātmanā yaḥ śaraṇaṁ śaraṇyaṁ gato mukundaṁ parihṛtya kartam
11050421 sva-pāda-mūlam bhajataḥ priyasya tyaktānya-bhāvasya hariḥ pareśaḥ
11050423 vikarma yac cotpatitaṁ kathañcid dhunoti sarvaṁ hṛdi sanniviṣṭaḥ
11050430 śrī-nārada uvāca
11050431 dharmān bhāgavatān itthaṁ śrutvātha mithileśvaraḥ
11050433 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat
11050441 tato 'ntardadhire siddhāḥ sarva-lokasya paśyataḥ
11050443 rājā dharmān upātiṣṭhann avāpa paramāṁ gatim
11050451 tvam apy etān mahā-bhāga dharmān bhāgavatān śrutān
11050453 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param
11050461 yuvayoḥ khalu dampatyor yaśasā pūritaṁ jagat
11050463 putratām agamad yad vāṁ bhagavān īśvaro hariḥ
11050471 darśanāliṅganālāpaiḥ śayanāsana-bhojanaiḥ
11050473 ātmā vāṁ pāvitaḥ kṛṣṇe putra-snehaṁ prakurvatoḥ
11050481 vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra-
11050482 śālvādayo gati-vilāsa-vilokanādyaiḥ
11050483 dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
11050484 tat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim
11050491 māpatya-buddhim akṛthāḥ kṛṣṇe sarvātmanīśvare
11050493 māyā-manuṣya-bhāvena gūḍhaiśvarye pare 'vyaye
11050501 bhū-bhārāsura-rājanya-hantave guptaye satām
11050503 avatīrṇasya nirvṛtyai yaśo loke vitanyate
11050510 śrī-śuka uvāca
11050511 etac chrutvā mahā-bhāgo vasudevo 'ti-vismitaḥ
11050513 devakī ca mahā-bhāgā jahatur moham ātmanaḥ
11050521 itihāsam imaṁ puṇyaṁ dhārayed yaḥ samāhitaḥ
11050523 sa vidhūyeha śamalaṁ brahma-bhūyāya kalpate
11060010 śrī-śuka uvāca
11060011 atha brahmātma-jaiḥ devaiḥ prajeśair āvṛto 'bhyagāt
11060013 bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ
11060021 indro marudbhir bhagavān ādityā vasavo 'śvinau
11060023 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ
11060031 gandharvāpsaraso nāgāḥ siddha-cāraṇa-guhyakāḥ
11060033 ṛṣayaḥ pitaraś caiva sa-vidyādhara-kinnarāḥ
11060041 dvārakām upasañjagmuḥ sarve kṛṣṇa-didṛkṣavaḥ
11060043 vapuṣā yena bhagavān nara-loka-manoramaḥ
11060045 yaśo vitene lokeṣu sarva-loka-malāpaham
11060051 tasyāṁ vibhrājamānāyāṁ samṛddhāyāṁ maharddhibhiḥ
11060053 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhuta-darśanam
11060061 svargodyānopagair mālyaiś chādayanto yudūttamam
11060063 gīrbhiś citra-padārthābhis tuṣṭuvur jagad-īśvaram
11060070 śrī-devā ūcuḥ
11060071 natāḥ sma te nātha padāravindaṁ buddhīndriya-prāṇa-mano-vacobhiḥ
11060073 yac cintyate 'ntar hṛdi bhāva-yuktair mumukṣubhiḥ karma-mayoru-pāśāt
11060081 tvaṁ māyayā tri-guṇayātmani durvibhāvyaṁ
11060082 vyaktaṁ sṛjasy avasi lumpasi tad-guṇa-sthaḥ
11060083 naitair bhavān ajita karmabhir ajyate vai
11060084 yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ
11060091 śuddhir nṛṇāṁ na tu tatheḍya durāśayānāṁ
11060092 vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ
11060093 sattvātmanām ṛṣabha te yaśasi pravṛddha-
11060094 sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt
11060101 syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥ
11060102 kṣemāya yo munibhir ārdra-hṛdohyamānaḥ
11060103 yaḥ sātvataiḥ sama-vibhūtaya ātmavadbhir
11060104 vyūhe 'rcitaḥ savanaśaḥ svar-atikramāya
11060111 yas cintyate prayata-pāṇibhir adhvarāgnau
11060112 trayyā nirukta-vidhineśa havir gṛhītvā
11060113 adhyātma-yoga uta yogibhir ātma-māyāṁ
11060114 jijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ
11060121 paryuṣṭayā tava vibho vana-mālayeyaṁ
11060122 saṁspārdhinī bhagavatī pratipatnī-vac chrīḥ
11060123 yaḥ su-praṇītam amuyārhaṇam ādadan no
11060124 bhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ
11060131 ketus tri-vikrama-yutas tri-patat-patāko
11060132 yas te bhayābhaya-karo 'sura-deva-camvoḥ
11060133 svargāya sādhuṣu khaleṣv itarāya bhūman
11060134 padaḥ punātu bhagavan bhajatām aghaṁ naḥ
11060141 nasy ota-gāva iva yasya vaśe bhavanti
11060142 brahmādayas tanu-bhṛto mithur ardyamānāḥ
11060143 kālasya te prakṛti-pūruṣayoḥ parasya
11060144 śaṁ nas tanotu caraṇaḥ puruṣottamasya
11060151 asyāsi hetur udaya-sthiti-saṁyamānām
11060152 avyakta-jīva-mahatām api kālam āhuḥ
11060153 so 'yaṁ tri-ṇābhir akhilāpacaye pravṛttaḥ
11060154 kālo gabhīra-raya uttama-pūruṣas tvam
11060161 tvattaḥ pumān samadhigamya yayāsya vīryaṁ
11060162 dhatte mahāntam iva garbham amogha-vīryaḥ
11060163 so 'yaṁ tayānugata ātmana āṇḍa-kośaṁ
11060164 haimaṁ sasarja bahir āvaraṇair upetam
11060171 tat tasthūṣaś ca jagataś ca bhavān adhīśo
11060172 yan māyayottha-guṇa-vikriyayopanītān
11060173 arthāñ juṣann api hṛṣīka-pate na lipto
11060174 ye 'nye svataḥ parihṛtād api bibhyati sma
11060181 smāyāvaloka-lava-darśita-bhāva-hāri11060182
bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ
11060183 patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
11060184 yasyendriyaṁ vimathituṁ karaṇair na vibhvyaḥ
11060191 vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥ
11060192 pādāvane-ja-saritaḥ śamalāni hantum
11060193 ānuśravaṁ śrutibhir aṅghri-jam aṅga-saṅgais
11060194 tīrtha-dvayaṁ śuci-ṣadas ta upaspṛśanti
11060200 śrī-bādarāyaṇir uvāca
11060201 ity abhiṣṭūya vibudhaiḥ seśaḥ śata-dhṛtir harim
11060203 abhyabhāṣata govindaṁ praṇamyāmbaram āśritaḥ
11060210 śrī-brahmovāca
11060211 bhūmer bhārāvatārāya purā vijñāpitaḥ prabho
11060213 tvam asmābhir aśeṣātman tat tathaivopapāditam
11060221 dharmaś ca sthāpitaḥ satsu satya-sandheṣu vai tvayā
11060223 kīrtiś ca dikṣu vikṣiptā sarva-loka-malāpahā
11060231 avatīrya yador vaṁśe bibhrad rūpam anuttamam
11060233 karmāṇy uddāma-vṛttāni hitāya jagato 'kṛthāḥ
11060241 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau
11060243 śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ
11060251 yadu-vaṁśe 'vatīrṇasya bhavataḥ puruṣottama
11060253 śarac-chataṁ vyatīyāya pañca-viṁśādhikaṁ prabho
11060261 nādhunā te 'khilādhāra deva-kāryāvaśeṣitam
11060263 kulaṁ ca vipra-śāpena naṣṭa-prāyam abhūd idam
11060271 tataḥ sva-dhāma paramaṁ viśasva yadi manyase
11060273 sa-lokāl loka-pālān naḥ pāhi vaikuṇṭha-kiṅkarān
11060280 śrī-bhagavān uvāca
11060281 avadhāritam etan me yad āttha vibudheśvara
11060283 kṛtaṁ vaḥ kāryam akhilaṁ bhūmer bhāro 'vatāritaḥ
11060291 tad idaṁ yādava-kulaṁ vīrya-śaurya-śriyoddhatam
11060293 lokaṁ jighṛkṣad ruddhaṁ me velayeva mahārṇavaḥ
11060301 yady asaṁhṛtya dṛptānāṁ yadūnāṁ vipulaṁ kulam
11060303 gantāsmy anena loko 'yam udvelena vinaṅkṣyati
11060311 idānīṁ nāśa ārabdhaḥ kulasya dvija-śāpa-jaḥ
11060313 yāsyāmi bhavanaṁ brahmann etad-ante tavānagha
11060320 śrī-śuka uvāca
11060321 ity ukto loka-nāthena svayam-bhūḥ praṇipatya tam
11060323 saha deva-gaṇair devaḥ sva-dhāma samapadyata
11060331 atha tasyāṁ mahotpātān dvāravatyāṁ samutthitān
11060333 vilokya bhagavān āha yadu-vṛddhān samāgatān
11060340 śrī-bhagavān uvāca
11060341 ete vai su-mahotpātā vyuttiṣṭhantīha sarvataḥ
11060343 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ
11060351 na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ
11060353 prabhāsaṁ su-mahat-puṇyaṁ yāsyāmo 'dyaiva mā ciram
11060361 yatra snātvā dakṣa-śāpād gṛhīto yakṣmaṇodu-rāṭ
11060363 vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam
11060371 vayaṁ ca tasminn āplutya tarpayitvā pitṝn surān
11060373 bhojayitvoṣijo viprān nānā-guṇavatāndhasā
11060381 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai
11060383 vṛjināni tariṣyāmo dānair naubhir ivārṇavam
11060390 śrī-śuka uvāca
11060391 evaṁ bhagavatādiṣṭā yādavāḥ kuru-nandana
11060393 gantuṁ kṛta-dhiyas tīrthaṁ syandanān samayūyujan
11060401 tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam
11060403 dṛṣṭvāriṣṭāni ghorāṇi nityaṁ kṛṣṇam anuvrataḥ
11060411 vivikta upasaṅgamya jagatām īśvareśvaram
11060413 praṇamya śirisā pādau prāñjalis tam abhāṣata
11060420 śrī-uddhava uvāca
11060421 deva-deveśa yogeśa puṇya-śravaṇa-kīrtana
11060423 saṁhṛtyaitat kulaṁ nūnaṁ lokaṁ santyakṣyate bhavān
11060425 vipra-śāpaṁ samartho 'pi pratyahan na yad īśvaraḥ
11060431 nāhaṁ tavāṅghri-kamalaṁ kṣaṇārdham api keśava
11060433 tyaktuṁ samutsahe nātha sva-dhāma naya mām api
11060441 tava vikrīḍitaṁ kṛṣṇa nṛnāṁ parama-maṅgalam
11060443 karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṁ janāḥ
11060451 śayyāsanāṭana-sthāna-snāna-krīḍāśanādiṣu
11060453 kathaṁ tvāṁ priyam ātmānaṁ vayaṁ bhaktās tyajema hi
11060461 tvayopabhukta-srag-gandha-vāso-'laṅkāra-carcitāḥ
11060463 ucchiṣṭa-bhojino dāsās tava māyāṁ jayema hi
11060471 vāta-vasanā ya ṛṣayaḥ śramaṇā ūrdhra-manthinaḥ
11060473 brahmākhyaṁ dhāma te yānti śāntāḥ sannyāsīno 'malāḥ
11060481 vayaṁ tv iha mahā-yogin bhramantaḥ karma-vartmasu
11060483 tvad-vārtayā tariṣyāmas tāvakair dustaraṁ tamaḥ
11060491 smarantaḥ kīrtayantas te kṛtāni gaditāni ca
11060493 gaty-utsmitekṣaṇa-kṣveli yan nṛ-loka-viḍambanam
11060500 śrī-śuka uvāca
11060501 evaṁ vijñāpito rājan bhagavān devakī-sutaḥ
11060503 ekāntinaṁ priyaṁ bhṛtyam uddhavaṁ samabhāṣata
11070010 śrī-bhagavān uvāca
11070011 yad āttha māṁ mahā-bhāga tac-cikīrṣitam eva me
11070013 brahmā bhavo loka-pālāḥ svar-vāsaṁ me 'bhikāṅkṣiṇaḥ
11070021 mayā niṣpāditaṁ hy atra deva-kāryam aśeṣataḥ
11070023 yad-artham avatīrṇo 'ham aṁśena brahmaṇārthitaḥ
11070031 kulaṁ vai śāpa-nirdagdhaṁ naṅkṣyaty anyonya-vigrahāt
11070033 samudraḥ saptame hy enāṁ purīṁ ca plāvayiṣyati
11070041 yarhy evāyaṁ mayā tyakto loko 'yaṁ naṣṭa-maṅgalaḥ
11070043 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ
11070051 na vastavyaṁ tvayaiveha mayā tyakte mahī-tale
11070053 jano 'bhadra-rucir bhadra bhaviṣyati kalau yuge
11070061 tvaṁ tu sarvaṁ parityajya snehaṁ sva-jana-bandhuṣu
11070063 mayy āveśya manaḥ saṁyak sama-dṛg vicarasva gām
11070071 yad idaṁ manasā vācā cakṣurbhyāṁ śravaṇādibhiḥ
11070073 naśvaraṁ gṛhyamāṇaṁ ca viddhi māyā-mano-mayam
11070081 puṁso 'yuktasya nānārtho bhramaḥ sa guṇa-doṣa-bhāk
11070083 karmākarma-vikarmeti guṇa-doṣa-dhiyo bhidā
11070091 tasmād yuktendriya-grāmo yukta-citta idam jagat
11070093 ātmanīkṣasva vitatam ātmānaṁ mayy adhīśvare
11070101 jñāna-vijñāna-saṁyukta ātma-bhūtaḥ śarīriṇām
11070103 atmānubhava-tuṣṭātmā nāntarāyair vihanyase
11070111 doṣa-buddhyobhayātīto niṣedhān na nivartate
11070113 guṇa-buddhyā ca vihitaṁ na karoti yathārbhakaḥ
11070121 sarva-bhūta-suhṛc chānto jñāna-vijñāna-niścayaḥ
11070123 paśyan mad-ātmakaṁ viśvaṁ na vipadyeta vai punaḥ
11070130 śrī-śuka uvāca
11070131 ity ādiṣṭo bhagavatā mahā-bhāgavato nṛpa
11070133 uddhavaḥ praṇipatyāha tattvaṁ jijñāsur acyutam
11070140 śrī-uddhava uvāca
11070141 yogeśa yoga-vinyāsa yogātman yoga-sambhava
11070143 niḥśreyasāya me proktas tyāgaḥ sannyāsa-lakṣaṇaḥ
11070151 tyāgo 'yaṁ duṣkaro bhūman kāmānāṁ viṣayātmabhiḥ
11070153 sutarāṁ tvayi sarvātmann abhaktair iti me matiḥ
11070161 so 'haṁ mamāham iti mūḍha-matir vigāḍhas
11070162 tvan-māyayā viracitātmani sānubandhe
11070163 tat tv añjasā nigaditaṁ bhavatā yathāhaṁ
11070164 saṁsādhayāmi bhagavann anuśādhi bhṛtyam
11070171 satyasya te sva-dṛśa ātmana ātmano 'nyaṁ
11070172 vaktāram īśa vibudheṣv api nānucakṣe
11070173 sarve vimohita-dhiyas tava māyayeme
11070174 brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ
11070181 tasmād bhavantam anavadyam ananta-pāraṁ
11070182 sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam
11070183 nirviṇṇa-dhīr aham u he vṛjinābhitapto
11070184 nārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye
11070190 śrī-bhagavān uvāca
11070191 prāyeṇa manujā loke loka-tattva-vicakṣaṇāḥ
11070193 samuddharanti hy ātmānam ātmanaivāśubhāśayāt
11070201 ātmano gurur ātmaiva puruṣasya viśeṣataḥ
11070203 yat pratyakṣānumānābhyāṁ śreyo 'sāv anuvindate
11070211 puruṣatve ca māṁ dhīrāḥ sāṅkhya-yoga-viśāradāḥ
11070213 āvistarāṁ prapaśyanti sarva-śakty-upabṛṁhitam
11070221 eka-dvi-tri-catus-pādo bahu-pādas tathāpadaḥ
11070223 bahvyaḥ santi puraḥ sṛṣṭās tāsāṁ me pauruṣī priyā
11070231 atra māṁ mṛgayanty addhā yuktā hetubhir īśvaram
11070233 gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ
11070241 atrāpy udāharantīmam itihāsaṁ purātanam
11070243 avadhūtasya saṁvādaṁ yador amita-tejasaḥ
11070251 avadhūtaṁ dviyaṁ kañcic carantam akuto-bhayam
11070253 kaviṁ nirīkṣya taruṇaṁ yaduḥ papraccha dharma-vit
11070260 śrī-yadur uvāca
11070261 kuto buddhir iyaṁ brahmann akartuḥ su-viśāradā
11070263 yām āsādya bhavāl lokaṁ vidvāṁś carati bāla-vat
11070271 prāyo dharmārtha-kāmeṣu vivitsāyāṁ ca mānavāḥ
11070273 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ
11070281 tvaṁ tu kalpaḥ kavir dakṣaḥ su-bhago 'mṛta-bhāṣaṇaḥ
11070283 na kartā nehase kiñcij jaḍonmatta-piśāca-vat
11070291 janeṣu dahyamāneṣu kāma-lobha-davāgninā
11070293 na tapyase 'gninā mukto gaṅgāmbhaḥ-stha iva dvipaḥ
11070301 tvaṁ hi naḥ pṛcchatāṁ brahmann ātmany ānanda-kāraṇam
11070303 brūhi sparśa-vihīnasya bhavataḥ kevalātmanaḥ
11070310 śrī-bhagavān uvāca
11070311 yadunaivaṁ mahā-bhāgo brahmaṇyena su-medhasā
11070313 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṁ dvijaḥ
11070320 śrī-brāhmaṇa uvāca
11070321 santi me guravo rājan bahavo buddhy-upaśritāḥ
11070323 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu
11070331 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ
11070333 kapoto 'jagaraḥ sindhuḥ pataṅgo madhukṛd gajaḥ
11070341 madhu-hā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ
11070343 kumārī śara-kṛt sarpa ūrṇanābhiḥ supeśakṛt
11070351 ete me guravo rājan catur-viṁśatir āśritāḥ
11070353 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ
11070361 yato yad anuśikṣāmi yathā vā nāhuṣātmaja
11070363 tat tathā puruṣa-vyāghra nibodha kathayāmi te
11070371 bhūtair ākramyamāṇo 'pi dhīro daiva-vaśānugaiḥ
11070373 tad vidvān na calen mārgād anvaśikṣaṁ kṣiter vratam
11070381 śaśvat parārtha-sarvehaḥ parārthaikānta-sambhavaḥ
11070383 sādhuḥ śikṣeta bhū-bhṛtto naga-śiṣyaḥ parātmatām
11070391 prāṇa-vṛttyaiva santuṣyen munir naivendriya-priyaiḥ
11070393 jñānaṁ yathā na naśyeta nāvakīryeta vāṅ-manaḥ
11070401 viṣayeṣv āviśan yogī nānā-dharmeṣu sarvataḥ
11070403 guṇa-doṣa-vyapetātmā na viṣajjeta vāyu-vat
11070411 pārthiveṣv iha deheṣu praviṣṭas tad-guṇāśrayaḥ
11070413 guṇair na yujyate yogī gandhair vāyur ivātma-dṛk
11070421 antarhitaś ca sthira-jaṅgameṣu brahmātma-bhāvena samanvayena
11070423 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṁ vitatasya bhāvayet
11070431 tejo-'b-anna-mayair bhāvair meghādyair vāyuneritaiḥ
11070433 na spṛśyate nabhas tadvat kāla-sṛṣṭair guṇaiḥ pumān
11070441 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrtha-bhūr nṛṇām
11070443 muniḥ punāty apāṁ mitram īkṣopasparśa-kīrtanaiḥ
11070451 tejasvī tapasā dīpto durdharṣodara-bhājanaḥ
11070453 sarva-bhakṣyo 'pi yuktātmā nādatte malam agni-vat
11070461 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām
11070463 bhuṅkte sarvatra dātṛṇāṁ dahan prāg-uttarāśubham
11070471 sva-māyayā sṛṣṭam idaṁ sad-asal-lakṣaṇaṁ vibhuḥ
11070473 praviṣṭa īyate tat-tat-svarūpo 'gnir ivaidhasi
11070481 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ
11070483 kalānām iva candrasya kālenāvyakta-vartmanā
11070491 kālena hy ogha-vegena bhūtānāṁ prabhavāpyayau
11070493 nityāv api na dṛśyete ātmano 'gner yathārciṣām
11070501 guṇair guṇān upādatte yathā-kālaṁ vimuñcati
11070503 na teṣu yujyate yogī gobhir gā iva go-patiḥ
11070511 budhyate sve na bhedena vyakti-stha iva tad-gataḥ
11070513 lakṣyate sthūla-matibhir ātmā cāvasthito 'rka-vat
11070521 nāti-snehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit
11070523 kurvan vindeta santāpaṁ kapota iva dīna-dhīḥ
11070531 kapotaḥ kaścanāraṇye kṛta-nīḍo vanaspatau
11070533 kapotyā bhāryayā sārdham uvāsa katicit samāḥ
11070541 kapotau sneha-guṇita-hṛdayau gṛha-dharmiṇau
11070543 dṛṣṭiṁ dṛṣṭyāṅgam aṅgena buddhiṁ buddhyā babandhatuḥ
11070551 śayyāsanāṭana-sthāna vārtā-krīḍāśanādikam
11070553 mithunī-bhūya viśrabdhau ceratur vana-rājiṣu
11070561 yaṁ yaṁ vāñchati sā rājan tarpayanty anukampitā
11070563 taṁ taṁ samanayat kāmaṁ kṛcchreṇāpy ajitendriyaḥ
11070571 kapotī prathamaṁ garbhaṁ gṛhṇantī kāla āgate
11070573 aṇḍāni suṣuve nīḍe sta-patyuḥ sannidhau satī
11070581 teṣu kāle vyajāyanta racitāvayavā hareḥ
11070583 śaktibhir durvibhāvyābhiḥ komalāṅga-tanūruhāḥ
11070591 prajāḥ pupuṣatuḥ prītau dampatī putra-vatsalau
11070593 śṛṇvantau kūjitaṁ tāsāṁ nirvṛtau kala-bhāṣitaiḥ
11070601 tāsāṁ patatraiḥ su-sparśaiḥ kūjitair mugdha-ceṣṭitaiḥ
11070603 pratyudgamair adīnānāṁ pitarau mudam āpatuḥ
11070611 snehānubaddha-hṛdayāv anyonyaṁ viṣṇu-māyayā
11070613 vimohitau dīna-dhiyau śiśūn pupuṣatuḥ prajāḥ
11070621 ekadā jagmatus tāsām annārthaṁ tau kuṭumbinau
11070623 paritaḥ kānane tasminn arthinau ceratuś ciram
11070631 dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vane-caraḥ
11070633 jagṛhe jālam ātatya carataḥ svālayāntike
11070641 kapotaś ca kapotī ca prajā-poṣe sadotsukau
11070643 gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ
11070651 kapotī svātmajān vīkṣya bālakān jāla-samvṛtān
11070653 tān abhyadhāvat krośantī krośato bhṛśa-duḥkhitā
11070661 sāsakṛt sneha-guṇitā dīna-cittāja-māyayā
11070663 svayaṁ cābadhyata śicā baddhān paśyanty apasmṛtiḥ
11070671 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān
11070673 bhāryāṁ cātma-samāṁ dīno vilalāpāti-duḥkhitaḥ
11070681 aho me paśyatāpāyam alpa-puṇyasya durmateḥ
11070683 atṛptasyākṛtārthasya gṛhas trai-vargiko hataḥ
11070691 anurūpānukūlā ca yasya me pati-devatā
11070693 śūnye gṛhe māṁ santyajya putraiḥ svar yāti sādhubhiḥ
11070701 so 'haṁ śūnye gṛhe dīno mṛta-dāro mṛta-prajaḥ
11070703 jijīviṣe kim arthaṁ vā vidhuro duḥkha-jīvitaḥ
11070711 tāṁs tathaivāvṛtān śigbhir mṛtyu-grastān viceṣṭataḥ
11070713 svayaṁ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat
11070721 taṁ labdhvā lubdhakaḥ krūraḥ kapotaṁ gṛha-medhinam
11070723 kapotakān kapotīṁ ca siddhārthaḥ prayayau gṛham
11070731 evaṁ kuṭumby aśāntātmā dvandvārāmaḥ patatri-vat
11070733 puṣṇan kuṭumbaṁ kṛpaṇaḥ sānubandho 'vasīdati
11070741 yaḥ prāpya mānuṣaṁ lokaṁ mukti-dvāram apāvṛtam
11070743 gṛheṣu khaga-vat saktas tam ārūḍha-cyutaṁ viduḥ
11080010 śrī-brāhmaṇa uvāca
11080011 sukham aindriyakaṁ rājan svarge naraka eva ca
11080013 dehināṁ yad yathā duḥkhaṁ tasmān neccheta tad-budhaḥ
11080021 grāsaṁ su-mṛṣṭaṁ virasaṁ mahāntaṁ stokam eva vā
11080023 yadṛcchayaivāpatitaṁ grased ājagaro 'kriyaḥ
11080031 śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ
11080033 yadi nopanayed grāso mahāhir iva diṣṭa-bhuk
11080041 ojaḥ-saho-bala-yutaṁ bibhrad deham akarmakam
11080043 śayāno vīta-nidraś ca nehetendriyavān api
11080051 muniḥ prasanna-gambhīro durvigāhyo duratyayaḥ
11080053 ananta-pāro hy akṣobhyaḥ stimitoda ivārṇavaḥ
11080061 samṛddha-kāmo hīno vā nārāyaṇa-paro muniḥ
11080063 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ
11080071 dṛṣṭvā striyaṁ deva-māyāṁ tad-bhāvair ajitendriyaḥ
11080073 pralobhitaḥ pataty andhe tamasy agnau pataṅga-vat
11080081 yoṣid-dhiraṇyābharaṇāmbarādi-dravyeṣu māyā-raciteṣu mūḍhaḥ
11080083 pralobhitātmā hy upabhoga-buddhyā pataṅga-van naśyati naṣṭa-dṛṣṭiḥ
11080091 stokaṁ stokaṁ grased grāsaṁ deho varteta yāvatā
11080093 gṛhān ahiṁsann ātiṣṭhed vṛttiṁ mādhukarīṁ muniḥ
11080101 aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ
11080103 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ
11080111 sāyantanaṁ śvastanaṁ vā na saṅgṛhṇīta bhikṣitam
11080113 pāṇi-pātrodarāmatro makṣikeva na saṅgrahī
11080121 sāyantanaṁ śvastanaṁ vā na saṅgṛhṇīta bhikṣukaḥ
11080123 makṣikā iva saṅgṛhṇan saha tena vinaśyati
11080131 padāpi yuvatīṁ bhikṣur na spṛśed dāravīm api
11080133 spṛśan karīva badhyeta kariṇyā aṅga-saṅgataḥ
11080141 nādhigacchet striyaṁ prājñaḥ karhicin mṛtyum ātmanaḥ
11080143 balādhikaiḥ sa hanyeta gajair anyair gajo yathā
11080151 na deyaṁ nopabhogyaṁ ca lubdhair yad duḥkha-sañcitam
11080153 bhuṅkte tad api tac cānyo madhu-hevārthavin madhu
11080161 su-duḥkhopārjitair vittair āśāsānāṁ gṛhāśiṣaḥ
11080163 madhu-hevāgrato bhuṅkte yatir vai gṛha-medhinām
11080171 grāmya-gītaṁ na śṛṇuyād yatir vana-caraḥ kvacit
11080173 śikṣeta hariṇād baddhān mṛgayor gīta-mohitāt
11080181 nṛtya-vāditra-gītāni juṣan grāmyāṇi yoṣitām
11080183 āsāṁ krīḍanako vaśya ṛṣyaśṛṅgo mṛgī-sutaḥ
11080191 jihvayāti-pramāthinyā jano rasa-vimohitaḥ
11080193 mṛtyum ṛcchaty asad-buddhir mīnas tu baḍiśair yathā
11080201 indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ
11080203 varjayitvā tu rasanaṁ tan nirannasya vardhate
11080211 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān
11080213 na jayed rasanaṁ yāvaj jitaṁ sarvaṁ jite rase
11080221 piṅgalā nāma veśyāsīd videha-nagare purā
11080223 tasyā me śikṣitaṁ kiñcin nibodha nṛpa-nandana
11080231 sā svairiṇy ekadā kāntaṁ saṅketa upaneṣyatī
11080233 abhūt kāle bahir dvāre bibhratī rūpam uttamam
11080241 mārga āgacchato vīkṣya puruṣān puruṣarṣabha
11080243 tān śulka-dān vittavataḥ kāntān mene 'rtha-kāmukī
11080251 āgateṣv apayāteṣu sā saṅketopajīvinī
11080253 apy anyo vittavān ko 'pi mām upaiṣyati bhūri-daḥ
11080261 evaṁ durāśayā dhvasta-nidrā dvāry avalambatī
11080263 nirgacchantī praviśatī niśīthaṁ samapadyata
11080271 tasyā vittāśayā śuṣyad-vaktrāyā dīna-cetasaḥ
11080273 nirvedaḥ paramo jajñe cintā-hetuḥ sukhāvahaḥ
11080281 tasyā nirviṇṇa-cittāyā gītaṁ śṛṇu yathā mama
11080283 nirveda āśā-pāśānāṁ puruṣasya yathā hy asiḥ
11080291 na hy aṅgājāta-nirvedo deha-bandhaṁ jihāsati
11080293 yathā vijñāna-rahito manujo mamatāṁ nṛpa
11080300 piṅgalovāca
11080301 aho me moha-vitatiṁ paśyatāvijitātmanaḥ
11080303 yā kāntād asataḥ kāmaṁ kāmaye yena bāliśā
11080311 santaṁ samīpe ramaṇaṁ rati-pradaṁ vitta-pradaṁ nityam imaṁ vihāya
11080313 akāma-daṁ duḥkha-bhayādhi-śoka-moha-pradaṁ tuccham ahaṁ bhaje 'jñā
11080321 aho mayātmā paritāpito vṛthā sāṅketya-vṛttyāti-vigarhya-vārtayā
11080323 straiṇān narād yārtha-tṛṣo 'nuśocyāt krītena vittaṁ ratim ātmanecchatī
11080331 yad asthibhir nirmita-vaṁśa-vaṁsya-
11080332 sthūṇaṁ tvacā roma-nakhaiḥ pinaddham
11080333 kṣaran-nava-dvāram agāram etad
11080334 viṇ-mūtra-pūrṇaṁ mad upaiti kānyā
11080341 videhānāṁ pure hy asminn aham ekaiva mūḍha-dhīḥ
11080343 yānyam icchanty asaty asmād ātma-dāt kāmam acyutāt
11080351 suhṛt preṣṭhatamo nātha ātmā cāyaṁ śarīriṇām
11080353 taṁ vikrīyātmanaivāhaṁ rame 'nena yathā ramā
11080361 kiyat priyaṁ te vyabhajan kāmā ye kāma-dā narāḥ
11080363 ādy-antavanto bhāryāyā devā vā kāla-vidrutāḥ
11080371 nūnaṁ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā
11080373 nirvedo 'yaṁ durāśāyā yan me jātaḥ sukhāvahaḥ
11080381 maivaṁ syur manda-bhāgyāyāḥ kleśā nirveda-hetavaḥ
11080383 yenānubandhaṁ nirhṛtya puruṣaḥ śamam ṛcchati
11080391 tenopakṛtam ādāya śirasā grāmya-saṅgatāḥ
11080393 tyaktvā durāśāḥ śaraṇaṁ vrajāmi tam adhīśvaram
11080401 santuṣṭā śraddadhaty etad yathā-lābhena jīvatī
11080403 viharāmy amunaivāham ātmanā ramaṇena vai
11080411 saṁsāra-kūpe patitaṁ viṣayair muṣitekṣaṇam
11080413 grastaṁ kālāhinātmānaṁ ko 'nyas trātum adhīśvaraḥ
11080421 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt
11080423 apramatta idaṁ paśyed grastaṁ kālāhinā jagat
11080430 śrī-brāhmaṇa uvāca
11080431 evaṁ vyavasita-matir durāśāṁ kānta-tarṣa-jām
11080433 chittvopaśamam āsthāya śayyām upaviveśa sā
11080441 āśā hi paramaṁ duḥkhaṁ nairāśyaṁ paramaṁ sukham
11080443 yathā sañchidya kāntāśāṁ sukhaṁ suṣvāpa piṅgalā
11090010 śrī-brāhmaṇa uvāca
11090011 parigraho hi duḥkhāya yad yat priyatamaṁ nṛṇām
11090013 anantaṁ sukham āpnoti tad vidvān yas tv akiñcanaḥ
11090021 sāmiṣaṁ kuraraṁ jaghnur balino 'nye nirāmiṣāḥ
11090023 tadāmiṣaṁ parityajya sa sukhaṁ samavindata
11090031 na me mānāpamānau sto na cintā geha-putriṇām
11090033 ātma-krīḍa ātma-ratir vicarāmīha bāla-vat
11090041 dvāv eva cintayā muktau paramānanda āplutau
11090043 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṁ gataḥ
11090051 kvacit kumārī tv ātmānaṁ vṛṇānān gṛham āgatān
11090053 svayaṁ tān arhayām āsa kvāpi yāteṣu bandhuṣu
11090061 teṣām abhyavahārārthaṁ śālīn rahasi pārthiva
11090063 avaghnantyāḥ prakoṣṭha-sthāś cakruḥ śaṅkhāḥ svanaṁ mahat
11090071 sā taj jugupsitaṁ matvā mahatī vṛīḍitā tataḥ
11090073 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat
11090081 ubhayor apy abhūd ghoṣo hy avaghnantyāḥ sva-śaṅkhayoḥ
11090083 tatrāpy ekaṁ nirabhidad ekasmān nābhavad dhvaniḥ
11090091 anvaśikṣam imaṁ tasyā upadeśam arindama
11090093 lokān anucarann etān loka-tattva-vivitsayā
11090101 vāse bahūnāṁ kalaho bhaved vārtā dvayor api
11090103 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ
11090111 mana ekatra saṁyuñjyāj jita-śvāso jitāsanaḥ
11090113 vairāgyābhyāsa-yogena dhriyamāṇam atandritaḥ
11090121 yasmin mano labdha-padaṁ yad etac chanaiḥ śanair muñcati karma-reṇūn
11090123 sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam
11090131 tadaivam ātmany avaruddha-citto na veda kiñcid bahir antaraṁ vā
11090133 yatheṣu-kāro nṛpatiṁ vrajantam iṣau gatātmā na dadarśa pārśve
11090141 eka-cāry aniketaḥ syād apramatto guhāśayaḥ
11090143 alakṣyamāṇa ācārair munir eko 'lpa-bhāṣaṇaḥ
11090151 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ
11090153 sarpaḥ para-kṛtaṁ veśma praviśya sukham edhate
11090161 eko nārāyaṇo devaḥ pūrva-sṛṣṭaṁ sva-māyayā
11090163 saṁhṛtya kāla-kalayā kalpānta idam īśvaraḥ
11090165 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ
11090171 kālenātmānubhāvena sāmyaṁ nītāsu śaktiṣu
11090173 sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ
11090181 parāvarāṇāṁ parama āste kaivalya-saṁjñitaḥ
11090183 kevalānubhavānanda-sandoho nirupādhikaḥ
11090191 kevalātmānubhāvena sva-māyāṁ tri-guṇātmikām
11090193 saṅkṣobhayan sṛjaty ādau tayā sūtram arindama
11090201 tām āhus tri-guṇa-vyaktiṁ sṛjantīṁ viśvato-mukham
11090203 yasmin protam idaṁ viśvaṁ yena saṁsarate pumān
11090211 yathorṇanābhir hṛdayād ūrṇāṁ santatya vaktrataḥ
11090213 tayā vihṛtya bhūyas tāṁ grasaty evaṁ maheśvaraḥ
11090221 yatra yatra mano dehī dhārayet sakalaṁ dhiyā
11090223 snehād dveṣād bhayād vāpi yāti tat-tat-svarūpatām
11090231 kīṭaḥ peśaskṛtaṁ dhyāyan kuḍyāṁ tena praveśitaḥ
11090233 yāti tat-sātmatāṁ rājan pūrva-rūpam asantyajan
11090241 evaṁ gurubhya etebhya eṣā me śikṣitā matiḥ
11090243 svātmopaśikṣitāṁ buddhiṁ śṛṇu me vadataḥ prabho
11090251 deho gurur mama virakti-viveka-hetur
11090252 bibhrat sma sattva-nidhanaṁ satatārty-udarkam
11090253 tattvāny anena vimṛśāmi yathā tathāpi
11090254 pārakyam ity avasito vicarāmy asaṅgaḥ
11090261 jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān
11090262 puṣnāti yat-priya-cikīrṣayā vitanvan
11090263 svānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥ
11090264 sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ
11090271 jihvaikato 'mum apakarṣati karhi tarṣā
11090272 śiśno 'nyatas tvag udaraṁ śravaṇaṁ kutaścit
11090273 ghrāṇo 'nyataś capala-dṛk kva ca karma-śaktir
11090274 bahvyaḥ sapatnya iva geha-patiṁ lunanti
11090281 sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā
11090282 vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān
11090283 tais tair atuṣṭa-hṛdayaḥ puruṣaṁ vidhāya
11090284 brahmāvaloka-dhiṣaṇaṁ mudam āpa devaḥ
11090291 labdhvā su-durlabham idaṁ bahu-sambhavānte
11090292 mānuṣyam artha-dam anityam apīha dhīraḥ
11090293 tūrṇaṁ yateta na pated anu-mṛtyu yāvan
11090294 niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
11090301 evaṁ sañjāta-vairāgyo vijñānāloka ātmani
11090303 vicarāmi mahīm etāṁ mukta-saṅgo 'nahaṅkṛtaḥ
11090311 na hy ekasmād guror jñānaṁ su-sthiraṁ syāt su-puṣkalam
11090313 brahmaitad advitīyaṁ vai gīyate bahudharṣibhiḥ
11090320 śrī-bhagavān uvāca
11090321 ity uktvā sa yaduṁ vipras tam āmantrya gabhīra-dhīḥ
11090323 vanditaḥ sv-arcito rājñā yayau prīto yathāgatam
11090331 avadhūta-vacaḥ śrutvā pūrveṣāṁ naḥ sa pūrva-jaḥ
11090333 sarva-saṅga-vinirmuktaḥ sama-citto babhūva ha
11100010 śrī-bhagavān uvāca
11100011 mayoditeṣv avahitaḥ sva-dharmeṣu mad-āśrayaḥ
11100013 varṇāśrama-kulācāram akāmātmā samācaret
11100021 anvīkṣeta viśuddhātmā dehināṁ viṣayātmanām
11100023 guṇeṣu tattva-dhyānena sarvārambha-viparyayam
11100031 suptasya viṣayāloko dhyāyato vā manorathaḥ
11100033 nānātmakatvād viphalas tathā bhedātma-dhīr guṇaiḥ
11100041 nivṛttaṁ karma seveta pravṛttaṁ mat-paras tyajet
11100043 jijñāsāyāṁ sampravṛtto nādriyet karma-codanām
11100051 yamān abhīkṣṇaṁ seveta niyamān mat-paraḥ kvacit
11100053 mad-abhijñaṁ guruṁ śāntam upāsīta mad-ātmakam
11100061 amāny amatsaro dakṣo nirmamo dṛḍha-sauhṛdaḥ
11100063 asatvaro 'rtha-jijñāsur anasūyur amogha-vāk
11100071 jāyāpatya-gṛha-kṣetra-svajana-draviṇādiṣu
11100073 udāsīnaḥ samaṁ paśyan sarveṣv artham ivātmanaḥ
11100081 vilakṣaṇaḥ sthūla-sūkṣmād dehād ātmekṣitā sva-dṛk
11100083 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ
11100091 nirodhotpatty-aṇu-bṛhan-nānātvaṁ tat-kṛtān guṇān
11100093 antaḥ praviṣṭa ādhatta evaṁ deha-guṇān paraḥ
11100101 yo 'sau guṇair viracito deho 'yaṁ puruṣasya hi
11100103 saṁsāras tan-nibandho 'yaṁ puṁso vidyā cchid ātmanaḥ
11100111 tasmāj jijñāsayātmānam ātma-sthaṁ kevalaṁ param
11100113 saṅgamya nirased etad vastu-buddhiṁ yathā-kramam
11100121 ācāryo 'raṇir ādyaḥ syād ante-vāsy uttarāraṇiḥ
11100123 tat-sandhānaṁ pravacanaṁ vidyā-sandhiḥ sukhāvahaḥ
11100131 vaiśāradī sāti-viśuddha-buddhir dhunoti māyāṁ guṇa-samprasūtām
11100133 gunāṁś ca sandahya yad-ātmam etat svayaṁ ca śāṁyaty asamid yathāgniḥ
11100141 athaiṣām karma-kartṝṇāṁ bhoktṝṇāṁ sukha-duḥkhayoḥ
11100143 nānātvam atha nityatvaṁ loka-kālāgamātmanām
11100151 manyase sarva-bhāvānāṁ saṁsthā hy autpattikī yathā
11100153 tat-tad-ākṛti-bhedena jāyate bhidyate ca dhīḥ
11100161 evam apy aṅga sarveṣāṁ dehināṁ deha-yogataḥ
11100163 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt
11100171 tatrāpi karmaṇāṁ kartur asvātantryaṁ ca lakṣyate
11100173 bhoktuś ca duḥkha-sukhayoḥ ko nv artho vivaśaṁ bhajet
11100181 na dehināṁ sukhaṁ kiñcid vidyate viduṣām api
11100183 tathā ca duḥkhaṁ mūḍhānāṁ vṛthāhaṅkaraṇaṁ param
11100191 yadi prāptiṁ vighātaṁ ca jānanti sukha-duḥkhayoḥ
11100193 te 'py addhā na vidur yogaṁ mṛtyur na prabhaved yathā
11100201 ko 'nv arthaḥ sukhayaty enaṁ kāmo vā mṛtyur antike
11100203 āghātaṁ nīyamānasya vadhyasyeva na tuṣṭi-daḥ
11100211 śrutaṁ ca dṛṣṭa-vad duṣṭaṁ spardhāsūyātyaya-vyayaiḥ
11100213 bahv-antarāya-kāmatvāt kṛṣi-vac cāpi niṣphalam
11100221 antarāyair avihito yadi dharmaḥ sv-anuṣṭhitaḥ
11100223 tenāpi nirjitaṁ sthānaṁ yathā gacchati tac chṛṇu
11100231 iṣṭveha devatā yajñaiḥ svar-lokaṁ yāti yājñikaḥ
11100233 bhuñjīta deva-vat tatra bhogān divyān nijārjitān
11100241 sva-puṇyopacite śubhre vimāna upagīyate
11100243 gandharvair viharan madhye devīnāṁ hṛdya-veṣa-dhṛk
11100251 strībhiḥ kāmaga-yānena kiṅkinī-jāla-mālinā
11100253 krīḍan na vedātma-pātaṁ surākrīḍeṣu nirvṛtaḥ
11100261 tāvat sa modate svarge yāvat puṇyaṁ samāpyate
11100263 kṣīṇa-punyaḥ pataty arvāg anicchan kāla-cālitaḥ
11100271 yady adharma-rataḥ saṅgād asatāṁ vājitendriyaḥ
11100273 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūta-vihiṁsakaḥ
11100281 paśūn avidhinālabhya preta-bhūta-gaṇān yajan
11100283 narakān avaśo jantur gatvā yāty ulbaṇaṁ tamaḥ
11100291 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ
11100293 deham ābhajate tatra kiṁ sukhaṁ martya-dharmiṇaḥ
11100301 lokānāṁ loka-pālānāṁ mad bhayaṁ kalpa-jīvinām
11100303 brahmaṇo 'pi bhayaṁ matto dvi-parārdha-parāyuṣaḥ
11100311 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān
11100313 jīvas tu guṇa-saṁyukto bhuṅkte karma-phalāny asau
11100321 yāvat syād guṇa-vaiṣamyaṁ tāvan nānātvam ātmanaḥ
11100323 nānātvam ātmano yāvat pāratantryaṁ tadaiva hi
11100331 yāvad asyāsvatantratvaṁ tāvad īśvarato bhayam
11100333 ya etat samupāsīraṁs te muhyanti śucārpitāḥ
11100341 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca
11100343 iti māṁ bahudhā prāhur guṇa-vyatikare sati
11100350 śrī-uddhava uvāca
11100351 guṇeṣu vartamāno 'pi deha-jeṣv anapāvṛtaḥ
11100353 guṇair na badhyate dehī badhyate vā kathaṁ vibho
11100361 kathaṁ varteta viharet kair vā jñāyeta lakṣaṇaiḥ
11100363 kiṁ bhuñjītota visṛjec chayītāsīta yāti vā
11100371 etad acyuta me brūhi praśnaṁ praśna-vidāṁ vara
11100373 nitya-baddho nitya-mukta eka eveti me bhramaḥ
11110010 śrī-bhagavān uvāca
11110011 baddho mukta iti vyākhyā guṇato me na vastutaḥ
11110013 guṇasya māyā-mūlatvān na me mokṣo na bandhanam
11110021 śoka-mohau sukhaṁ duḥkhaṁ dehāpattiś ca māyayā
11110023 svapno yathātmanaḥ khyātiḥ saṁsṛtir na tu vāstavī
11110031 vidyāvidye mama tanū viddhy uddhava śarīriṇām
11110033 mokṣa-bandha-karī ādye māyayā me vinirmite
11110041 ekasyaiva mamāṁśasya jīvasyaiva mahā-mate
11110043 bandho 'syāvidyayānādir vidyayā ca tathetaraḥ
11110051 atha baddhasya muktasya vailakṣaṇyaṁ vadāmi te
11110053 viruddha-dharmiṇos tāta sthitayor eka-dharmiṇi
11110061 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛta-nīḍau ca vṛkṣe
11110063 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān
11110071 ātmānam anyaṁ ca sa veda vidvān apippalādo na tu pippalādaḥ
11110073 yo 'vidyayā yuk sa tu nitya-baddho vidyā-mayo yaḥ sa tu nitya-muktaḥ
11110081 deha-stho 'pi na deha-stho vidvān svapnād yathotthitaḥ
11110083 adeha-stho 'pi deha-sthaḥ kumatiḥ svapna-dṛg yathā
11110091 indriyair indriyārtheṣu guṇair api guṇeṣu ca
11110093 gṛhyamāṇeṣv ahaṁ kuryān na vidvān yas tv avikriyaḥ
11110101 daivādhīne śarīre 'smin guṇa-bhāvyena karmaṇā
11110103 vartamāno 'budhas tatra kartāsmīti nibadhyate
11110111 evaṁ viraktaḥ śayana āsanāṭana-majjane
11110113 darśana-sparśana-ghrāṇa-bhojana-śravaṇādiṣu
11110115 na tathā badhyate vidvān tatra tatrādayan guṇān
11110121 prakṛti-stho 'py asaṁsakto yathā khaṁ savitānilaḥ
11110123 vaiśāradyekṣayāsaṅga-śitayā chinna-saṁśayaḥ
11110125 pratibuddha iva svapnān nānātvād vinivartate
11110141 yasya syur vīta-saṅkalpāḥ prāṇendriya-rnano-dhiyām
11110143 vṛttayaḥ sa vinirmukto deha-stho 'pi hi tad-guṇaiḥ
11110151 yasyātmā hiṁsyate hiṁsrair yena kiñcid yadṛcchayā
11110153 arcyate vā kvacit tatra na vyatikriyate budhaḥ
11110161 na stuvīta na nindeta kurvataḥ sādhv asādhu vā
11110163 vadato guṇa-doṣābhyāṁ varjitaḥ sama-dṛṅ muniḥ
11110171 na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā
11110173 ātmārāmo 'nayā vṛttyā vicarej jaḍa-van muniḥ
11110181 śabda-brahmaṇi niṣṇāto na niṣṇāyāt pare yadi
11110183 śramas tasya śrama-phalo hy adhenum iva rakṣataḥ
11110191 gāṁ dugdha-dohām asatīṁ ca bhāryāṁ dehaṁ parādhīnam asat-prajāṁ ca
11110193 vittaṁ tv atīrthī-kṛtam aṅga vācaṁ hīnāṁ mayā rakṣati duḥkha-duḥkhī
11110201 yasyāṁ na me pāvanam aṅga karma sthity-udbhava-prāṇa-nirodham asya
11110203 līlāvatārepsita-janma vā syād vandhyāṁ giraṁ tāṁ bibhṛyān na dhīraḥ
11110211 evaṁ jijñāsayāpohya nānātva-bhramam ātmani
11110213 upārameta virajaṁ mano mayy arpya sarva-ge
11110221 yady anīśo dhārayituṁ mano brahmaṇi niścalam
11110223 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara
11110231 śraddhālur mat-kathāḥ śṛṇvan su-bhadrā loka-pāvanīḥ
11110233 gāyann anusmaran karma janma cābhinayan muhuḥ
11110241 mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ
11110243 labhate niścalāṁ bhaktiṁ mayy uddhava sanātane
11110251 sat-saṅga-labdhayā bhaktyā mayi māṁ sa upāsitā
11110253 sa vai me darśitaṁ sadbhir añjasā vindate padam
11110260 śrī-uddhava uvāca
11110261 sādhus tavottama-śloka mataḥ kīdṛg-vidhaḥ prabho
11110263 bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā
11110271 etan me puruṣādhyakṣa lokādhyakṣa jagat-prabho
11110273 praṇatāyānuraktāya prapannāya ca kathyatām
11110281 tvaṁ brahma paramaṁ vyoma puruṣaḥ prakṛteḥ paraḥ
11110283 avatīrno 'si bhagavan svecchopātta-pṛthag-vapuḥ
11110290 śrī-bhagavān uvāca
11110291 kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām
11110293 satya-sāro 'navadyātmā samaḥ sarvopakārakaḥ
11110301 kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ
11110303 anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ
11110311 apramatto gabhīrātmā dhṛtimāñ jita-ṣaḍ-guṇaḥ
11110313 amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ
11110321 ājñāyaivaṁ guṇān doṣān mayādiṣṭān api svakān
11110323 dharmān santyajya yaḥ sarvān māṁ bhajeta sa tu sattamaḥ
11110331 jñātvājñātvātha ye vai māṁ yāvān yaś cāsmi yādṛśaḥ
11110333 bhajanty ananya-bhāvena te me bhaktatamā matāḥ
11110341 mal-liṅga-mad-bhakta-jana-darśana-sparśanārcanam
11110343 paricaryā stutiḥ prahva-guṇa-karmānukīrtanam
11110351 mat-kathā-śravaṇe śraddhā mad-anudhyānam uddhava
11110353 sarva-lābhopaharaṇaṁ dāsyenātma-nivedanam
11110361 maj-janma-karma-kathanaṁ mama parvānumodanam
11110363 gīta-tāṇḍava-vāditra-goṣṭhībhir mad-gṛhotsavaḥ
11110371 yātrā bali-vidhānaṁ ca sarva-vārṣika-parvasu
11110373 vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam
11110381 mamārcā-sthāpane śraddhā svataḥ saṁhatya codyamaḥ
11110383 udyānopavanākrīḍa-pura-mandira-karmaṇi
11110391 sammārjanopalepābhyāṁ seka-maṇḍala-vartanaiḥ
11110393 gṛha-śuśrūṣaṇaṁ mahyaṁ dāsa-vad yad amāyayā
11110401 amānitvam adambhitvaṁ kṛtasyāparikīrtanam
11110403 api dīpāvalokaṁ me nopayuñjyān niveditam
11110411 yad yad iṣṭatamaṁ loke yac cāti-priyam ātmanaḥ
11110413 tat tan nivedayen mahyaṁ tad ānantyāya kalpate
11110421 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṁ maruj jalam
11110423 bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me
11110431 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām
11110433 ātithyena tu viprāgrye goṣv aṅga yavasādinā
11110441 vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā
11110443 vāyau mukhya-dhiyā toye dravyais toya-puraḥsaraiḥ
11110451 sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani
11110453 kṣetra-jñaṁ sarva-bhūteṣu samatvena yajeta mām
11110461 dhiṣṇyeṣv ity eṣu mad-rūpaṁ śaṅkha-cakra-gadāmbujaiḥ
11110463 yuktaṁ catur-bhujaṁ śāntaṁ dhyāyann arcet samāhitaḥ
11110471 iṣṭā-pūrtena mām evaṁ yo yajeta samāhitaḥ
11110473 labhate mayi sad-bhaktiṁ mat-smṛtiḥ sādhu-sevayā
11110481 prāyeṇa bhakti-yogena sat-saṅgena vinoddhava
11110483 nopāyo vidyate samyak prāyaṇaṁ hi satām aham
11110491 athaitat paramaṁ guhyaṁ śṛṇvato yadu-nandana
11110493 su-gopyam api vakṣyāmi tvaṁ me bhṛtyaḥ suhṛt sakhā
11120010 śrī-bhagavān uvāca
11120011 na rodhayati māṁ yogo na sāṅkhyaṁ dharma eva ca
11120013 na svādhyāyas tapas tyāgo neṣṭā-pūrtaṁ na dakṣiṇā
11120021 vratāni yajñaś chandāṁsi tīrthāni niyamā yamāḥ
11120023 yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām
11120031 sat-saṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ
11120033 gandharvāpsaraso nāgāḥ siddhāś cāraṇa-guhyakāḥ
11120041 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntya-jāḥ
11120043 rajas-tamaḥ-prakṛtayas tasmiṁs tasmin yuge yuge
11120051 bahavo mat-padaṁ prāptās tvāṣṭra-kāyādhavādayaḥ
11120053 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ
11120061 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ
11120063 vyādhaḥ kubjā vraje gopyo yajña-patnyas tathāpare
11120071 te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ
11120073 avratātapta-tapasaḥ mat-saṅgān mām upāgatāḥ
11120081 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ
11120083 ye 'nye mūḍha-dhiyo nāgāḥ siddhā mām īyur añjasā
11120091 yaṁ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ
11120093 vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api
11120101 rāmeṇa sārdhaṁ mathurāṁ praṇīte śvāphalkinā mayy anurakta-cittāḥ
11120103 vigāḍha-bhāvena na me viyoga-tīvrādhayo 'nyaṁ dadṛśuḥ sukhāya
11120111 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvana-gocareṇa
11120113 kṣaṇārdha-vat tāḥ punar aṅga tāsāṁ hīnā mayā kalpa-samā babhūvuḥ
11120121 tā nāvidan mayy anuṣaṅga-baddha-dhiyaḥ svam ātmānam adas tathedam
11120123 yathā samādhau munayo 'bdhi-toye nadyaḥ praviṣṭā iva nāma-rūpe
11120131 mat-kāmā ramaṇaṁ jāram asvarūpa-vido 'balāḥ
11120133 brahma māṁ paramaṁ prāpuḥ saṅgāc chata-sahasraśaḥ
11120141 tasmāt tvam uddhavotsṛjya codanāṁ praticodanām
11120143 pravṛttiṁ ca nivṛttiṁ ca śrotavyaṁ śrutam eva ca
11120151 mām ekam eva śaraṇam ātmānaṁ sarva-dehinām
11120153 yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ
11120160 śrī-uddhava uvāca
11120161 saṁśayaḥ śṛṇvato vācaṁ tava yogeśvareśvara
11120163 na nivartata ātma-stho yena bhrāmyati me manaḥ
11120170 śrī-bhagavān uvāca
11120171 sa eṣa jīvo vivara-prasūtiḥ prāṇena ghoṣeṇa guhāṁ praviṣṭaḥ
11120173 mano-mayaṁ sūkṣmam upetya rūpaṁ mātrā svaro varṇa iti sthaviṣṭhaḥ
11120181 yathānalaḥ khe 'nila-bandhur uṣmā balena dāruṇy adhimathyamānaḥ
11120183 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṁ hi vāṇī
11120191 evaṁ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca
11120193 saṅkalpa-vijñānam athābhimānaḥ sūtraṁ rajaḥ-sattva-tamo-vikāraḥ
11120201 ayaṁ hi jīvas tri-vṛd abja-yonir avyakta eko vayasā sa ādyaḥ
11120203 viśliṣṭa-śaktir bahudheva bhāti bījāni yoniṁ pratipadya yadvat
11120211 yasminn idaṁ protam aśeṣam otaṁ paṭo yathā tantu-vitāna-saṁsthaḥ
11120213 ya eṣa saṁsāra-taruḥ purāṇaḥ karmātmakaḥ puṣpa-phale prasūte
11120221 dve asya bīje śata-mūlas tri-nālaḥ pañca-skandhaḥ pañca-rasa-prasūtiḥ
11120223 daśaika-śākho dvi-suparṇa-nīḍas tri-valkalo dvi-phalo 'rkaṁ praviṣṭaḥ
11120231 adanti caikaṁ phalam asya gṛdhrā grāme-carā ekam araṇya-vāsāḥ
11120233 haṁsā ya ekaṁ bahu-rūpam ijyair māyā-mayaṁ veda sa veda vedam
11120241 evaṁ gurūpāsanayaika-bhaktyā vidyā-kuṭhāreṇa śitena dhīraḥ
11120243 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram
11130010 śrī-bhagavān uvāca
11130011 sattvaṁ rajas tama iti guṇā buddher na cātmanaḥ
11130013 sattvenānyatamau hanyāt sattvaṁ sattvena caiva hi
11130021 sattvād dharmo bhaved vṛddhāt puṁso mad-bhakti-lakṣaṇaḥ
11130023 sāttvikopāsayā sattvaṁ tato dharmaḥ pravartate
11130031 dharmo rajas tamo hanyāt sattva-vṛddhir anuttamaḥ
11130033 āśu naśyati tan-mūlo hy adharma ubhaye hate
11130041 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca
11130043 dhyānaṁ mantro 'tha saṁskāro daśaite guṇa-hetavaḥ
11130051 tat tat sāttvikam evaiṣāṁ yad yad vṛddhāḥ pracakṣate
11130053 nindanti tāmasaṁ tat tad rājasaṁ tad-upekṣitam
11130061 sāttvikāny eva seveta pumān sattva-vivṛddhaye
11130063 tato dharmas tato jñānaṁ yāvat smṛtir apohanam
11130071 veṇu-saṅgharṣa-jo vahnir dagdhvā śāmyati tad-vanam
11130073 evaṁ guṇa-vyatyaya-jo dehaḥ śāmyati tat-kriyaḥ
11130080 śrī-uddhava uvāca
11130081 vidanti martyāḥ prāyeṇa viṣayān padam āpadām
11130083 tathāpi bhuñjate kṛṣṇa tat kathaṁ śva-kharāja-vat
11130090 śrī-bhagavān uvāca
11130091 aham ity anyathā-buddhiḥ pramattasya yathā hṛdi
11130093 utsarpati rajo ghoraṁ tato vaikārikaṁ manaḥ
11130101 rajo-yuktasya manasaḥ saṅkalpaḥ sa-vikalpakaḥ
11130103 tataḥ kāmo guṇa-dhyānād duḥsahaḥ syād dhi durmateḥ
11130111 karoti kāma-vaśa-gaḥ karmāṇy avijitendriyaḥ
11130113 duḥkhodarkāṇi sampaśyan rajo-vega-vimohitaḥ
11130121 rajas-tamobhyāṁ yad api vidvān vikṣipta-dhīḥ punaḥ
11130123 atandrito mano yuñjan doṣa-dṛṣṭir na sajjate
11130131 apramatto 'nuyuñjīta mano mayy arpayañ chanaiḥ
11130133 anirviṇṇo yathā-kālaṁ jita-śvāso jitāsanaḥ
11130141 etāvān yoga ādiṣṭo mac-chiṣyaiḥ sanakādibhiḥ
11130143 sarvato mana ākṛṣya mayy addhāveśyate yathā
11130150 śrī-uddhava uvāca
11130151 yadā tvaṁ sanakādibhyo yena rūpeṇa keśava
11130153 yogam ādiṣṭavān etad rūpam icchāmi veditum
11130160 śrī-bhagavān uvāca
11130161 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ
11130163 papracchuḥ pitaraṁ sūkṣmāṁ yogasyaikāntikīm gatim
11130170 sanakādaya ūcuḥ
11130171 guṇeṣv āviśate ceto guṇāś cetasi ca prabho
11130173 katham anyonya-santyāgo mumukṣor atititīrṣoḥ
11130180 śrī-bhagavān uvāca
11130181 evaṁ pṛṣṭo mahā-devaḥ svayambhūr bhūta-bhāvanaḥ
11130183 dhyāyamānaḥ praśna-bījaṁ nābhyapadyata karma-dhīḥ
11130191 sa mām acintayad devaḥ praśna-pāra-titīrṣayā
11130193 tasyāhaṁ haṁsa-rūpeṇa sakāśam agamaṁ tadā
11130201 dṛṣṭvā mām ta upavrajya kṛtva pādābhivandanam
11130203 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti
11130211 ity ahaṁ munibhiḥ pṛṣṭas tattva-jijñāsubhis tadā
11130213 yad avocam ahaṁ tebhyas tad uddhava nibodha me
11130221 vastuno yady anānātva ātmanaḥ praśna īdṛśaḥ
11130223 kathaṁ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ
11130231 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ
11130233 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ
11130241 manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ
11130243 aham eva na matto 'nyad iti budhyadhvam añjasā
11130251 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ
11130253 jīvasya deha ubhayaṁ guṇāś ceto mad-ātmanaḥ
11130261 guṇeṣu cāviśac cittam abhīkṣṇaṁ guṇa-sevayā
11130263 guṇāś ca citta-prabhavā mad-rūpa ubhayaṁ tyajet
11130271 jāgrat svapnaḥ suṣuptaṁ ca guṇato buddhi-vṛttayaḥ
11130273 tāsāṁ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ
11130281 yarhi saṁsṛti-bandho 'yam ātmano guṇa-vṛtti-daḥ
11130283 mayi turye sthito jahyāt tyāgas tad guṇa-cetasām
11130291 ahaṅkāra-kṛtaṁ bandham ātmano 'rtha-viparyayam
11130293 vidvān nirvidya saṁsāra-cintāṁ turye sthitas tyajet
11130301 yāvan nānārtha-dhīḥ puṁso na nivarteta yuktibhiḥ
11130303 jāgarty api svapann ajñaḥ svapne jāgaraṇaṁ yathā
11130311 asattvād ātmano 'nyeṣāṁ bhāvānāṁ tat-kṛtā bhidā
11130313 gatayo hetavaś cāsya mṛṣā svapna-dṛśo yathā
11130321 yo jāgare bahir anukṣaṇa-dharmiṇo 'rthān
11130322 bhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣān
11130323 svapne suṣupta upasaṁharate sa ekaḥ
11130324 smṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ
11130331 evaṁ vimṛśya guṇato manasas try-avasthā
11130332 man-māyayā mayi kṛtā iti niścitārthāḥ
11130333 sañchidya hārdam anumāna-sad-ukti-tīkṣṇa
11130334 jñānāsinā bhajata mākhila-saṁśayādhim
11130341 īkṣeta vibhramam idaṁ manaso vilāsaṁ
11130342 dṛṣṭaṁ vinaṣṭam ati-lolam alāta-cakram
11130343 vijñānam ekam urudheva vibhāti māyā
11130344 svapnas tridhā guṇa-visarga-kṛto vikalpaḥ
11130351 dṛṣṭim tataḥ pratinivartya nivṛtta-tṛṣṇas
11130352 tūṣṇīṁ bhaven nija-sukhānubhavo nirīhaḥ
11130353 sandṛśyate kva ca yadīdam avastu-buddhyā
11130354 tyaktaṁ bhramāya na bhavet smṛtir ā-nipātāt
11130361 dehaṁ ca naśvaram avasthitam utthitaṁ vā
11130362 siddho na paśyati yato 'dhyagamat svarūpam
11130363 daivād apetam atha daiva-vaśād upetaṁ
11130364 vāso yathā parikṛtaṁ madirā-madāndhaḥ
11130371 deho 'pi daiva-vaśa-gaḥ khalu karma yāvat
11130372 svārambhakaṁ pratisamīkṣata eva sāsuḥ
11130373 taṁ sa-prapañcam adhirūḍha-samādhi-yogaḥ
11130374 svāpnaṁ punar na bhajate pratibuddha-vastuḥ
11130381 mayaitad uktaṁ vo viprā guhyaṁ yat sāṅkhya-yogayoḥ
11130383 jānīta māgataṁ yajñaṁ yuṣmad-dharma-vivakṣayā
11130391 ahaṁ yogasya sāṅkhyasya satyasyartasya tejasaḥ
11130393 parāyaṇaṁ dvija-śreṣṭhāḥ śriyaḥ kīrter damasya ca
11130401 māṁ bhajanti guṇāḥ sarve nirguṇaṁ nirapekṣakam
11130403 suhṛdaṁ priyam ātmānaṁ sāmyāsaṅgādayo 'guṇāḥ
11130411 iti me chinna-sandehā munayaḥ sanakādayaḥ
11130413 sabhājayitvā parayā bhaktyāgṛṇata saṁstavaiḥ
11130421 tair ahaṁ pūjitaḥ saṁyak saṁstutaḥ paramarṣibhiḥ
11130423 pratyeyāya svakaṁ dhāma paśyataḥ parameṣṭhinaḥ
11140010 śrī-uddhava uvāca
11140011 vadanti kṛṣṇa śreyāṁsi bahūni brahma-vādinaḥ
11140013 teṣāṁ vikalpa-prādhānyam utāho eka-mukhyatā
11140021 bhavatodāhṛtaḥ svāmin bhakti-yogo 'napekṣitaḥ
11140023 nirasya sarvataḥ saṅgaṁ yena tvayy āviśen manaḥ
11140030 śrī-bhagavān uvāca
11140031 kālena naṣṭā pralaye vāṇīyaṁ veda-saṁjñitā
11140033 mayādau brahmaṇe proktā dharmo yasyāṁ mad-ātmakaḥ
11140041 tena proktā sva-putrāya manave pūrva-jāya sā
11140043 tato bhṛgv-ādayo 'gṛhṇan sapta brahma-maharṣayaḥ
11140051 tebhyaḥ pitṛbhyas tat-putrā deva-dānava-guhyakāḥ
11140053 manuṣyāḥ siddha-gandharvāḥ sa-vidyādhara-cāraṇāḥ
11140061 kindevāḥ kinnarā nāgā rakṣaḥ-kimpuruṣādayaḥ
11140063 bahvyas teṣāṁ prakṛtayo rajaḥ-sattva-tamo-bhuvaḥ
11140071 yābhir bhūtāni bhidyante bhūtānāṁ patayas tathā
11140073 yathā-prakṛti sarveṣāṁ citrā vācaḥ sravanti hi
11140081 evaṁ prakṛti-vaicitryād bhidyante matayo nṛṇām
11140083 pāramparyeṇa keṣāñcit pāṣaṇḍa-matayo 'pare
11140091 man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha
11140093 śreyo vadanty anekāntaṁ yathā-karma yathā-ruci
11140101 dharmam eke yaśaś cānye kāmaṁ satyaṁ damaṁ śamam
11140103 anye vadanti svārthaṁ vā aiśvaryaṁ tyāga-bhojanam
11140105 kecid yajñaṁ tapo dānaṁ vratāni niyamān yamān
11140111 ādy-anta-vanta evaiṣāṁ lokāḥ karma-vinirmitāḥ
11140113 duḥkhodarkās tamo-niṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ
11140121 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ
11140123 mayātmanā sukhaṁ yat tat kutaḥ syād viṣayātmanām
11140131 akiñcanasya dāntasya śāntasya sama-cetasaḥ
11140133 mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ
11140141 na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁ
11140142 na sārvabhaumaṁ na rasādhipatyam
11140143 na yoga-siddhīr apunar-bhavaṁ vā
11140144 mayy arpitātmecchati mad vinānyat
11140151 na tathā me priyatama ātma-yonir na śaṅkaraḥ
11140153 na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān
11140161 nirapekṣaṁ muniṁ śāntaṁ nirvairaṁ sama-darśanam
11140163 anuvrajāmy ahaṁ nityaṁ pūyeyety aṅghri-reṇubhiḥ
11140171 niṣkiñcanā mayy anurakta-cetasaḥ śāntā mahānto 'khila-jīva-vatsalāḥ
11140173 kāmair anālabdha-dhiyo juṣanti te yan nairapekṣyaṁ na viduḥ sukhaṁ mama
11140181 bādhyamāno 'pi mad-bhakto viṣayair ajitendriyaḥ
11140183 prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate
11140191 yathāgniḥ su-samṛddhārciḥ karoty edhāṁsi bhasmasāt
11140193 tathā mad-viṣayā bhaktir uddhavaināṁsi kṛtsnaśaḥ
11140201 na sādhayati māṁ yogo na sāṅkhyaṁ dharma uddhava
11140203 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā
11140211 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām
11140213 bhaktiḥ punāti man-niṣṭhā śva-pākān api sambhavāt
11140221 dharmaḥ satya-dayopeto vidyā vā tapasānvitā
11140223 mad-bhaktyāpetam ātmānaṁ na samyak prapunāti hi
11140231 kathaṁ vinā roma-harṣaṁ dravatā cetasā vinā
11140233 vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ
11140241 vāg gadgadā dravate yasya cittaṁ rudaty abhīkṣṇaṁ hasati kvacic ca
11140243 vilajja udgāyati nṛtyate ca mad-bhakti-yukto bhuvanaṁ punāti
11140251 yathāgninā hema malaṁ jahāti dhmātaṁ punaḥ svaṁ bhajate ca rūpam
11140253 ātmā ca karmānuśayaṁ vidhūya mad-bhakti-yogena bhajaty atho mām
11140261 yathā yathātmā parimṛjyate 'sau mat-puṇya-gāthā-śravaṇābhidhānaiḥ
11140263 tathā tathā paśyati vastu sūkṣmaṁ cakṣur yathaivāñjana-samprayuktam
11140271 viṣayān dhyāyataś cittaṁ viṣayeṣu viṣajjate
11140273 mām anusmarataś cittaṁ mayy eva pravilīyate
11140281 tasmād asad-abhidhyānaṁ yathā svapna-manoratham
11140283 hitvā mayi samādhatsva mano mad-bhāva-bhāvitam
11140291 strīṇāṁ strī-saṅgināṁ saṅgaṁ tyaktvā dūrata ātmavān
11140293 kṣeme vivikta āsīnaś cintayen mām atandritaḥ
11140301 na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ
11140303 yoṣit-saṅgād yathā puṁso yathā tat-saṅgi-saṅgataḥ
11140310 śrī-uddhava uvāca
11140311 yathā tvām aravindākṣa yādṛśaṁ vā yad-ātmakam
11140313 dhyāyen mumukṣur etan me dhyānaṁ tvaṁ vaktum arhasi
11140320 śrī-bhagavān uvāca
11140321 sama āsana āsīnaḥ sama-kāyo yathā-sukham
11140323 hastāv utsaṅga ādhāya sva-nāsāgra-kṛtekṣaṇaḥ
11140331 prāṇasya śodhayen mārgaṁ pūra-kumbhaka-recakaiḥ
11140333 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ
11140341 hṛdy avicchinam oṁkāraṁ ghaṇṭā-nādaṁ bisorṇa-vat
11140343 prāṇenodīrya tatrātha punaḥ saṁveśayet svaram
11140351 evaṁ praṇava-saṁyuktaṁ prāṇam eva samabhyaset
11140353 daśa-kṛtvas tri-ṣavaṇaṁ māsād arvāg jitānilaḥ
11140361 hṛt-puṇḍarīkam antaḥ-stham ūrdhva-nālam adho-mukham
11140363 dhyātvordhva-mukham unnidram aṣṭa-patraṁ sa-karṇikam
11140371 karṇikāyāṁ nyaset sūrya-somāgnīn uttarottaram
11140373 vahni-madhye smared rūpaṁ mamaitad dhyāna-maṅgalam
11140381 samaṁ praśāntaṁ su-mukhaṁ dīrgha-cāru-catur-bhujam
11140383 su-cāru-sundara-grīvaṁ su-kapolaṁ śuci-smitam
11140391 samāna-karṇa-vinyasta-sphuran-makara-kuṇḍalam
11140393 hemāmbaraṁ ghana-śyāmaṁ śrīvatsa-śrī-niketanam
11140401 śaṅkha-cakra-gadā-padma-vanamālā-vibhūṣitam
11140403 nūpurair vilasat-pādaṁ kaustubha-prabhayā yutam
11140411 dyumat-kirīṭa-kaṭaka-kaṭi-sūtrāṅgadāyutam
11140413 sarvāṅga-sundaraṁ hṛdyaṁ prasāda-sumukhekṣanam
11140421 su-kumāram abhidhyāyet sarvāṅgeṣu mano dadhat
11140423 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ
11140425 buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ
11140431 tat sarva-vyāpakaṁ cittam ākṛṣyaikatra dhārayet
11140433 nānyāni cintayed bhūyaḥ su-smitaṁ bhāvayen mukham
11140441 tatra labdha-padaṁ cittam ākṛṣya vyomni dhārayet
11140443 tac ca tyaktvā mad-āroho na kiñcid api cintayet
11140451 evaṁ samāhita-matir mām evātmānam ātmani
11140453 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṁyutam
11140461 dhyānenetthaṁ su-tīvreṇa yuñjato yogino manaḥ
11140463 saṁyāsyaty āśu nirvāṇaṁ dravya jñāna-kriyā-bhramaḥ
11150010 śrī-bhagavān uvāca
11150011 jitendriyasya yuktasya jita-śvāsasya yoginaḥ
11150013 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ
11150020 śrī-uddhava uvāca
11150021 kayā dhāraṇayā kā svit kathaṁ vā siddhir acyuta
11150023 kati vā siddhayo brūhi yogināṁ siddhi-do bhavān
11150030 śrī-bhagavān uvāca
11150031 siddhayo 'ṣṭādaśa proktā dhāraṇā yoga-pāra-gaiḥ
11150033 tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ
11150041 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ
11150043 prākāmyaṁ śruta-dṛṣṭeṣu śakti-preraṇam īśitā
11150051 guṇeṣv asaṅgo vaśitā yat-kāmas tad avasyati
11150053 etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ
11150061 anūrmimattvaṁ dehe 'smin dūra-śravaṇa-darśanam
11150063 mano-javaḥ kāma-rūpaṁ para-kāya-praveśanam
11150071 svacchanda-mṛtyur devānāṁ saha-krīḍānudarśanam
11150073 yathā-saṅkalpa-saṁsiddhir ājñāpratihatā gatiḥ
11150081 tri-kāla-jñatvam advandvaṁ para-cittādy-abhijñatā
11150083 agny-arkāmbu-viṣādīnāṁ pratiṣṭambho 'parājayaḥ
11150091 etāś coddeśataḥ proktā yoga-dhāraṇa-siddhayaḥ
11150093 yayā dhāraṇayā yā syād yathā vā syān nibodha me
11150101 bhūta-sūkṣmātmani mayi tan-mātraṁ dhārayen manaḥ
11150103 aṇimānam avāpnoti tan-mātropāsako mama
11150111 mahat-tattvātmani mayi yathā-saṁsthaṁ mano dadhat
11150113 mahimānam avāpnoti bhūtānāṁ ca pṛthak pṛthak
11150121 paramāṇu-maye cittaṁ bhūtānāṁ mayi rañjayan
11150123 kāla-sūkṣmārthatāṁ yogī laghimānam avāpnuyāt
11150131 dhārayan mayy ahaṁ-tattve mano vaikārike 'khilam
11150133 sarvendriyāṇām ātmatvaṁ prāptiṁ prāpnoti man-manāḥ
11150141 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam
11150143 prākāmyaṁ pārameṣṭhyaṁ me vindate 'vyakta-janmanaḥ
11150151 viṣṇau try-adhīśvare cittaṁ dhārayet kāla-vigrahe
11150153 sa īśitvam avāpnoti kṣetrajña-kṣetra-codanām
11150161 nārāyaṇe turīyākhye bhagavac-chabda-śabdite
11150163 mano mayy ādadhad yogī mad-dharmā vaśitām iyāt
11150171 nirguṇe brahmaṇi mayi dhārayan viśadaṁ manaḥ
11150173 paramānandam āpnoti yatra kāmo 'vasīyate
11150181 śvetadvīpa-patau cittaṁ śuddhe dharma-maye mayi
11150183 dhārayañ chvetatāṁ yāti ṣaḍ-ūrmi-rahito naraḥ
11150191 mayy ākāśātmani prāṇe manasā ghoṣam udvahan
11150193 tatropalabdhā bhūtānāṁ haṁso vācaḥ śṛṇoty asau
11150201 cakṣus tvaṣṭari saṁyojya tvaṣṭāram api cakṣuṣi
11150203 māṁ tatra manasā dhyāyan viśvaṁ paśyati dūrataḥ
11150211 mano mayi su-saṁyojya dehaṁ tad-anuvāyunā
11150213 mad-dhāraṇānubhāvena tatrātmā yatra vai manaḥ
11150221 yadā mana upādāya yad yad rūpaṁ bubhūṣati
11150223 tat tad bhaven mano-rūpaṁ mad-yoga-balam āśrayaḥ
11150231 para-kāyaṁ viśan siddha ātmānaṁ tatra bhāvayet
11150233 piṇḍaṁ hitvā viśet prāṇo vāyu-bhūtaḥ ṣaḍaṅghri-vat
11150241 pārṣṇyāpīḍya gudaṁ prāṇaṁ hṛd-uraḥ-kaṇṭha-mūrdhasu
11150243 āropya brahma-randhreṇa brahma nītvotsṛjet tanum
11150251 vihariṣyan surākrīḍe mat-sthaṁ sattvaṁ vibhāvayet
11150253 vimānenopatiṣṭhanti sattva-vṛttīḥ sura-striyaḥ
11150261 yathā saṅkalpayed buddhyā yadā vā mat-paraḥ pumān
11150263 mayi satye mano yuñjaṁs tathā tat samupāśnute
11150271 yo vai mad-bhāvam āpanna īśitur vaśituḥ pumān
11150273 kutaścin na vihanyeta tasya cājñā yathā mama
11150281 mad-bhaktyā śuddha-sattvasya yogino dhāraṇā-vidaḥ
11150283 tasya trai-kālikī buddhir janma-mṛtyūpabṛṁhitā
11150291 agny-ādibhir na hanyeta muner yoga-mayaṁ vapuḥ
11150293 mad-yoga-śānta-cittasya yādasām udakaṁ yathā
11150301 mad-vibhūtīr abhidhyāyan śrīvatsāstra-vibhūṣitāḥ
11150303 dhvajātapatra-vyajanaiḥ sa bhaved aparājitaḥ
11150311 upāsakasya mām evaṁ yoga-dhāraṇayā muneḥ
11150313 siddhayaḥ pūrva-kathitā upatiṣṭhanty aśeṣataḥ
11150321 jitendriyasya dāntasya jita-śvāsātmano muneḥ
11150323 mad-dhāraṇāṁ dhārayataḥ kā sā siddhiḥ su-durlabhā
11150331 antarāyān vadanty etā yuñjato yogam uttamam
11150333 mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ
11150341 janmauṣadhi-tapo-mantrair yāvatīr iha siddhayaḥ
11150343 yogenāpnoti tāḥ sarvā nānyair yoga-gatiṁ vrajet
11150351 sarvāsām api siddhīnāṁ hetuḥ patir ahaṁ prabhuḥ
11150353 ahaṁ yogasya sāṅkhyasya dharmasya brahma-vādinām
11150361 aham ātmāntaro bāhyo 'nāvṛtaḥ sarva-dehinām
11150363 yathā bhūtāni bhūteṣu bahir antaḥ svayaṁ tathā
11160010 śrī-uddhava uvāca
11160011 tvaṁ brahma paramaṁ sākṣād anādy-antam apāvṛtam
11160013 sarveṣām api bhāvānāṁ trāṇa-sthity-apyayodbhavaḥ
11160021 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ
11160023 upāsate tvāṁ bhagavan yāthā-tathyena brāhmaṇāḥ
11160031 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṁ paramarṣayaḥ
11160033 upāsīnāḥ prapadyante saṁsiddhiṁ tad vadasva me
11160041 gūḍhaś carasi bhūtātmā bhūtānāṁ bhūta-bhāvana
11160043 na tvāṁ paśyanti bhūtāni paśyantaṁ mohitāni te
11160051 yāḥ kāś ca bhūmau divi vai rasāyāṁ vibhūtayo dikṣu mahā-vibhūte
11160053 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrtha-padāṅghri-padmam
11160060 śrī-bhagavān uvāca
11160061 evam etad ahaṁ pṛṣṭaḥ praśnaṁ praśna-vidāṁ vara
11160063 yuyutsunā vinaśane sapatnair arjunena vai
11160071 jñātvā jñāti-vadhaṁ garhyam adharmaṁ rājya-hetukam
11160073 tato nivṛtto hantāhaṁ hato 'yam iti laukikaḥ
11160081 sa tadā puruṣa-vyāghro yuktyā me pratibodhitaḥ
11160083 abhyabhāṣata mām evaṁ yathā tvaṁ raṇa-mūrdhani
11160091 aham ātmoddhavāmīṣāṁ bhūtānāṁ suhṛd īśvaraḥ
11160093 ahaṁ sarvāṇi bhūtāni teṣāṁ sthity-udbhavāpyayaḥ
11160101 ahaṁ gatir gatimatāṁ kālaḥ kalayatām aham
11160103 gunāṇāṁ cāpy ahaṁ sāmyaṁ guṇiny autpattiko guṇaḥ
11160111 guṇinām apy ahaṁ sūtraṁ mahatāṁ ca mahān aham
11160113 sūkṣmāṇām apy ahaṁ jīvo durjayānām ahaṁ manaḥ
11160121 hiraṇyagarbho vedānāṁ mantrāṇāṁ praṇavas tri-vṛt
11160123 akṣarāṇām a-kāro 'smi padāni cchandusām aham
11160131 indro 'haṁ sarva-devānāṁ vasūnām asmi havya-vāṭ
11160133 ādityānām ahaṁ viṣṇū rudrāṇāṁ nīla-lohitaḥ
11160141 brahmarṣīṇāṁ bhṛgur ahaṁ rājarṣīṇām ahaṁ manuḥ
11160143 devarṣīṇāṁ nārado 'haṁ havirdhāny asmi dhenuṣu
11160151 siddheśvarāṇāṁ kapilaḥ suparṇo 'haṁ patatriṇām
11160153 prajāpatīnāṁ dakṣo 'haṁ pitṝṇām aham aryamā
11160161 māṁ viddhy uddhava daityānāṁ prahlādam asureśvaram
11160163 somaṁ nakṣatrauṣadhīnāṁ dhaneśaṁ yakṣa-rakṣasām
11160171 airāvataṁ gajendrāṇāṁ yādasāṁ varuṇaṁ prabhum
11160173 tapatāṁ dyumatāṁ sūryaṁ manuṣyāṇāṁ ca bhū-patim
11160181 uccaiḥśravās turaṅgāṇāṁ dhātūnām asmi kāñcanam
11160183 yamaḥ saṁyamatāṁ cāham sarpāṇām asmi vāsukiḥ
11160191 nāgendrāṇām ananto 'haṁ mṛgendraḥ śṛṅgi-daṁṣṭriṇām
11160193 āśramāṇām ahaṁ turyo varṇānāṁ prathamo 'nagha
11160201 tīrthānāṁ srotasāṁ gaṅgā samudraḥ sarasām aham
11160203 āyudhānāṁ dhanur ahaṁ tripura-ghno dhanuṣmatām
11160211 dhiṣṇyānām asmy ahaṁ merur gahanānāṁ himālayaḥ
11160213 vanaspatīnām aśvattha oṣadhīnām ahaṁ yavaḥ
11160221 purodhasāṁ vasiṣṭho 'haṁ brahmiṣṭhānāṁ bṛhaspatiḥ
11160223 skando 'haṁ sarva-senānyām agraṇyāṁ bhagavān ajaḥ
11160231 yajñānāṁ brahma-yajño 'haṁ vratānām avihiṁsanam
11160233 vāyv-agny-arkāmbu-vāg-ātmā śucīnām apy ahaṁ śuciḥ
11160241 yogānām ātma-saṁrodho mantro 'smi vijigīṣatām
11160243 ānvīkṣikī kauśalānāṁ vikalpaḥ khyāti-vādinām
11160251 strīṇāṁ tu śatarūpāhaṁ puṁsāṁ svāyambhuvo manuḥ
11160253 nārāyaṇo munīnāṁ ca kumāro brahmacāriṇām
11160261 dharmāṇām asmi sannyāsaḥ kṣemāṇām abahir-matiḥ
11160263 guhyānāṁ su-nṛtaṁ maunaṁ mithunānām ajas tv aham
11160271 saṁvatsaro 'smy animiṣām ṛtūnāṁ madhu-mādhavau
11160273 māsānāṁ mārgaśīrṣo 'haṁ nakṣatrāṇāṁ tathābhijit
11160281 ahaṁ yugānāṁ ca kṛtaṁ dhīrāṇāṁ devalo 'sitaḥ
11160283 dvaipāyano 'smi vyāsānāṁ kavīnāṁ kāvya ātmavān
11160291 vāsudevo bhagavatāṁ tvaṁ tu bhāgavateṣv aham
11160293 kimpuruṣānāṁ hanumān vidyādhrāṇāṁ sudarśanaḥ
11160301 ratnānāṁ padma-rāgo 'smi padma-kośaḥ su-peśasām
11160303 kuśo 'smi darbha-jātīnāṁ gavyam ājyaṁ haviḥṣv aham
11160311 vyavasāyinām ahaṁ lakṣmīḥ kitavānāṁ chala-grahaḥ
11160313 titikṣāsmi titikṣūṇāṁ sattvaṁ sattvavatām aham
11160321 ojaḥ saho balavatāṁ karmāhaṁ viddhi sātvatām
11160323 sātvatāṁ nava-mūrtīnām ādi-mūrtir ahaṁ parā
11160331 viśvāvasuḥ pūrvacittir gandharvāpsarasām aham
11160333 bhūdharāṇām ahaṁ sthairyaṁ gandha-mātram ahaṁ bhuvaḥ
11160341 apāṁ rasaś ca paramas tejiṣṭhānāṁ vibhāvasuḥ
11160343 prabhā sūryendu-tārāṇāṁ śabdo 'haṁ nabhasaḥ paraḥ
11160351 brahmaṇyānāṁ balir ahaṁ vīrāṇām aham arjunaḥ
11160353 bhūtānāṁ sthitir utpattir ahaṁ vai pratisaṅkramaḥ
11160361 gaty-ukty-utsargopādānam ānanda-sparśa-lakṣanam
11160363 āsvāda-śruty-avaghrāṇam ahaṁ sarvendriyendriyam
11160371 pṛthivī vāyur ākāśa āpo jyotir ahaṁ mahān
11160373 vikāraḥ puruṣo 'vyaktaṁ rajaḥ sattvaṁ tamaḥ param
11160375 aham etat prasaṅkhyānaṁ jñānaṁ tattva-viniścayaḥ
11160381 mayeśvareṇa jīvena guṇena guṇinā vinā
11160383 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit
11160391 saṅkhyānaṁ paramāṇūnāṁ kālena kriyate mayā
11160393 na tathā me vibhūtīnāṁ sṛjato 'ṇḍāni koṭiśaḥ
11160401 tejaḥ śrīḥ kīrtir aiśvaryaṁ hrīs tyāgaḥ saubhagaṁ bhagaḥ
11160403 vīryaṁ titikṣā vijñānaṁ yatra yatra sa me 'ṁśakaḥ
11160411 etās te kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ
11160413 mano-vikārā evaite yathā vācābhidhīyate
11160421 vācaṁ yaccha mano yaccha prāṇān yacchedriyāṇi ca
11160423 ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane
11160431 yo vai vāṅ-manasī saṁyag asaṁyacchan dhiyā yatiḥ
11160433 tasya vrataṁ tapo dānaṁ sravaty āma-ghaṭāmbu-vat
11160441 tasmād vaco manaḥ prāṇān niyacchen mat-parāyaṇaḥ
11160443 mad-bhakti-yuktayā buddhyā tataḥ parisamāpyate
11170010 śrī-uddhava uvāca
11170011 yas tvayābhihitaḥ pūrvaṁ dharmas tvad-bhakti-lakṣaṇaḥ
11170013 varṇāśamācāravatāṁ sarveṣāṁ dvi-padām api
11170021 yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṁ bhavet
11170023 sva-dharmeṇāravindākṣa tan mamākhyātum arhasi
11170031 purā kila mahā-bāho dharmaṁ paramakaṁ prabho
11170033 yat tena haṁsa-rūpeṇa brahmaṇe 'bhyāttha mādhava
11170041 sa idānīṁ su-mahatā kālenāmitra-karśana
11170043 na prāyo bhavitā martya-loke prāg anuśāsitaḥ
11170051 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi
11170053 sabhāyām api vairiñcyāṁ yatra mūrti-dharāḥ kalāḥ
11170061 kartrāvitrā pravaktrā ca bhavatā madhusūdana
11170063 tyakte mahī-tale deva vinaṣṭaṁ kaḥ pravakṣyati
11170071 tat tvaṁ naḥ sarva-dharma-jña dharmas tvad-bhakti-lakṣaṇaḥ
11170073 yathā yasya vidhīyeta tathā varṇaya me prabho
11170080 śrī-śuka uvāca
11170081 itthaṁ sva-bhṛtya-mukhyena pṛṣṭaḥ sa bhagavān hariḥ
11170083 prītaḥ kṣemāya martyānāṁ dharmān āha sanātanān
11170090 śrī-bhagavān uvāca
11170091 dharmya eṣa tava praśno naiḥśreyasa-karo nṛṇām
11170093 varṇāśramācāravatāṁ tam uddhava nibodha me
11170101 ādau kṛta-yuge varṇo nṛṇāṁ haṁsa iti smṛtaḥ
11170103 kṛta-kṛtyāḥ prajā jātyā tasmāt kṛta-yugaṁ viduḥ
11170111 vedaḥ praṇava evāgre dharmo 'haṁ vṛṣa-rūpa-dhṛk
11170113 upāsate tapo-niṣṭhā haṁsaṁ māṁ mukta-kilbiṣāḥ
11170121 tretā-mukhe mahā-bhāga prāṇān me hṛdayāt trayī
11170123 vidyā prādurabhūt tasyā aham āsaṁ tri-vṛn makhaḥ
11170131 vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ
11170133 vairājāt puruṣāj jātā ya ātmācāra-lakṣaṇāḥ
11170141 gṛhāśramo jaghanato brahmacaryaṁ hṛdo mama
11170143 vakṣaḥ-sthalād vane-vāsaḥ sannyāsaḥ śirasi sthitaḥ
11170151 varṇānām āśramāṇāṁ ca janma-bhūmy-anusāriṇīḥ
11170153 āsan prakṛtayo nṝnāṁ nīcair nīcottamottamāḥ
11170161 śamo damas tapaḥ śaucaṁ santoṣaḥ kṣāntir ārjavam
11170163 mad-bhaktiś ca dayā satyaṁ brahma-prakṛtayas tv imāḥ
11170171 tejo balaṁ dhṛtiḥ śauryaṁ titikṣaudāryam udyamaḥ
11170173 sthairyaṁ brahmanyam aiśvaryaṁ kṣatra-prakṛtayas tv imāḥ
11170181 āstikyaṁ dāna-niṣṭhā ca adambho brahma-sevanam
11170183 atuṣṭir arthopacayair vaiśya-prakṛtayas tv imāḥ
11170191 śuśrūṣaṇaṁ dvija-gavāṁ devānāṁ cāpy amāyayā
11170193 tatra labdhena santoṣaḥ śūdra-prakṛtayas tv imāḥ
11170201 aśaucam anṛtaṁ steyaṁ nāstikyaṁ śuṣka-vigrahaḥ
11170203 kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām
11170211 ahiṁsā satyam asteyam akāma-krodha-lobhatā
11170213 bhūta-priya-hitehā ca dharmo 'yaṁ sārva-varṇikaḥ
11170221 dvitīyaṁ prāpyānupūrvyāj janmopanayanaṁ dvijaḥ
11170223 vasan guru-kule dānto brahmādhīyīta cāhūtaḥ
11170231 mekhalājina-daṇḍākṣa-brahma-sūtra-kamaṇḍalūn
11170233 jaṭilo 'dhauta-dad-vāso 'rakta-pīṭhaḥ kuśān dadhat
11170241 snāna-bhojana-homeṣu japoccāre ca vāg-yataḥ
11170243 na cchindyān nakha-romāṇi kakṣopastha-gatāny api
11170251 reto nāvakirej jātu brahma-vrata-dharaḥ svayam
11170253 avakīrṇe 'vagāhyāpsu yatāsus tri-padāṁ japet
11170261 agny-arkācārya-go-vipra-guru-vṛddha-surāñ śuciḥ
11170263 samāhita upāsīta sandhye dve yata-vāg japan
11170271 ācāryaṁ māṁ vijānīyān nāvanmanyeta karhicit
11170273 na martya-buddhyāsūyeta sarva-deva-mayo guruḥ
11170281 sāyaṁ prātar upānīya bhaikṣyaṁ tasmai nivedayet
11170283 yac cānyad apy anujñātam upayuñjīta saṁyataḥ
11170291 śuśrūṣamāṇa ācāryaṁ sadopāsīta nīca-vat
11170293 yāna-śayyāsana-sthānair nāti-dūre kṛtāñjaliḥ
11170301 evaṁ-vṛtto guru-kule vased bhoga-vivarjitaḥ
11170303 vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam
11170311 yady asau chandasāṁ lokam ārokṣyan brahma-viṣṭapam
11170313 gurave vinyased dehaṁ svādhyāyārthaṁ bṛhad-vrataḥ
11170321 agnau gurāv ātmani ca sarva-bhūteṣu māṁ param
11170323 apṛthag-dhīr upasīta brahma-varcasvy akalmaṣaḥ
11170331 strīṇāṁ nirīkṣaṇa-sparśa-saṁlāpa-kṣvelanādikam
11170333 prāṇino mithunī-bhūtān agṛhastho 'gratas tyajet
11170341 śaucam ācamanaṁ snānaṁ sandhyopāstir mamārcanam
11170343 tīrtha-sevā japo 'spṛśyā-bhakṣyāsambhāṣya-varjanam
11170351 sarvāśrama-prayukto 'yaṁ niyamaḥ kula-nandana
11170353 mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-saṁyamaḥ
11170361 evaṁ bṛhad-vrata-dharo brāhmaṇo 'gnir iva jvalan
11170363 mad-bhaktas tīvra-tapasā dagdha-karmāśayo 'malaḥ
11170371 athānantaram āvekṣyan yathā-jijñāsitāgamaḥ
11170373 gurave dakṣiṇāṁ dattvā snāyād gurv-anumoditaḥ
11170381 gṛhaṁ vanaṁ vopaviśet pravrajed vā dvijottamaḥ
11170383 āśramād āśramaṁ gacchen nānyathāmat-paraś caret
11170391 gṛhārthī sadṛśīṁ bhāryām udvahed ajugupsitām
11170393 yavīyasīṁ tu vayasā yaṁ sa-varṇām anu kramāt
11170401 ijyādhyayana-dānāni sarveṣāṁ ca dvi-janmanām
11170403 pratigraho 'dhyāpanaṁ ca brāhmaṇasyaiva yājanam
11170411 pratigrahaṁ manyamānas tapas-tejo-yaśo-nudam
11170413 anyābhyām eva jīveta śilair vā doṣa-dṛk tayoḥ
11170421 brāhmaṇasya hi deho 'yaṁ kṣudra-kāmāya neṣyate
11170423 kṛcchrāya tapase ceha pretyānanta-sukhāya ca
11170431 śiloñcha-vṛttyā parituṣṭa-citto dharmaṁ mahāntaṁ virajaṁ juṣāṇaḥ
11170433 mayy arpitātmā gṛha eva tiṣṭhan nāti-prasaktaḥ samupaiti śāntim
11170441 samuddharanti ye vipraṁ sīdantaṁ mat-parāyaṇam
11170443 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt
11170451 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ
11170453 ātmānam ātmanā dhīro yathā gaja-patir gajān
11170461 evaṁ-vidho nara-patir vimānenārka-varcasā
11170463 vidhūyehāśubhaṁ kṛtsnam indreṇa saha modate
11170471 sīdan vipro vaṇig-vṛttyā paṇyair evāpadaṁ taret
11170473 khaḍgena vāpadākrānto na śva-vṛttyā kathañcana
11170481 vaiśya-vṛttyā tu rājanyo jīven mṛgayayāpadi
11170483 cared vā vipra-rūpeṇa na śva-vṛttyā kathañcana
11170491 śūdra-vṛttiṁ bhajed vaiśyaḥ śūdraḥ kāru-kaṭa-kriyām
11170493 kṛcchrān mukto na garhyeṇa vṛttiṁ lipseta karmaṇā
11170501 vedādhyāya-svadhā-svāhā-baly-annādyair yathodayam
11170503 devarṣi-pitṛ-bhūtāni mad-rūpāṇy anv-ahaṁ yajet
11170511 yadṛcchayopapannena śuklenopārjitena vā
11170513 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn
11170521 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api
11170523 vipaścin naśvaraṁ paśyed adṛṣṭam api dṛṣṭa-vat
11170531 putra-dārāpta-bandhūnāṁ saṅgamaḥ pāntha-saṅgamaḥ
11170533 anu-dehaṁ viyanty ete svapno nidrānugo yathā
11170541 itthaṁ parimṛśan mukto gṛheṣv atithi-vad vasan
11170543 na gṛhair anubadhyeta nirmamo nirahaṅkṛtaḥ
11170551 karmabhir gṛha-medhīyair iṣṭvā mām eva bhaktimān
11170553 tiṣṭhed vanaṁ vopaviśet prajāvān vā parivrajet
11170561 yas tv āsakta-matir gehe putra-vittaiṣaṇāturaḥ
11170563 straiṇaḥ kṛpaṇa-dhīr mūḍho mamāham iti badhyate
11170571 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ
11170573 anāthā mām ṛte dīnāḥ kathaṁ jīvanti duḥkhitāḥ
11170581 evaṁ gṛhāśayākṣipta-hṛdayo mūḍha-dhīr ayam
11170583 atṛptas tān anudhyāyan mṛto 'ndhaṁ viśate tamaḥ
11180010 śrī-bhagavān uvāca
11180011 vanaṁ vivikṣuḥ putreṣu bhāryāṁ nyasya sahaiva vā
11180013 vana eva vasec chāntas tṛtīyaṁ bhāgam āyuṣaḥ
11180021 kanda-mūla-phalair vanyair medhyair vṛttiṁ prakalpayet
11180023 vasīta valkalaṁ vāsas tṛṇa-parṇājināni vā
11180031 keśa-roma-nakha-śmaśru-malāni bibhṛyād dataḥ
11180033 na dhāved apsu majjeta tri kālaṁ sthaṇḍile-śayaḥ
11180041 grīṣme tapyeta pañcāgnīn varṣāsv āsāra-ṣāḍ jale
11180043 ākaṇtha-magnaḥ śiśira evaṁ vṛttas tapaś caret
11180051 agni-pakvaṁ samaśnīyāt kāla-pakvam athāpi vā
11180053 ulūkhalāśma-kuṭṭo vā dantolūkhala eva vā
11180061 svayaṁ sañcinuyāt sarvam ātmano vṛtti-kāraṇam
11180063 deśa-kāla-balābhijño nādadītānyadāhṛtam
11180071 vanyaiś caru-puroḍāśair nirvapet kāla-coditān
11180073 na tu śrautena paśunā māṁ yajeta vanāśramī
11180081 agnihotraṁ ca darśaś ca paurṇamāsaś ca pūrva-vat
11180083 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ
11180091 evaṁ cīrṇena tapasā munir dhamani-santataḥ
11180093 māṁ tapo-mayam ārādhya ṛṣi-lokād upaiti mām
11180101 yas tv etat kṛcchrataś cīrṇaṁ tapo niḥśreyasaṁ mahat
11180103 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ
11180111 yadāsau niyame 'kalpo jarayā jāta-vepathuḥ
11180113 ātmany agnīn samāropya mac-citto 'gniṁ samāviśet
11180121 yadā karma-vipākeṣu lokeṣu nirayātmasu
11180123 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ
11180131 iṣṭvā yathopadeśaṁ māṁ dattvā sarva-svam ṛtvije
11180133 agnīn sva-prāṇa āveśya nirapekṣaḥ parivrajet
11180141 viprasya vai sannyasato devā dārādi-rūpiṇaḥ
11180143 vighnān kurvanty ayaṁ hy asmān ākramya samiyāt param
11180151 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṁ param
11180153 tyaktaṁ na daṇḍa-pātrābhyām anyat kiñcid anāpadi
11180161 dṛṣṭi-pūtaṁ nyaset pādaṁ vastra-pūtaṁ pibej jalam
11180163 satya-pūtāṁ vaded vācaṁ manaḥ-pūtaṁ samācaret
11180171 maunānīhānilāyāmā daṇḍā vāg-deha-cetasām
11180173 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ
11180181 bhikṣāṁ caturṣu varṇeṣu vigarhyān varjayaṁś caret
11180183 saptāgārān asaṅkḷptāṁs tuṣyel labdhena tāvatā
11180191 bahir jalāśayaṁ gatvā tatropaspṛśya vāg-yataḥ
11180193 vibhajya pāvitaṁ śeṣaṁ bhuñjītāśeṣam āhṛtam
11180201 ekaś caren mahīm etāṁ niḥsaṅgaḥ saṁyatendriyaḥ
11180203 ātma-krīḍa ātma-rata ātma-vān sama-darśanaḥ
11180211 vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ
11180213 ātmānaṁ cintayed ekam abhedena mayā muniḥ
11180221 anvīkṣetātmano bandhaṁ mokṣaṁ ca jñāna-niṣṭhayā
11180223 bandha indriya-vikṣepo mokṣa eṣāṁ ca saṁyamaḥ
11180231 tasmān niyamya ṣaḍ-vargaṁ mad-bhāvena caren muniḥ
11180233 viraktaḥ kṣudra-kāmebhyo labdhvātmani sukhaṁ mahat
11180241 pura-grāma-vrajān sārthān bhikṣārthaṁ praviśaṁś caret
11180243 puṇya-deśa-saric-chaila-vanāśrama-vatīṁ mahīm
11180251 vānaprasthāśrama-padeṣv abhīkṣṇaṁ bhaikṣyam ācaret
11180253 saṁsidhyaty āśv asammohaḥ śuddha-sattvaḥ śilāndhasā
11180261 naitad vastutayā paśyed dṛśyamānaṁ vinaśyati
11180263 asakta-citto viramed ihāmutra-cikīrṣitāt
11180271 yad etad ātmani jagan mano-vāk-prāṇa-saṁhatam
11180273 sarvaṁ māyeti tarkeṇa sva-sthas tyaktvā na tat smaret
11180281 jñāna-niṣṭho virakto vā mad-bhakto vānapekṣakaḥ
11180283 sa-liṅgān āśramāṁs tyaktvā cared avidhi-gocaraḥ
11180291 budho bālaka-vat krīḍet kuśalo jaḍa-vac caret
11180293 vaded unmatta-vad vidvān go-caryāṁ naigamaś caret
11180301 veda-vāda-rato na syān na pāṣaṇḍī na haitukaḥ
11180303 śuṣka-vāda-vivāde na kañcit pakṣaṁ samāśrayet
11180311 nodvijeta janād dhīro janaṁ codvejayen na tu
11180313 ati-vādāṁs titikṣeta nāvamanyeta kañcana
11180315 deham uddiśya paśu-vad vairaṁ kuryān na kenacit
11180321 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ
11180323 yathendur uda-pātreṣu bhūtāny ekātmakāni ca
11180331 alabdhvā na viṣīdeta kāle kāle 'śanaṁ kvacit
11180333 labdhvā na hṛṣyed dhṛtimān ubhayaṁ daiva-tantritam
11180341 āhārārthaṁ samīheta yuktaṁ tat-prāṇa-dhāraṇam
11180343 tattvaṁ vimṛśyate tena tad vijñāya vimucyate
11180351 yadṛcchayopapannānnam adyāc chreṣṭham utāparam
11180353 tathā vāsas tathā śayyāṁ prāptaṁ prāptaṁ bhajen muniḥ
11180361 śaucam ācamanaṁ snānaṁ na tu codanayā caret
11180363 anyāṁś ca niyamāñ jñānī yathāhaṁ līlayeśvaraḥ
11180371 na hi tasya vikalpākhyā yā ca mad-vīkṣayā hatā
11180373 ā-dehāntāt kvacit khyātis tataḥ sampadyate mayā
11180381 duḥkhodarkeṣu kāmeṣu jāta-nirveda ātmavān
11180383 ajjñāsita-mad-dharmo muniṁ gurum upavrajet
11180391 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ
11180393 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ
11180401 yas tv asaṁyata-ṣaḍ-vargaḥ pracaṇḍendriya-sārathiḥ
11180403 jñāna-vairāgya-rahitas tri-daṇḍam upajīvati
11180411 surān ātmānam ātma-sthaṁ nihnute māṁ ca dharma-hā
11180413 avipakva-kaṣāyo 'smād amuṣmāc ca vihīyate
11180421 bhikṣor dharmaḥ śamo 'hiṁsā tapa īkṣā vanaukasaḥ
11180423 gṛhiṇo bhūta-rakṣejyā dvijasyācārya-sevanam
11180431 brahmacaryaṁ tapaḥ śaucaṁ santoṣo bhūta-sauhṛdam
11180433 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṁ mad-upāsanam
11180441 iti māṁ yaḥ sva-dharmeṇa bhajen nityam ananya-bhāk
11180443 sarva-bhūteṣu mad-bhāvo mad-bhaktiṁ vindate dṛḍhām
11180451 bhaktyoddhavānapāyinyā sarva-loka-maheśvaram
11180453 sarvotpatty-apyayaṁ brahma kāraṇaṁ mopayāti saḥ
11180461 iti sva-dharma-nirṇikta-sattvo nirjñāta-mad-gatiḥ
11180463 jñāna-vijñāna-sampanno na cirāt samupaiti mām
11180471 varṇāśramavatāṁ dharma eṣa ācāra-lakṣaṇaḥ
11180473 sa eva mad-bhakti-yuto niḥśreyasa-karaḥ paraḥ
11180481 etat te 'bhihitaṁ sādho bhavān pṛcchati yac ca mām
11180483 yathā sva-dharma-saṁyukto bhakto māṁ samiyāt param
11190010 śrī-bhagavān uvāca
11190011 yo vidyā-śruta-sampannaḥ ātmavān nānumānikaḥ
11190013 mayā-mātram idaṁ jñātvā jñānaṁ ca mayi sannyaset
11190021 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca sammataḥ
11190023 svargaś caivāpavargaś ca nānyo 'rtho mad-ṛte priyaḥ
11190031 jñāna-vijñāna-saṁsiddhāḥ padaṁ śreṣṭhaṁ vidur mama
11190033 jñānī priyatamo 'to me jñānenāsau bibharti mām
11190041 tapas tīrthaṁ japo dānaṁ pavitrāṇītarāṇi ca
11190043 nālaṁ kurvanti tāṁ siddhiṁ yā jñāna-kalayā kṛtā
11190051 tasmāj jñānena sahitaṁ jñātvā svātmānam uddhava
11190053 jñāna-vijñāna-sampanno bhaja māṁ bhakti-bhāvataḥ
11190061 jñāna-vijñāna-yajñena mām iṣṭvātmānam ātmani
11190063 sarva-yajña-patiṁ māṁ vai saṁsiddhiṁ munayo 'gaman
11190071 tvayy uddhavāśrayati yas tri-vidho vikāro
11190072 māyāntarāpatati nādy-apavargayor yat
11190073 janmādayo 'sya yad amī tava tasya kiṁ syur
11190074 ādy-antayor yad asato 'sti tad eva madhye
11190080 śrī-uddhava uvāca
11190081 jñānaṁ viśuddhaṁ vipulaṁ yathaitad vairāgya-vijñāna-yutaṁ purāṇam
11190083 ākhyāhi viśveśvara viśva-mūrte tvad-bhakti-yogaṁ ca mahad-vimṛgyam
11190091 tāpa-trayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa
11190093 paśyāmi nānyac charaṇaṁ tavāṅghri-dvandvātapatrād amṛtābhivarṣāt
11190101 daṣṭaṁ janaṁ sampatitaṁ bile 'smin kālāhinā kṣudra-sukhoru-tarṣam
11190103 samuddharainaṁ kṛpayāpavargyair vacobhir āsiñca mahānubhāva
11190110 śrī-bhagavān uvāca
11190111 ittham etat purā rājā bhīṣmaṁ dharma-bhṛtāṁ varam
11190113 ajāta-śatruḥ papraccha sarveṣāṁ no 'nuśṛṇvatām
11190121 nivṛtte bhārate yuddhe suhṛn-nidhana-vihvalaḥ
11190123 śrutvā dharmān bahūn paścān mokṣa-dharmān apṛcchata
11190131 tān ahaṁ te 'bhidhāsyāmi deva-vrata-makhāc chrutān
11190133 jñāna-vairāgya-vijñāna-śraddhā-bhakty-upabṛṁhitān
11190141 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai
11190143 īkṣetāthāikam apy eṣu taj jñānaṁ mama niścitam
11190151 etad eva hi vijñānaṁ na tathaikena yena yat
11190153 sthity-utpatty-apyayān paśyed bhāvānāṁ tri-guṇātmanām
11190161 ādāv ante ca madhye ca sṛjyāt sṛjyaṁ yad anviyāt
11190163 punas tat-pratisaṅkrāme yac chiṣyeta tad eva sat
11190171 śrutiḥ pratyakṣam aitihyam anumānaṁ catuṣṭayam
11190173 pramāṇeṣv anavasthānād vikalpāt sa virajyate
11190181 karmaṇāṁ pariṇāmitvād ā-viriñcyād amaṅgalam
11190183 vipaścin naśvaraṁ paśyed adṛṣṭam api dṛṣṭa-vat
11190191 bhakti-yogaḥ puraivoktaḥ prīyamāṇāya te 'nagha
11190193 punaś ca kathayiṣyāmi mad-bhakteḥ kāraṇaṁ paraṁ
11190201 śraddhāmṛta-kathāyāṁ me śaśvan mad-anukīrtanam
11190203 pariniṣṭhā ca pūjāyāṁ stutibhiḥ stavanaṁ mama
11190211 ādaraḥ paricaryāyāṁ sarvāṅgair abhivandanam
11190213 mad-bhakta-pūjābhyadhikā sarva-bhūteṣu man-matiḥ
11190221 mad-artheṣv aṅga-ceṣṭā ca vacasā mad-guṇeraṇam
11190223 mayy arpaṇaṁ ca manasaḥ sarva-kāma-vivarjanam
11190231 mad-arthe 'rtha-parityāgo bhogasya ca sukhasya ca
11190233 iṣṭaṁ dattaṁ hutaṁ japtaṁ mad-arthaṁ yad vrataṁ tapaḥ
11190241 evaṁ dharmair manuṣyāṇām uddhavātma-nivedinām
11190243 mayi sañjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate
11190251 yadātmany arpitaṁ cittaṁ śāntaṁ sattvopabṛṁhitam
11190253 dharmaṁ jñānaṁ sa vairāgyam aiśvaryaṁ cābhipadyate
11190261 yad arpitaṁ tad vikalpe indriyaiḥ paridhāvati
11190263 rajas-valaṁ cāsan-niṣṭhaṁ cittaṁ viddhi viparyayam
11190271 dharmo mad-bhakti-kṛt prokto jñānaṁ caikātmya-darśanam
11190273 guṇesv asaṅgo vairāgyam aiśvaryaṁ cāṇimādayaḥ
11190281 śrī-uddhava uvāca yamaḥ kati-vidhaḥ prokto
11190283 niyamo vāri-karṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa
11190291 kā titikṣā dhṛtiḥ prabho kiṁ dānaṁ kiṁ tapaḥ śauryaṁ
11190293 kim satyam ṛtam ucyate kas tyāgaḥ kiṁ dhanaṁ ceṣṭaṁ
11190301 ko yajñaḥ kā ca dakṣiṇā puṁsaḥ kiṁ svid balaṁ śrīman
11190303 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ
11190311 kiṁ sukhaṁ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ
11190313 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit
11190321 ko bandhur uta kiṁ gṛham ka āḍhyaḥ ko daridro vā
11190323 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi
11190325 viparītāṁś ca sat-pate śrī-bhagavān uvāca
11190331 ahiṁsā satyam asteyam asaṅgo hrīr asañcayaḥ
11190333 āstikyaṁ brahmacaryaṁ ca maunaṁ sthairyaṁ kṣamābhayam
11190341 śaucaṁ japas tapo homaḥ śraddhātithyaṁ mad-arcanam
11190343 tīrthāṭanaṁ parārthehā tuṣṭir ācārya-sevanam
11190351 ete yamāḥ sa-niyamā ubhayor dvādaśa smṛtāḥ
11190353 puṁsām upāsitās tāta yathā-kāmaṁ duhanti hi
11190361 śamo man-niṣṭhatā buddher dama indriya-saṁyamaḥ
11190363 titikṣā duḥkha-sammarṣo jihvopastha-jayo dhṛtiḥ
11190371 daṇḍa-nyāsaḥ paraṁ dānaṁ kāma-tyāgas tapaḥ smṛtam
11190373 svabhāva-vijayaḥ śauryaṁ satyaṁ ca sama-darśanam
11190381 anyac ca sunṛtā vāṇī kavibhiḥ parikīrtitā
11190383 karmasv asaṅgamaḥ śaucaṁ tyāgaḥ sannyāsa ucyate
11190391 dharma iṣṭaṁ dhanaṁ nṝṇāṁ yajño 'haṁ bhagavattamaḥ
11190393 dakṣiṇā jñāna-sandeśaḥ prāṇāyāmaḥ paraṁ balam
11190401 bhago ma aiśvaro bhāvo lābho mad-bhaktir uttamaḥ
11190403 vidyātmani bhidā-bādho jugupsā hrīr akarmasu
11190411 śrīr guṇā nairapekṣyādyāḥ sukhaṁ duḥkha-sukhātyayaḥ
11190413 duḥkhaṁ kāma-sukhāpekṣā paṇḍito bandha-mokṣa-vit
11190421 mūrkho dehādy-ahaṁ-buddhiḥ panthā man-nigamaḥ smṛtaḥ
11190423 utpathaś citta-vikṣepaḥ svargaḥ sattva-guṇodayaḥ
11190431 narakas tama-unnāho bandhur gurur ahaṁ sakhe
11190433 gṛhaṁ śarīraṁ mānuṣyaṁ guṇāḍhyo hy āḍhya ucyate
11190441 daridro yas tv asantuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ
11190443 guṇeṣv asakta-dhīr īśo guṇa-saṅgo viparyayaḥ
11190451 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ
11190453 kiṁ varṇitena bahunā lakṣaṇaṁ guṇa-doṣayoḥ
11190455 guṇa-doṣa-dṛśir doṣo guṇas tūbhaya-varjitaḥ
11200010 śrī-uddhava uvāca
11200011 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te
11200013 avekṣate 'raviṇḍākṣa guṇaṁ doṣaṁ ca karmaṇām
11200021 varṇāśrama-vikalpaṁ ca pratilomānulomajam
11200023 dravya-deśa-vayaḥ-kālān svargaṁ narakam eva ca
11200031 guṇa-doṣa-bhidā-dṛṣṭim antareṇa vacas tava
11200033 niḥśreyasaṁ kathaṁ nṝṇāṁ niṣedha-vidhi-lakṣaṇam
11200041 pitṛ-deva-manuṣyānāṁ vedaś cakṣus taveśvara
11200043 śreyas tv anupalabdhe 'rthe sādhya-sādhanayor api
11200051 guṇa-doṣa-bhidā-dṛṣṭir nigamāt te na hi svataḥ
11200053 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ
11200060 śrī-bhagavān uvāca
11200061 yogās trayo mayā proktā nṝṇāṁ śreyo-vidhitsayā
11200063 jñānaṁ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit
11200071 nirviṇṇānāṁ jñāna-yogo nyāsinām iha karmasu
11200073 teṣv anirviṇṇa-cittānāṁ karma-yogas tu kāminām
11200081 yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān
11200083 na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ
11200091 tāvat karmāṇi kurvīta na nirvidyeta yāvatā
11200093 mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate
11200101 sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava
11200103 na yāti svarga-narakau yady anyan na samācaret
11200111 asmiṁl loke vartamānaḥ sva-dharma-stho 'naghaḥ śuciḥ
11200113 jñānaṁ viśuddham āpnoti mad-bhaktiṁ vā yadṛcchayā
11200121 svargiṇo 'py etam icchanti lokaṁ nirayiṇas tathā
11200123 sādhakaṁ jñāna-bhaktibhyām ubhayaṁ tad-asādhakam
11200131 na naraḥ svar-gatiṁ kāṅkṣen nārakīṁ vā vicakṣaṇaḥ
11200133 nemaṁ lokaṁ ca kāṅkṣeta dehāveśāt pramādyati
11200141 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ
11200143 apramatta idaṁ jñātvā martyam apy artha-siddhi-dam
11200151 chidyamānaṁ yamair etaiḥ kṛta-nīḍaṁ vanaspatim
11200153 khagaḥ sva-ketam utsṛjya kṣemaṁ yāti hy alampaṭaḥ
11200161 aho-rātraiś chidyamānaṁ buddhvāyur bhaya-vepathuḥ
11200163 mukta-saṅgaḥ paraṁ buddhvā nirīha upaśāmyati
11200171 nṛ-deham ādyaṁ su-labhaṁ su-durlabhaṁ
11200172 plavaṁ su-kalpaṁ guru-karṇadhāram
11200173 mayānukūlena nabhasvateritaṁ
11200174 pumān bhavābdhiṁ na taret sa ātma-hā
11200181 yadārambheṣu nirviṇṇo viraktaḥ saṁyatendriyaḥ
11200183 abhyāsenātmano yogī dhārayed acalaṁ manaḥ
11200191 dhāryamāṇaṁ mano yarhi bhrāmyad aśv anavasthitam
11200193 atandrito 'nurodhena mārgeṇātma-vaśaṁ nayet
11200201 mano-gatiṁ na visṛjej jita-prāṇo jitendriyaḥ
11200203 sattva-sampannayā buddhyā mana ātma-vaśaṁ nayet
11200211 eṣa vai paramo yogo manasaḥ saṅgrahaḥ smṛtaḥ
11200213 hṛdaya-jñatvam anvicchan damyasyevārvato muhuḥ
11200221 sāṅkhyena sarva-bhāvānāṁ pratilomānulomataḥ
11200223 bhavāpyayāv anudhyāyen mano yāvat prasīdati
11200231 nirviṇṇasya viraktasya puruṣasyokta-vedinaḥ
11200233 manas tyajati daurātmyaṁ cintitasyānucintayā
11200241 yamādibhir yoga-pathair ānvīkṣikyā ca vidyayā
11200243 mamārcopāsanābhir vā nānyair yogyaṁ smaren manaḥ
11200251 yadi kuryāt pramādena yogī karma vigarhitam
11200253 yogenaiva dahed aṁho nānyat tatra kadācana
11200261 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ
11200263 karmaṇāṁ jāty-aśuddhānām anena niyamaḥ kṛtaḥ
11200265 guṇa-doṣa-vidhānena saṅgānāṁ tyājanecchayā
11200271 jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu
11200273 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ
11200281 tato bhajeta māṁ prītaḥ śraddhālur dṛḍha-niścayaḥ
11200283 juṣamāṇaś ca tān kāmān duḥkhodarkāṁś ca garhayan
11200291 proktena bhakti-yogena bhajato māsakṛn muneḥ
11200293 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite
11200301 bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ
11200303 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani
11200311 tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ
11200313 na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhaved iha
11200321 yat karmabhir yat tapasā jñāna-vairāgyataś ca yat
11200323 yogena dāna-dharmeṇa śreyobhir itarair api
11200331 sarvaṁ mad-bhakti-yogena mad-bhakto labhate 'ñjasā
11200333 svargāpavargaṁ mad-dhāma kathañcid yadi vāñchati
11200341 na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama
11200343 vāñchanty api mayā dattaṁ kaivalyam apunar-bhavam
11200351 nairapekṣyaṁ paraṁ prāhur niḥśreyasam analpakam
11200353 tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet
11200361 na mayy ekānta-bhaktānāṁ guṇa-doṣodbhavā guṇāḥ
11200363 sādhūnāṁ sama-cittānāṁ buddheḥ param upeyuṣām
11200371 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ
11200373 kṣemaṁ vindanti mat-sthānaṁ yad brahma paramaṁ viduḥ
11210010 śrī-bhagavān uvāca
11210011 ya etān mat-patho hitvā bhakti-jñāna-kriyātmakān
11210013 kṣudrān kāmāṁś calaiḥ prāṇair juṣantaḥ saṁsaranti te
11210021 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ
11210023 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ
11210031 śuddhy-aśuddhī vidhīyete samāneṣv api vastuṣu
11210033 dravyasya vicikitsārthaṁ guṇa-doṣau śubhāśubhau
11210035 dharmārthaṁ vyavahārārthaṁ yātrārtham iti cānagha
11210041 darśito 'yaṁ mayācāro
11210042 dharmam udvahatāṁ dhuram
11210051 bhūmy-ambv-agny-anilākāśā bhūtānāṁ pañca-dhātavaḥ
11210053 ā-brahma-sthāvarādīnāṁ śārīrā ātma-saṁyutāḥ
11210061 vedena nāma-rūpāṇi viṣamāṇi sameṣv api
11210063 dhātuṣūddhava kalpyanta eteṣāṁ svārtha-siddhaye
11210071 deśa-kālādi-bhāvānāṁ vastūnāṁ mama sattama
11210073 guṇa-doṣau vidhīyete niyamārthaṁ hi karmaṇām
11210081 akṛṣṇa-sāro deśānām abrahmaṇyo 'sucir bhavet
11210083 kṛṣṇa-sāro 'py asauvīra-kīkaṭāsaṁskṛteriṇam
11210091 karmaṇyo guṇavān kālo dravyataḥ svata eva vā
11210093 yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ
11210101 dravyasya śuddhy-aśuddhī ca dravyeṇa vacanena ca
11210103 saṁskāreṇātha kālena mahatvālpatayātha vā
11210111 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane
11210113 aghaṁ kurvanti hi yathā deśāvasthānusārataḥ
11210121 dhānya-dārv-asthi-tantūnāṁ rasa-taijasa-carmaṇām
11210123 kāla-vāyv-agni-mṛt-toyaiḥ pārthivānāṁ yutāyutaiḥ
11210131 amedhya-liptaṁ yad yena gandha-lepaṁ vyapohati
11210133 bhajate prakṛtiṁ tasya tac chaucaṁ tāvad iṣyate
11210141 snāna-dāna-tapo-'vasthā-vīrya-saṁskāra-karmabhiḥ
11210143 mat-smṛtyā cātmanaḥ śaucaṁ śuddhaḥ karmācared dvijaḥ
11210151 mantrasya ca parijñānaṁ karma-śuddhir mad-arpaṇam
11210153 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ
11210161 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ
11210163 guṇa-doṣārtha-niyamas tad-bhidām eva bādhate
11210171 samāna-karmācaraṇaṁ patitānāṁ na pātakam
11210173 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ
11210181 yato yato nivarteta vimucyeta tatas tataḥ
11210183 eṣa dharmo nṛṇāṁ kṣemaḥ śoka-moha-bhayāpahaḥ
11210191 viṣayeṣu guṇādhyāsāt puṁsaḥ saṅgas tato bhavet
11210193 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām
11210201 kaler durviṣahaḥ krodhas tamas tam anuvartate
11210203 tamasā grasyate puṁsaś cetanā vyāpinī drutam
11210211 tayā virahitaḥ sādho jantuḥ śūnyāya kalpate
11210213 tato 'sya svārtha-vibhraṁśo mūrcchitasya mṛtasya ca
11210221 viṣayābhiniveśena nātmānaṁ veda nāparam
11210223 vṛkṣa jīvikayā jīvan vyarthaṁ bhastreva yaḥ śvasan
11210231 phala-śrutir iyaṁ nṝṇāṁ na śreyo rocanaṁ param
11210233 śreyo-vivakṣayā proktaṁ yathā bhaiṣajya-rocanam
11210241 utpattyaiva hi kāmeṣu prāṇeṣu sva-janeṣu ca
11210243 āsakta-manaso martyā ātmano 'nartha-hetuṣu
11210251 natān aviduṣaḥ svārthaṁ bhrāmyato vṛjinādhvani
11210253 kathaṁ yuñjyāt punas teṣu tāṁs tamo viśato budhaḥ
11210261 evaṁ vyavasitaṁ kecid avijñāya kubuddhayaḥ
11210263 phala-śrutiṁ kusumitāṁ na veda-jñā vadanti hi
11210271 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phala-buddhayaḥ
11210273 agni-mugdhā dhūma-tāntāḥ svaṁ lokaṁ na vidanti te
11210281 na te mām aṅga jānanti hṛdi-sthaṁ ya idaṁ yataḥ
11210283 uktha-śastrā hy asu-tṛpo yathā nīhāra-cakṣuṣaḥ
11210291 te me matam avijñāya parokṣaṁ viṣayātmakāḥ
11210293 hiṁsāyāṁ yadi rāgaḥ syād yajña eva na codanā
11210301 hiṁsā-vihārā hy ālabdhaiḥ paśubhiḥ sva-sukhecchayā
11210303 yajante devatā yajñaiḥ pitṛ-bhūta-patīn khalāḥ
11210311 svapnopamam amuṁ lokam asantaṁ śravaṇa-priyam
11210313 āśiṣo hṛdi saṅkalpya tyajanty arthān yathā vaṇik
11210321 rajaḥ-sattva-tamo-niṣṭhā rajaḥ-sattva-tamo-juṣaḥ
11210323 upāsata indra-mukhyān devādīn na yathaiva mām
11210331 iṣṭveha devatā yajñair gatvā raṁsyāmahe divi
11210333 tasyānta iha bhūyāsma mahā-śālā mahā-kulāḥ
11210341 evaṁ puṣpitayā vācā vyākṣipta-manasāṁ nṛṇām
11210343 mānināṁ cāti-lubdhānāṁ mad-vārtāpi na rocate
11210351 vedā brahmātma-viṣayās tri-kāṇḍa-viṣayā ime
11210353 parokṣa-vādā ṛṣayaḥ parokṣaṁ mama ca priyam
11210361 śabda-brahma su-durbodhaṁ prāṇendriya-mano-mayam
11210363 ananta-pāraṁ gambhīraṁ durvigāhyaṁ samudra-vat
11210371 mayopabṛṁhitaṁ bhūmnā brahmaṇānanta-śaktinā
11210373 bhūteṣu ghoṣa-rūpeṇa viseṣūrṇeva lakṣyate
11210381 yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt
11210383 ākāśād ghoṣavān prāṇo manasā sparśa-rūpiṇā
11210391 chando-mayo 'mṛta-mayaḥ sahasra-padavīṁ prabhuḥ
11210393 oṁkārād vyañjita-sparśa-svaroṣmāntastha-bhūṣitām
11210401 vicitra-bhāṣā-vitatāṁ chandobhiś catur-uttaraiḥ
11210403 ananta-pārāṁ bṛhatīṁ sṛjaty ākṣipate svayam
11210411 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca
11210413 triṣṭub jagaty aticchando hy atyaṣṭy-atijagad-virāṭ
11210421 kiṁ vidhatte kim ācaṣṭe kim anūdya vikalpayet
11210423 ity asyā hṛdayaṁ loke nānyo mad veda kaścana
11210431 māṁ vidhatte 'bhidhatte māṁ vikalpyāpohyate tv aham
11210433 etāvān sarva-vedārthaḥ śabda āsthāya māṁ bhidām
11210435 māyā-mātram anūdyānte pratiṣidhya prasīdati
11220010 śrī-uddhava uvāca
11220011 kati tattvāni viśveśa saṅkhyātāny ṛṣibhiḥ prabho
11220013 navaikādaśa pañca trīṇy āttha tvam iha śuśruma
11220021 kecit ṣaḍ-viṁśatiṁ prāhur apare pañca-viṁśatiṁ
11220023 saptaike nava ṣaṭ kecic catvāry ekādaśāpare
11220025 kecit saptadaśa prāhuḥ ṣoḍaśaike trayodaśa
11220031 etāvattvaṁ hi saṅkhyānām ṛṣayo yad-vivakṣayā
11220033 gāyanti pṛthag āyuṣmann idaṁ no vaktum arhasi
11220040 śrī-bhagavān uvāca
11220041 yuktaṁ ca santi sarvatra bhāṣante brāhmaṇā yathā
11220043 māyāṁ madīyām udgṛhya vadatāṁ kiṁ nu durghaṭam
11220051 naitad evaṁ yathāttha tvaṁ yad ahaṁ vacmi tat tathā
11220053 evaṁ vivadatāṁ hetuṁ śaktayo me duratyayāḥ
11220061 yāsāṁ vyatikarād āsīd vikalpo vadatāṁ padam
11220063 prāpte śama-dame 'pyeti vādas tam anu śāmyati
11220071 parasparānupraveśāt tattvānāṁ puruṣarṣabha
11220073 paurvāparya-prasaṅkhyānaṁ yathā vaktur vivakṣitam
11220081 ekasminn api dṛśyante praviṣṭānītarāṇi ca
11220083 pūrvasmin vā parasmin vā tattve tattvāni sarvaśaḥ
11220091 paurvāparyam ato 'mīṣāṁ prasaṅkhyānam abhīpsatām
11220093 yathā viviktaṁ yad-vaktraṁ gṛhṇīmo yukti-sambhavāt
11220101 anādy-avidyā-yuktasya puruṣasyātma-vedanam
11220103 svato na sambhavād anyas tattva-jño jñāna-do bhavet
11220111 puruṣeśvarayor atra na vailakṣaṇyam aṇv api
11220113 tad-anya-kalpanāpārthā jñānaṁ ca prakṛter guṇaḥ
11220121 prakṛtir guṇa-sāmyaṁ vai prakṛter nātmano guṇāḥ
11220123 sattvaṁ rajas tama iti sthity-utpatty-anta-hetavaḥ
11220131 sattvaṁ jñānaṁ rajaḥ karma tamo 'jñānam ihocyate
11220133 guṇa-vyatikaraḥ kālaḥ svabhāvaḥ sūtram eva ca
11220141 puruṣaḥ prakṛtir vyaktam ahaṅkāro nabho 'nilaḥ
11220143 jyotir āpaḥ kṣitir iti tattvāny uktāni me nava
11220151 śrotraṁ tvag darśanaṁ ghrāṇo jihveti jñāna-śaktayaḥ
11220153 vāk-pāṇy-upastha-pāyv-aṅghriḥ karmāṇy aṅgobhayaṁ manaḥ
11220161 śabdaḥ sparśo raso gandho rūpaṁ cety artha-jātayaḥ
11220163 gaty-ukty-utsarga-śilpāni karmāyatana-siddhayaḥ
11220171 sargādau prakṛtir hy asya kārya-kāraṇa-rūpiṇī
11220173 sattvādibhir guṇair dhatte puruṣo 'vyakta īkṣate
11220181 vyaktādāyo vikurvāṇā dhātavaḥ puruṣekṣayā
11220183 labdha-vīryāḥ sṛjanty aṇḍaṁ saṁhatāḥ prakṛter balāt
11220191 saptaiva dhātava iti tatrārthāḥ pañca khādayaḥ
11220193 jñānam ātmobhayādhāras tato dehendriyāsavaḥ
11220201 ṣaḍ ity atrāpi bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān
11220203 tair yuita ātma-sambhūtaiḥ sṛṣṭvedaṁ samapāviśat
11220211 catvāry eveti tatrāpi teja āpo 'nnam ātmanaḥ
11220213 jātāni tair idaṁ jātaṁ janmāvayavinaḥ khalu
11220221 saṅkhyāne saptadaśake bhūta-mātrendriyāṇi ca
11220223 pañca pañcaika-manasā ātmā saptadaśaḥ smṛtaḥ
11220231 tadvat ṣoḍaśa-saṅkhyāne ātmaiva mana ucyate
11220233 bhūtendriyāṇi pañcaiva mana ātmā trayodaśa
11220241 ekādaśatva ātmāsau mahā-bhūtendriyāṇi ca
11220243 aṣṭau prakṛtayaś caiva puruṣaś ca navety atha
11220251 iti nānā-prasaṅkhyānaṁ tattvānām ṛṣibhiḥ kṛtam
11220253 sarvaṁ nyāyyaṁ yuktimattvād viduṣāṁ kim aśobhanam
11220260 śrī-uddhava uvāca
11220261 prakṛtiḥ puruṣaś cobhau yady apy ātma-vilakṣaṇau
11220263 anyonyāpāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ
11220265 prakṛtau lakṣyate hy ātmā prakṛtiś ca tathātmani
11220271 evaṁ me puṇḍarīkākṣa mahāntaṁ saṁśayaṁ hṛdi
11220273 chettum arhasi sarva-jña vacobhir naya-naipuṇaiḥ
11220281 tvatto jñānaṁ hi jīvānāṁ pramoṣas te 'tra śaktitaḥ
11220283 tvam eva hy ātma-māyāyā gatiṁ vettha na cāparaḥ
11220290 śrī-bhagavān uvāca
11220291 prakṛtiḥ puruṣaś ceti vikalpaḥ puruṣarṣabha
11220293 eṣa vaikārikaḥ sargo guṇa-vyatikarātmakaḥ
11220301 mamāṅga māyā guṇa-mayy anekadhā vikalpa-buddhīś ca guṇair vidhatte
11220303 vaikārikas tri-vidho 'dhyātmam ekam athādhidaivam adhibhūtam anyat
11220311 dṛg rūpam ārkaṁ vapur atra randhre parasparaṁ sidhyati yaḥ svataḥ khe
11220313 ātmā yad eṣām aparo ya ādyaḥ svayānubhūtyākhila-siddha-siddhiḥ
11220321 evaṁ tvag-ādi śravaṇādi cakṣur
11220322 jihvādi nāsādi ca citta-yuktam
11220331 yo 'sau guṇa-kṣobha-kṛto vikāraḥ pradhāna-mūlān mahataḥ prasūtaḥ
11220333 ahaṁ tri-vṛn moha-vikalpa-hetur vaikārikas tāmasa aindriyaś ca
11220341 ātmāparijñāna-mayo vivādo hy astīti nāstīti bhidārtha-niṣṭhaḥ
11220343 vyartho 'pi naivoparameta puṁsāṁ mattaḥ parāvṛtta-dhiyāṁ sva-lokāt
11220350 śrī-uddhava uvāca
11220351 tvattaḥ parāvṛtta-dhiyaḥ sva-kṛtaiḥ karmabhiḥ prabho
11220353 uccāvacān yathā dehān gṛhṇanti visṛjanti ca
11220361 tan mamākhyāhi govinda durvibhāvyam anātmabhiḥ
11220363 na hy etat prāyaśo loke vidvāṁsaḥ santi vañcitāḥ
11220370 śrī-bhagavān uvāca
11220371 manaḥ karma-mayaṁ ṇṝṇām indriyaiḥ pañcabhir yutam
11220373 lokāl lokaṁ prayāty anya ātmā tad anuvartate
11220381 dhyāyan mano 'nu viṣayān dṛṣṭān vānuśrutān atha
11220383 udyat sīdat karma-tantraṁ smṛtis tad anu śāmyati
11220391 viṣayābhiniveśena nātmānaṁ yat smaret punaḥ
11220393 jantor vai kasyacid dhetor mṛtyur atyanta-vismṛtiḥ
11220401 janma tv ātmatayā puṁsaḥ sarva-bhāvena bhūri-da
11220403 viṣaya-svīkṛtiṁ prāhur yathā svapna-manorathaḥ
11220411 svapnaṁ manorathaṁ cetthaṁ prāktanaṁ na smaraty asau
11220413 tatra pūrvam ivātmānam apūrvam cānupaśyati
11220421 indriyāyana-sṛṣṭyedaṁ trai-vidhyaṁ bhāti vastuni
11220423 bahir-antar-bhidā-hetur jano 'saj-jana-kṛd yathā
11220431 nityadā hy aṅga bhūtāni bhavanti na bhavanti ca
11220433 kālenālakṣya-vegena sūkṣmatvāt tan na dṛśyate
11220441 yathārciṣāṁ srotasāṁ ca phalānāṁ vā vanaspateḥ
11220443 tathaiva sarva-bhūtānāṁ vayo-'vasthādayaḥ kṛtāḥ
11220451 so 'yaṁ dīpo 'rciṣāṁ yadvat srotasāṁ tad idaṁ jalam
11220453 so 'yaṁ pumān iti nṛṇāṁ mṛṣā gīr dhīr mṛṣāyuṣām
11220461 mā svasya karma-bījena jāyate so 'py ayaṁ pumān
11220463 mriyate vāmaro bhrāntyā yathāgnir dāru-saṁyutaḥ
11220471 niṣeka-garbha-janmāni bālya-kaumāra-yauvanam
11220473 vayo-madhyaṁ jarā mṛtyur ity avasthās tanor nava
11220481 etā manoratha-mayīr hānyasyoccāvacās tanūḥ
11220483 guṇa-saṅgād upādatte kvacit kaścij jahāti ca
11220491 ātmanaḥ pitṛ-putrābhyām anumeyau bhavāpyayau
11220493 na bhavāpyaya-vastūnām abhijño dvaya-lakṣaṇaḥ
11220501 taror bīja-vipākābhyāṁ yo vidvāñ janma-saṁyamau
11220503 taror vilakṣaṇo draṣṭā evaṁ draṣṭā tanoḥ pṛthak
11220511 prakṛter evam ātmānam avivicyābudhaḥ pumān
11220513 tattvena sparśa-sammūḍhaḥ saṁsāraṁ pratipadyate
11220521 sattva-saṅgād ṛṣīn devān rajasāsura-mānuṣān
11220523 tamasā bhūta-tiryaktvaṁ bhrāmito yāti karmabhiḥ
11220531 nṛtyato gāyataḥ paśyan yathaivānukaroti tān
11220533 evaṁ buddhi-guṇān paśyann anīho 'py anukāryate
11220541 yathāmbhasā pracalatā taravo 'pi calā iva
11220543 cakṣusā bhrāmyamāṇena dṛśyate bhramatīva bhūḥ
11220551 yathā manoratha-dhiyo viṣayṣānubhavo mṛṣā
11220553 svapna-dṛṣṭāś ca dāśārha tathā saṁsāra ātmanaḥ
11220561 arthe hy avidyamāne 'pi saṁsṛtir na nivartate
11220563 dhyāyato viṣayān asya svapne 'narthāgamo yathā
11220571 tasmād uddhava mā bhuṅkṣva viṣayān asad-indriyaiḥ
11220573 ātmāgrahaṇa-nirbhātaṁ paśya vaikalpikaṁ bhramam
11220581 kṣipto 'vamānito 'sadbhiḥ pralabdho 'sūyito 'tha vā
11220583 tāḍitaḥ sanniruddho vā vṛttyā vā parihāpitaḥ
11220591 niṣṭhyuto mūtrito vājñair bahudhaivaṁ prakampitaḥ
11220593 śreyas-kāmaḥ kṛcchra-gata ātmanātmānam uddharet
11220600 śrī-uddhava uvāca
11220601 yathaivam anubudhyeyaṁ
11220602 vada no vadatāṁ vara
11220611 su-duḥṣaham imaṁ manya ātmany asad-atikramam
11220613 viduṣām api viśvātman prakṛtir hi balīyasī
11220615 ṛte tvad-dharma-niratān śāntāṁs te caraṇālayān
11230010 śrī-bādarāyaṇir uvāca
11230011 sa evam āśaṁsita uddhavena bhāgavata-mukhyena dāśārha-mukhyaḥ
11230013 sabhājayan bhṛtya-vaco mukundas tam ābabhāṣe śravaṇīya-vīryaḥ
11230020 śrī-bhagavān uvāca
11230021 bārhaspatya sa nāsty atra sādhur vai durjaneritaiḥ
11230023 duraktair bhinnam ātmānaṁ yaḥ samādhātum īśvaraḥ
11230031 na tathā tapyate viddhaḥ pumān bāṇais tu marma-gaiḥ
11230033 yathā tudanti marma-sthā hy asatāṁ paruṣeṣavaḥ
11230041 kathayanti mahat puṇyam itihāsam ihoddhava
11230043 tam ahaṁ varṇayiṣyāmi nibodha su-samāhitaḥ
11230051 kenacid bhikṣuṇā gītaṁ paribhūtena durjanaiḥ
11230053 smaratā dhṛti-yuktena vipākaṁ nija-karmaṇām
11230061 avantiṣu dvijaḥ kaścid āsīd āḍhyatamaḥ śriyā
11230063 vārtā-vṛttiḥ kadaryas tu kāmī lubdho 'ti-kopanaḥ
11230071 jñātayo 'tithayas tasya vāṅ-mātreṇāpi nārcitāḥ
11230073 śūnyāvasatha ātmāpi kāle kāmair anarcitaḥ
11230081 duhśīlasya kadaryasya druhyante putra-bāndhavāḥ
11230083 dārā duhitaro bhṛtyā viṣaṇṇā nācaran priyam
11230091 tasyaivaṁ yakṣa-vittasya cyutasyobhaya-lokataḥ
11230093 dharma-kāma-vihīnasya cukrudhuḥ pañca-bhāginaḥ
11230101 tad-avadhyāna-visrasta-puṇya-skandhasya bhūri-da
11230103 artho 'py agacchan nidhanaṁ bahv-āyāsa-pariśramaḥ
11230111 jñātyo jagṛhuḥ kiñcit kiñcid dasyava uddhava
11230113 daivataḥ kālataḥ kiñcid brahma-bandhor nṛ-pārthivāt
11230121 sa evaṁ draviṇe naṣṭe dharma-kāma-vivarjitaḥ
11230123 upekṣitaś ca sva-janaiś cintām āpa duratyayām
11230131 tasyaivaṁ dhyāyato dīrghaṁ naṣṭa-rāyas tapasvinaḥ
11230133 khidyato bāṣpa-kaṇṭhasya nirvedaḥ su-mahān abhūt
11230141 sa cāhedam aho kaṣṭaṁ vṛthātmā me 'nutāpitaḥ
11230143 na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ
11230151 prāyeṇāthāḥ kadaryāṇāṁ na sukhāya kadācana
11230153 iha cātmopatāpāya mṛtasya narakāya ca
11230161 yaśo yaśasvināṁ śuddhaṁ ślāghyā ye guṇināṁ guṇāḥ
11230163 lobhaḥ sv-alpo 'pi tān hanti śvitro rūpam ivepsitam
11230171 arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye
11230173 nāśopabhoga āyāsas trāsaś cintā bhramo nṛṇām
11230181 steyaṁ hiṁsānṛtaṁ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ
11230183 bhedo vairam aviśvāsaḥ saṁspardhā vyasanāni ca
11230191 ete pañcadaśānarthā hy artha-mūlā matā nṛṇām
11230193 tasmād anartham arthākhyaṁ śreyo-'rthī dūratas tyajet
11230201 bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā
11230203 ekāsnigdhāḥ kākiṇinā sadyaḥ sarve 'rayaḥ kṛtāḥ
11230211 arthenālpīyasā hy ete saṁrabdhā dīpta-manyavaḥ
11230213 tyajanty āśu spṛdho ghnanti sahasotsṛjya sauhṛdam
11230221 labdhvā janmāmara-prārthyaṁ mānuṣyaṁ tad dvijāgryatām
11230223 tad anādṛtya ye svārthaṁ ghnanti yānty aśubhāṁ gatim
11230231 svargāpavargayor dvāraṁ prāpya lokam imaṁ pumān
11230233 draviṇe ko 'nuṣajjeta martyo 'narthasya dhāmani
11230241 devarṣi-pitṛ-bhūtāni jñātīn bandhūṁś ca bhāginaḥ
11230243 asaṁvibhajya cātmānaṁ yakṣa-vittaḥ pataty adhaḥ
11230251 vyarthayārthehayā vittaṁ pramattasya vayo balam
11230253 kuśalā yena sidhyanti jaraṭhaḥ kiṁ nu sādhaye
11230261 kasmāt saṅkliśyate vidvān vyarthayārthehayāsakṛt
11230263 kasyacin māyayā nūnaṁ loko 'yaṁ su-vimohitaḥ
11230271 kiṁ dhanair dhana-dair vā kiṁ kāmair vā kāma-dair uta
11230273 mṛtyunā grasyamānasya karmabhir vota janma-daiḥ
11230281 nūnaṁ me bhagavāṁs tuṣṭaḥ sarva-deva-mayo hariḥ
11230283 yena nīto daśām etāṁ nirvedaś cātmanaḥ plavaḥ
11230291 so 'haṁ kālāvaśeṣeṇa śoṣayiṣye 'ṅgam ātmanaḥ
11230293 apramatto 'khila-svārthe yadi syāt siddha ātmani
11230301 tatra mām anumoderan devās tri-bhuvaneśvarāḥ
11230303 muhūrtena brahma-lokaṁ khaṭvāṅgaḥ samasādhayat
11230310 śrī-bhagavān uvāca
11230311 ity abhipretya manasā hy āvantyo dvija-sattamaḥ
11230313 unmucya hṛdaya-granthīn śānto bhikṣur abhūn muniḥ
11230321 sa cacāra mahīm etāṁ saṁyatātmendriyānilaḥ
11230323 bhikṣārthaṁ nagara-grāmān asaṅgo 'lakṣito 'viśat
11230331 taṁ vai pravayasaṁ bhikṣum avadhūtam asaj-janāḥ
11230333 dṛṣṭvā paryabhavan bhadra bahvībhiḥ paribhūtibhiḥ
11230341 kecit tri-veṇuṁ jagṛhur eke pātraṁ kamaṇḍalum
11230343 pīṭhaṁ caike 'kṣa-sūtraṁ ca kanthāṁ cīrāṇi kecana
11230345 pradāya ca punas tāni darśitāny ādadur muneḥ
11230351 annaṁ ca bhaikṣya-sampannaṁ bhuñjānasya sarit-taṭe
11230353 mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanty asya ca mūrdhani
11230361 yata-vācaṁ vācayanti tāḍayanti na vakti cet
11230363 tarjayanty apare vāgbhiḥ steno 'yam iti vādinaḥ
11230365 badhnanti rajjvā taṁ kecid badhyatāṁ badhyatām iti
11230371 kṣipanty eke 'vajānanta eṣa dharma-dhvajaḥ śaṭhaḥ
11230373 kṣīṇa-vitta imāṁ vṛttim agrahīt sva-janojjhitaḥ
11230381 aho eṣa mahā-sāro dhṛtimān giri-rāḍ iva
11230383 maunena sādhayaty arthaṁ baka-vad dṛḍha-niścayaḥ
11230391 ity eke vihasanty enam eke durvātayanti ca
11230393 taṁ babandhur nirurudhur yathā krīḍanakaṁ dvijam
11230401 evaṁ sa bhautikaṁ duḥkhaṁ daivikaṁ daihikaṁ ca yat
11230403 bhoktavyam ātmano diṣṭaṁ prāptaṁ prāptam abudhyata
11230411 paribhūta imāṁ gāthām agāyata narādhamaiḥ
11230413 pātayadbhiḥ sva dharma-stho dhṛtim āsthāya sāttvikīm
11230420 dvija uvāca
11230421 nāyaṁ jano me sukha-duḥkha-hetur na devatātmā graha-karma-kālāḥ
11230423 manaḥ paraṁ kāraṇam āmananti saṁsāra-cakraṁ parivartayed yat
11230431 mano guṇān vai sṛjate balīyas tataś ca karmāṇi vilakṣaṇāni
11230433 śuklāni kṛṣṇāny atha lohitāni tebhyaḥ sa-varṇāḥ sṛtayo bhavanti
11230441 anīha ātmā manasā samīhatā hiraṇ-mayo mat-sakha udvicaṣṭe
11230443 manaḥ sva-liṅgaṁ parigṛhya kāmān juṣan nibaddho guṇa-saṅgato 'sau
11230451 dānaṁ sva-dharmo niyamo yamaś ca śrutaṁ ca karmāṇi ca sad-vratāni
11230453 sarve mano-nigraha-lakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ
11230461 samāhitaṁ yasya manaḥ praśāntaṁ dānādibhiḥ kiṁ vada tasya kṛtyam
11230463 asaṁyataṁ yasya mano vinaśyad dānādibhiś ced aparaṁ kim ebhiḥ
11230471 mano-vaśe 'nye hy abhavan sma devā manaś ca nānyasya vaśaṁ sameti
11230473 bhīṣmo hi devaḥ sahasaḥ sahīyān yuñjyād vaśe taṁ sa hi deva-devaḥ
11230481 tam durjayaṁ śatrum asahya-vegam arun-tudaṁ tan na vijitya kecit
11230483 kurvanty asad-vigraham atra martyair mitrāṇy udāsīna-ripūn vimūḍhāḥ
11230491 dehaṁ mano-mātram imaṁ gṛhītvā mamāham ity andha-dhiyo manuṣyāḥ
11230493 eṣo 'ham anyo 'yam iti bhrameṇa duranta-pāre tamasi bhramanti
11230501 janas tu hetuḥ sukha-duḥkhayoś cet kim ātmanaś cātra hi bhaumayos tat
11230503 jihvāṁ kvacit sandaśati sva-dadbhis tad-vedanāyāṁ katamāya kupyet
11230511 duḥkhasya hetur yadi devatās tu kim ātmanas tatra vikārayos tat
11230513 yad aṅgam aṅgena nihanyate kvacit krudhyeta kasmai puruṣaḥ sva-dehe
11230521 ātmā yadi syāt sukha-duḥkha-hetuḥ kim anyatas tatra nija-svabhāvaḥ
11230523 na hy ātmano 'nyad yadi tan mṛṣā syāt krudhyeta kasmān na sukhaṁ na duḥkham
11230531 grahā nimittaṁ sukha-duḥkhayoś cet kim ātmano 'jasya janasya te vai
11230533 grahair grahasyaiva vadanti pīḍāṁ krudhyeta kasmai puruṣas tato 'nyaḥ
11230541 karmāstu hetuḥ sukha-duḥkhayoś cet kim ātmanas tad dhi jaḍājaḍatve
11230543 dehas tv acit puruṣo 'yaṁ suparṇaḥ krudhyeta kasmai na hi karma mūlam
11230551 kālas tu hetuḥ sukha-duḥkhayoś cet kim ātmanas tatra tad-ātmako 'sau
11230553 nāgner hi tāpo na himasya tat syāt krudhyeta kasmai na parasya dvandvam
11230561 na kenacit kvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya
11230563 yathāhamaḥ saṁsṛti-rūpiṇaḥ syād evaṁ prabuddho na bibheti bhūtaiḥ
11230571 etāṁ sa āsthāya parātma-niṣṭhām adhyāsitāṁ pūrvatamair maharṣibhiḥ
11230573 ahaṁ tariṣyāmi duranta-pāraṁ tamo mukundāṅghri-niṣevayaiva
11230580 śrī-bhagavān uvāca
11230581 nirvidya naṣṭa-draviṇe gata-klamaḥ pravrajya gāṁ paryaṭamāna ittham
11230583 nirākṛto 'sadbhir api sva-dharmād akampito 'mūṁ munir āha gāthām
11230591 sukha-duḥkha-prado nānyaḥ puruṣasyātma-vibhramaḥ
11230593 mitrodāsīna-ripavaḥ saṁsāras tamasaḥ kṛtaḥ
11230601 tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā
11230603 mayy āveśitayā yukta etāvān yoga-saṅgrahaḥ
11230611 ya etāṁ bhikṣuṇā gītāṁ brahma-niṣṭhāṁ samāhitaḥ
11230613 dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate
11240010 śrī-bhagavān uvāca
11240011 atha te sampravakṣyāmi sāṅkhyaṁ pūrvair viniścitam
11240013 yad vijñāya pumān sadyo jahyād vaikalpikaṁ bhramam
11240021 āsīj jñānam atho artha ekam evāvikalpitam
11240023 yadā viveka-nipuṇā ādau kṛta-yuge 'yuge
11240031 tan māyā-phala-rūpeṇa kevalaṁ nirvikalpitam
11240033 vāṅ-mano-'gocaraṁ satyaṁ dvidhā samabhavad bṛhat
11240041 tayor ekataro hy arthaḥ prakṛtiḥ sobhayātmikā
11240043 jñānaṁ tv anyatamo bhāvaḥ puruṣaḥ so 'bhidhīyate
11240051 tamo rajaḥ sattvam iti prakṛter abhavan guṇāḥ
11240053 mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca
11240061 tebhyaḥ samabhavat sūtraṁ mahān sūtreṇa saṁyutaḥ
11240063 tato vikurvato jāto yo 'haṅkāro vimohanaḥ
11240071 vaikārikas taijasaś ca tāmasaś cety ahaṁ tri-vṛt
11240073 tan-mātrendriya-manasāṁ kāraṇaṁ cid-acin-mayaḥ
11240081 arthas tan-mātrikāj jajñe tāmasād indriyāṇi ca
11240083 taijasād devatā āsann ekādaśa ca vaikṛtāt
11240091 mayā sañcoditā bhāvāḥ sarve saṁhatya-kāriṇaḥ
11240093 aṇḍam utpādayām āsur mamāyatanam uttamam
11240101 tasminn ahaṁ samabhavam aṇḍe salila-saṁsthitau
11240103 mama nābhyām abhūt padmaṁ viśvākhyaṁ tatra cātma-bhūḥ
11240111 so 'sṛjat tapasā yukto rajasā mad-anugrahāt
11240113 lokān sa-pālān viśvātmā bhūr bhuvaḥ svar iti tridhā
11240121 devānām oka āsīt svar bhūtānāṁ ca bhuvaḥ padam
11240123 martyādīnāṁ ca bhūr lokaḥ siddhānāṁ tritayāt param
11240131 adho 'surāṇāṁ nāgānāṁ bhūmer oko 'sṛjat prabhuḥ
11240133 tri-lokyāṁ gatayaḥ sarvāḥ karmaṇāṁ tri-guṇātmanām
11240141 yogasya tapasaś caiva nyāsasya gatayo 'malāḥ
11240143 mahar janas tapaḥ satyaṁ bhakti-yogasya mad-gatiḥ
11240151 mayā kālātmanā dhātrā karma-yuktam idaṁ jagat
11240153 guṇa-pravāha etasminn unmajjati nimajjati
11240161 aṇur bṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati
11240163 sarvo 'py ubhaya-saṁyuktaḥ prakṛtyā puruṣeṇa ca
11240171 yas tu yasyādir antaś ca sa vai madhyaṁ ca tasya san
11240173 vikāro vyavahārārtho yathā taijasa-pārthivāḥ
11240181 yad upādāya pūrvas tu bhāvo vikurute 'param
11240183 ādir anto yadā yasya tat satyam abhidhīyate
11240191 prakṛtir yasyopādānam ādhāraḥ puruṣaḥ paraḥ
11240193 sato 'bhivyañjakaḥ kālo brahma tat tritayaṁ tv aham
11240201 sargaḥ pravartate tāvat paurvāparyeṇa nityaśaḥ
11240203 mahān guṇa-visargārthaḥ sthity-anto yāvad īkṣaṇam
11240211 virāṇ mayāsādyamāno loka-kalpa-vikalpakaḥ
11240213 pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha
11240221 anne pralīyate martyam annaṁ dhānāsu līyate
11240223 dhānā bhūmau pralīyante bhūmir gandhe pralīyate
11240231 apsu pralīyate gandha āpaś ca sva-guṇe rase
11240233 līyate jyotiṣi raso jyotī rūpe pralīyate
11240241 rūpaṁ vāyau sa ca sparśe līyate so 'pi cāmbare
11240243 ambaraṁ śabda-tan-mātra indriyāṇi sva-yoniṣu
11240251 yonir vaikārike saumya līyate manasīśvare
11240253 śabdo bhūtādim apyeti bhūtādir mahati prabhuḥ
11240261 sa līyate mahān sveṣu guṇesu guṇa-vattamaḥ
11240263 te 'vyakte sampralīyante tat kāle līyate 'vyaye
11240271 kālo māyā-maye jīve jīva ātmani mayy aje
11240273 ātmā kevala ātma-stho vikalpāpāya-lakṣaṇaḥ
11240281 evam anvīkṣamāṇasya kathaṁ vaikalpiko bhramaḥ
11240283 manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ
11240291 eṣa sāṅkhya-vidhiḥ proktaḥ saṁśaya-granthi-bhedanaḥ
11240293 pratilomānulomābhyāṁ parāvara-dṛśa mayā
11250010 śrī-bhagavān uvāca
11250011 guṇānām asammiśrāṇāṁ pumān yena yathā bhavet
11250013 tan me puruṣa-varyedam upadhāraya śaṁsataḥ
11250021 śamo damas titikṣekṣā tapaḥ satyaṁ dayā smṛtiḥ
11250023 tuṣṭis tyāgo 'spṛhā śraddhā hrīr dayādiḥ sva-nirvṛtiḥ
11250031 kāma īhā madas tṛṣṇā stambha āśīr bhidā sukham
11250033 madotsāho yaśaḥ-prītir hāsyaṁ vīryaṁ balodyamaḥ
11250041 krodho lobho 'nṛtaṁ hiṁsā yācñā dambhaḥ klamaḥ kaliḥ
11250043 śoka-mohau viṣādārtī nidrāśā bhīr anudyamaḥ
11250051 sattvasya rajasaś caitās tamasaś cānupūrvaśaḥ
11250053 vṛttayo varṇita-prāyāḥ sannipātam atho śṛṇu
11250061 sannipātas tv aham iti mamety uddhava yā matiḥ
11250063 vyavahāraḥ sannipāto mano-mātrendriyāsubhiḥ
11250071 dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ
11250073 guṇānāṁ sannikarṣo 'yaṁ śraddhā-rati-dhanāvahaḥ
11250081 pravṛtti-lakṣaṇe niṣṭhā pumān yarhi gṛhāśrame
11250083 sva-dharme cānu tiṣṭheta guṇānāṁ samitir hi sā
11250091 puruṣaṁ sattva-saṁyuktam anumīyāc chamādibhiḥ
11250093 kāmādibhī rajo-yuktaṁ krodhādyais tamasā yutam
11250101 yadā bhajati māṁ bhaktyā nirapekṣaḥ sva-karmabhiḥ
11250103 taṁ sattva-prakṛtiṁ vidyāt puruṣaṁ striyam eva vā
11250111 yadā āśiṣa āśāsya māṁ bhajeta sva-karmabhiḥ
11250113 taṁ rajaḥ-prakṛtiṁ vidyāt hiṁsām āśāsya tāmasam
11250121 sattvaṁ rajas tama iti guṇā jīvasya naiva me
11250123 citta-jā yais tu bhūtānāṁ sajjamāno nibadhyate
11250131 yadetarau jayet sattvaṁ bhāsvaraṁ viśadaṁ śivam
11250133 tadā sukhena yujyeta dharma-jñānādibhiḥ pumān
11250141 yadā jayet tamaḥ sattvaṁ rajaḥ saṅgaṁ bhidā calam
11250143 tadā duḥkhena yujyeta karmaṇā yaśasā śriyā
11250151 yadā jayed rajaḥ sattvaṁ tamo mūḍhaṁ layaṁ jaḍam
11250153 yujyeta śoka-mohābhyāṁ nidrayā hiṁsayāśayā
11250161 yadā cittaṁ prasīdeta indriyāṇāṁ ca nirvṛtiḥ
11250163 dehe 'bhayaṁ mano-'saṅgaṁ tat sattvaṁ viddhi mat-padam
11250171 vikurvan kriyayā cā-dhīr anivṛttiś ca cetasām
11250173 gātrāsvāsthyaṁ mano bhrāntaṁ raja etair niśāmaya
11250181 sīdac cittaṁ vilīyeta cetaso grahaṇe 'kṣamam
11250183 mano naṣṭaṁ tamo glānis tamas tad upadhāraya
11250191 edhamāne guṇe sattve devānāṁ balam edhate
11250193 asurāṇāṁ ca rajasi tamasy uddhava rakṣasām
11250201 sattvāj jāgaraṇaṁ vidyād rajasā svapnam ādiśet
11250203 prasvāpaṁ tamasā jantos turīyaṁ triṣu santatam
11250211 upary upari gacchanti sattvena brāhmaṇā janāḥ
11250213 tamasādho 'dha ā-mukhyād rajasāntara-cāriṇaḥ
11250221 sattve pralīnāḥ svar yānti nara-lokaṁ rajo-layāḥ
11250223 tamo-layās tu nirayaṁ yānti mām eva nirguṇāḥ
11250231 mad-arpaṇaṁ niṣphalaṁ vā sāttvikaṁ nija-karma tat
11250233 rājasaṁ phala-saṅkalpaṁ hiṁsā-prāyādi tāmasam
11250241 kaivalyaṁ sāttvikaṁ jñānaṁ rajo vaikalpikaṁ ca yat
11250243 prākṛtaṁ tāmasaṁ jñānaṁ man-niṣṭhaṁ nirguṇaṁ smṛtam
11250251 vanaṁ tu sāttviko vāso grāmo rājasa ucyate
11250253 tāmasaṁ dyūta-sadanaṁ man-niketaṁ tu nirguṇam
11250261 sāttvikaḥ kārako 'saṅgī rāgāndho rājasaḥ smṛtaḥ
11250263 tāmasaḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ
11250271 sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī
11250273 tāmasy adharme yā śraddhā mat-sevāyāṁ tu nirguṇā
11250281 pathyaṁ pūtam anāyastam āhāryaṁ sāttvikaṁ smṛtam
11250283 rājasaṁ cendriya-preṣṭhaṁ tāmasaṁ cārti-dāśuci
11250291 sāttvikaṁ sukham ātmotthaṁ viṣayotthaṁ tu rājasam
11250293 tāmasaṁ moha-dainyotthaṁ nirguṇaṁ mad-apāśrayam
11250301 dravyaṁ deśaḥ phalaṁ kālo jñānaṁ karma ca kārakaḥ
11250303 śraddhāvasthākṛtir niṣṭhā trai-guṇyaḥ sarva eva hi
11250311 sarve guṇa-mayā bhāvāḥ puruṣāvyakta-dhiṣṭhitāḥ
11250313 dṛṣṭaṁ śrutaṁ anudhyātaṁ buddhyā vā puruṣarṣabha
11250321 etāḥ saṁsṛtayaḥ puṁso guṇa-karma-nibandhanāḥ
11250323 yeneme nirjitāḥ saumya guṇā jīvena citta-jāḥ
11250325 bhakti-yogena man-niṣṭho mad-bhāvāya prapadyate
11250331 tasmād deham imaṁ labdhvā jñāna-vijñāna-sambhavam
11250333 guṇa-saṅgaṁ vinirdhūya māṁ bhajantu vicakṣaṇāḥ
11250341 niḥsaṅgo māṁ bhajed vidvān apramatto jitendriyaḥ
11250343 rajas tamaś cābhijayet sattva-saṁsevayā muniḥ
11250351 sattvaṁ cābhijayed yukto nairapekṣyeṇa śānta-dhīḥ
11250353 sampadyate guṇair mukto jīvo jīvaṁ vihāya mām
11250361 jīvo jīva-vinirmukto guṇaiś cāśaya-sambhavaiḥ
11250363 mayaiva brahmaṇā pūrṇo na bahir nāntaraś caret
11260010 śrī-bhagavān uvāca
11260011 mal-lakṣaṇam imaṁ kāyaṁ labdhvā mad-dharma āsthitaḥ
11260013 ānandaṁ paramātmānam ātma-sthaṁ samupaiti mām
11260021 guṇa-mayyā jīva-yonyā vimukto jñāna-niṣṭhayā
11260023 guṇeṣu māyā-mātreṣu dṛśyamāneṣv avastutaḥ
11260025 vartamāno 'pi na pumān yujyate 'vastubhir guṇaiḥ
11260031 saṅgaṁ na kuryād asatāṁ śiśnodara-tṛpāṁ kvacit
11260033 tasyānugas tamasy andhe pataty andhānugāndha-vat
11260041 ailaḥ samrāḍ imāṁ gāthām agāyata bṛhac-chravāḥ
11260043 urvaśī-virahān muhyan nirviṇṇaḥ śoka-saṁyame
11260051 tyaktvātmānaṁ vrayantīṁ tāṁ nagna unmatta-van nṛpaḥ
11260053 vilapann anvagāj jāye ghore tiṣṭheti viklavaḥ
11260061 kāmān atṛpto 'nujuṣan kṣullakān varṣa-yāminīḥ
11260063 na veda yāntīr nāyāntīr urvaśy-ākṛṣṭa-cetanaḥ
11260070 aila uvāca
11260071 aho me moha-vistāraḥ kāma-kaśmala-cetasaḥ
11260073 devyā gṛhīta-kaṇṭhasya nāyuḥ-khaṇḍā ime smṛtāḥ
11260081 nāhaṁ vedābhinirmuktaḥ sūryo vābhyudito 'muyā
11260083 mūṣito varṣa-pūgānāṁ batāhāni gatāny uta
11260091 aho me ātma-sammoho yenātmā yoṣitāṁ kṛtaḥ
11260093 krīḍā-mṛgaś cakravartī naradeva-śikhāmaṇiḥ
11260101 sa-paricchadam ātmānaṁ hitvā tṛṇam iveśvaram
11260103 yāntīṁ striyaṁ cānvagamaṁ nagna unmatta-vad rudan
11260111 kutas tasyānubhāvaḥ syāt teja īśatvam eva vā
11260113 yo 'nvagacchaṁ striyaṁ yāntīṁ khara-vat pāda-tāḍitaḥ
11260121 kiṁ vidyayā kiṁ tapasā kiṁ tyāgena śrutena vā
11260123 kiṁ viviktena maunena strībhir yasya mano hṛtam
11260131 svārthasyākovidaṁ dhiṅ māṁ mūrkhaṁ paṇḍita-māninam
11260133 yo 'ham īśvaratāṁ prāpya strībhir go-khara-vaj jitaḥ
11260141 sevato varṣa-pūgān me urvaśyā adharāsavam
11260143 na tṛpyaty ātma-bhūḥ kāmo vahnir āhutibhir yathā
11260151 puṁścalyāpahṛtaṁ cittaṁ ko nv anyo mocituṁ prabhuḥ
11260153 ātmārāmeśvaram ṛte bhagavantam adhokṣajam
11260161 bodhitasyāpi devyā me sūkta-vākyena durmateḥ
11260163 mano-gato mahā-moho nāpayāty ajitātmanaḥ
11260171 kim etayā no 'pakṛtaṁ rajjvā vā sarpa-cetasaḥ
11260173 draṣṭuḥ svarūpāviduṣo yo 'haṁ yad ajitendriyaḥ
11260181 kvāyaṁ malīmasaḥ kāyo daurgandhyādy-ātmako 'śuciḥ
11260183 kva guṇāḥ saumanasyādyā hy adhyāso 'vidyayā kṛtaḥ
11260191 pitroḥ kiṁ svaṁ nu bhāryāyāḥ svāmino 'gneḥ śva-gṛdhrayoḥ
11260193 kim ātmanaḥ kiṁ suhṛdām iti yo nāvasīyate
11260201 tasmin kalevare 'medhye tuccha-niṣṭhe viṣajjate
11260203 aho su-bhadraṁ su-nasaṁ su-smitaṁ ca mukhaṁ striyaḥ
11260211 tvaṅ-māṁsa-rudhira-snāyu-medo-majjāsthi-saṁhatau
11260213 viṇ-mūtra-pūye ramatāṁ kṛmīṇāṁ kiyad antaram
11260221 athāpi nopasajjeta strīṣu straiṇeṣu cārtha-vit
11260223 viṣayendriya-saṁyogān manaḥ kṣubhyati nānyathā
11260231 adṛṣṭād aśrutād bhāvān na bhāva upajāyate
11260233 asamprayuñjataḥ prāṇān śāmyati stimitaṁ manaḥ
11260241 tasmāt saṅgo na kartavyaḥ strīṣu straiṇeṣu cendriyaiḥ
11260243 viduṣāṁ cāpy avisrabdhaḥ ṣaḍ-vargaḥ kim u mādṛśām
11260250 śrī-bhagavān uvāca
11260251 evaṁ pragāyan nṛpa-deva-devaḥ sa urvaśī-lokam atho vihāya
11260253 ātmānam ātmany avagamya māṁ vai upāramaj jñāana-vidhūta-mohaḥ
11260261 tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān
11260263 santa evāsya chindanti mano-vyāsaṅgam uktibhiḥ
11260271 santo 'napekṣā mac-cittāḥ praśāntāḥ sama-darśinaḥ
11260273 nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ
11260281 teṣu nityaṁ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ
11260283 sambhavanti hi tā nṝṇāṁ juṣatāṁ prapunanty agham
11260291 tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ
11260293 mat-parāḥ śraddadhānāś ca bhaktiṁ vindanti te mayi
11260301 bhaktiṁ labdhavataḥ sādhoḥ kim anyad avaśiṣyate
11260303 mayy ananta-guṇe brahmaṇy ānandānubhavātmani
11260311 yathopaśrayamāṇasya bhagavantaṁ vibhāvasum
11260313 śītaṁ bhayaṁ tamo 'pyeti sādhūn saṁsevatas tathā
11260321 nimajjyonmajjatāṁ ghore bhavābdhau paramāyaṇam
11260323 santo brahma-vidaḥ śāntā naur dṛḍhevāpsu majjatām
11260331 annaṁ hi prāṇināṁ prāṇa ārtānāṁ śaraṇaṁ tv aham
11260333 dharmo vittaṁ nṛṇāṁ pretya santo 'rvāg bibhyato 'raṇam
11260341 santo diśanti cakṣūṁsi bahir arkaḥ samutthitaḥ
11260343 devatā bāndhavāḥ santaḥ santa ātmāham eva ca
11260351 vaitasenas tato 'py evam urvaśyā loka-niṣpṛhaḥ
11260353 mukta-saṅgo mahīm etām ātmārāmaś cacāra ha
11270010 śrī-uddhava uvāca
11270011 kriyā-yogaṁ samācakṣva bhavad-ārādhanaṁ prabho
11270013 yasmāt tvāṁ ye yathārcanti sātvatāḥ sātvatarṣabha
11270021 etad vadanti munayo muhur niḥśreyasaṁ nṛṇām
11270023 nārado bhagavān vyāsa ācāryo 'ṅgirasaḥ sutaḥ
11270031 niḥsṛtaṁ te mukhāmbhojād yad āha bhagavān ajaḥ
11270033 putrebhyo bhṛgu-mukhyebhyo devyai ca bhagavān bhavaḥ
11270041 etad vai sarva-varṇānām āśramāṇāṁ ca sammatam
11270043 śreyasām uttamaṁ manye strī-śūdrāṇāṁ ca māna-da
11270051 etat kamala-patrākṣa karma-bandha-vimocanam
11270053 bhaktāya cānuraktāya brūhi viśveśvareśvara
11270060 śrī-bhagavān uvāca
11270061 na hy anto 'nanta-pārasya karma-kāṇḍasya coddhava
11270063 saṅkṣiptaṁ varṇayiṣyāmi yathāvad anupūrvaśaḥ
11270071 vaidikas tāntriko miśra iti me tri-vidho makhaḥ
11270073 trayāṇām īpsitenaiva vidhinā māṁ samarcaret
11270081 yadā sva-nigamenoktaṁ dvijatvaṁ prāpya pūruṣaḥ
11270083 yathā yajeta māṁ bhaktyā śraddhayā tan nibodha me
11270091 arcāyāṁ sthaṇḍile 'gnau vā sūrye vāpsu hṛdi dvijaḥ
11270093 dravyeṇa bhakti-yukto 'rcet sva-guruṁ mām amāyayā
11270101 pūrvaṁ snānaṁ prakurvīta dhauta-danto 'ṅga-śuddhaye
11270103 ubhayair api ca snānaṁ mantrair mṛd-grahaṇādinā
11270111 sandhyopāstyādi-karmāṇi vedenācoditāni me
11270113 pūjāṁ taiḥ kalpayet samyak-saṅkalpaḥ karma-pāvanīm
11270121 śailī dāru-mayī lauhī lepyā lekhyā ca saikatī
11270123 mano-mayī maṇi-mayī pratimāṣṭa-vidhā smṛtā
11270131 calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram
11270133 udvāsāvāhane na staḥ sthirāyām uddhavārcane
11270141 asthirāyāṁ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam
11270143 snapanaṁ tv avilepyāyām anyatra parimārjanam
11270151 dravyaiḥ prasiddhair mad-yāgaḥ pratimādiṣv amāyinaḥ
11270153 bhaktasya ca yathā-labdhair hṛdi bhāvena caiva hi
11270161 snānālaṅkaraṇaṁ preṣṭham arcāyām eva tūddhava
11270163 sthaṇḍile tattva-vinyāso vahnāv ājya-plutaṁ haviḥ
11270171 sūrye cābhyarhaṇaṁ preṣṭhaṁ salile salilādibhiḥ
11270173 śraddhayopāhṛtaṁ preṣṭhaṁ bhaktena mama vāry api
11270181 bhūry apy abhaktopāhṛtaṁ na me toṣāya kalpate
11270183 gandho dhūpaḥ sumanaso dīpo 'nnādyaṁ ca kiṁ punaḥ
11270191 śuciḥ sambhṛta-sambhāraḥ prāg-darbhaiḥ kalpitāsanaḥ
11270193 āsīnaḥ prāg udag vārced arcāyāṁ tv atha sammukhaḥ
11270201 kṛta-nyāsaḥ kṛta-nyāsāṁ mad-arcāṁ pāṇināmṛjet
11270203 kalaśaṁ prokṣaṇīyaṁ ca yathāvad upasādhayet
11270211 tad-adbhir deva-yajanaṁ dravyāṇy ātmānam eva ca
11270213 prokṣya pātrāṇi trīṇy adbhis tais tair dravyaiś ca sādhayet
11270221 pādyārghyācamanīyārthaṁ trīṇi pātrāṇi deśikaḥ
11270223 hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet
11270231 piṇḍe vāyv-agni-saṁśuddhe hṛt-padma-sthāṁ parāṁ mama
11270233 aṇvīṁ jīva-kalāṁ dhyāyen nādānte siddha-bhāvitām
11270241 tayātma-bhūtayā piṇḍe vyāpte sampūjya tan-mayaḥ
11270243 āvāhyārcādiṣu sthāpya nyastāṅgaṁ māṁ prapūjayet
11270251 pādyopasparśārhaṇādīn upacārān prakalpayet
11270253 dharmādibhiś ca navabhiḥ kalpayitvāsanaṁ mama
11270261 padmam aṣṭa-dalaṁ tatra karṇikā-kesarojjvalam
11270263 ubhābhyāṁ veda-tantrābhyāṁ mahyaṁ tūbhaya-siddhaye
11270271 sudarśanaṁ pāñcajanyaṁ gadāsīṣu-dhanur-halān
11270273 muṣalaṁ kaustubhaṁ mālāṁ śrīvatsaṁ cānupūjayet
11270281 nandaṁ sunandaṁ garuḍaṁ pracaṇḍaṁ caṇḍaṁ eva ca
11270283 mahābalaṁ balaṁ caiva kumudaṁ kamudekṣaṇam
11270291 durgāṁ vināyakaṁ vyāsaṁ viṣvakṣenaṁ gurūn surān
11270293 sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ
11270301 candanośīra-karpūra-kuṅkumāguru-vāsitaiḥ
11270303 salilaiḥ snāpayen mantrair nityadā vibhave sati
11270311 svarṇa-gharmānuvākena mahāpuruṣa-vidyayā
11270313 pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ
11270321 vastropavītābharaṇa-patra-srag-gandha-lepanaiḥ
11270323 alaṅkurvīta sa-prema mad-bhakto māṁ yathocitam
11270331 pādyam ācamanīyaṁ ca gandhaṁ sumanaso 'kṣatān
11270333 dhūpa-dīpopahāryāṇi dadyān me śraddhayārcakaḥ
11270341 guḍa-pāyasa-sarpīṁṣi śaṣkuly-āpūpa-modakān
11270343 saṁyāva-dadhi-sūpāṁś ca naivedyaṁ sati kalpayet
11270351 abhyaṅgonmardanādarśa-danta-dhāvābhiṣecanam
11270353 annādya-gīta-nṛtyāni parvaṇi syur utānv-aham
11270361 vidhinā vihite kuṇḍe mekhalā-garta-vedibhiḥ
11270363 agnim ādhāya paritaḥ samūhet pāṇinoditam
11270371 paristīryātha paryukṣed anvādhāya yathā-vidhi
11270373 prokṣaṇyāsādya dravyāṇi prokṣyāgnau bhāvayeta mām
11270381 tapta-jāmbūnada-prakhyaṁ śaṅkha-cakra-gadāmbujaiḥ
11270383 lasac-catur-bhujaṁ śāntaṁ padma-kiñjalka-vāsasam
11270391 sphurat-kirīṭa-kaṭaka kaṭi-sūtra-varāṅgadam
11270393 śrīvatsa-vakṣasaṁ bhrājat-kaustubhaṁ vana-mālinam
11270401 dhyāyann abhyarcya dārūṇi haviṣābhighṛtāni ca
11270413 prāsyājya-bhāgāv āghārau dattvā cājya-plutaṁ haviḥ
11270411 juhuyān mūla-mantreṇa ṣoḍaśarcāvadānataḥ
11270413 dharmādibhyo yathā-nyāyaṁ mantraiḥ sviṣṭi-kṛtaṁ budhaḥ
11270421 abhyarcyātha namaskṛtya pārṣadebhyo baliṁ haret
11270423 mūla-mantraṁ japed brahma smaran nārāyaṇātmakam
11270431 dattvācamanam uccheṣaṁ viṣvakṣenāya kalpayet
11270433 mukha-vāsaṁ surabhimat tāmbūlādyam athārhayet
11270441 upagāyan gṛṇan nṛtyan karmāṇy abhinayan mama
11270443 mat-kathāḥ śrāvayan śṛṇvan muhūrtaṁ kṣaṇiko bhavet
11270451 stavair uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtair api
11270453 stutvā prasīda bhagavann iti vandeta daṇḍa-vat
11270461 śiro mat-pādayoḥ kṛtvā bāhubhyāṁ ca parasparam
11270463 prapannaṁ pāhi mām īśa bhītaṁ mṛtyu-grahārṇavāt
11270471 iti śeṣāṁ mayā dattāṁ śirasy ādhāya sādaram
11270473 udvāsayec ced udvāsyaṁ jyotir jyotiṣi tat punaḥ
11270481 arcādiṣu yadā yatra śraddhā māṁ tatra cārcayet
11270483 sarva-bhūteṣv ātmani ca sarvātmāham avasthitaḥ
11270491 evaṁ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ
11270493 arcann ubhayataḥ siddhiṁ matto vindaty abhīpsitām
11270501 mad-arcāṁ sampratiṣṭhāpya mandiraṁ kārayed dṛḍham
11270503 puṣpodyānāni ramyāṇi pūjā-yātrotsavāśritān
11270511 pūjādīnāṁ pravāhārthaṁ mahā-parvasv athānv-aham
11270513 kṣetrāpaṇa-pura-grāmān dattvā mat-sārṣṭitām iyāt
11270521 pratiṣṭhayā sārvabhaumaṁ sadmanā bhuvana-trayam
11270523 pūjādinā brahma-lokaṁ tribhir mat-sāmyatām iyāt
11270531 mām eva nairapekṣyeṇa bhakti-yogena vindati
11270533 bhakti-yogaṁ sa labhata evaṁ yaḥ pūjayeta mām
11270541 yaḥ sva-dattāṁ parair dattāṁ hareta sura-viprayoḥ
11270543 vṛttiṁ sa jāyate viḍ-bhug varṣāṇām ayutāyutam
11270551 kartuś ca sārather hetor anumoditur eva ca
11270553 karmaṇāṁ bhāginaḥ pretya bhūyo bhūyasi tat-phalam
11280010 śrī-bhagavān uvāca
11280011 para-svabhāva-karmāṇi na praśaṁsen na garhayet
11280013 viśvam ekāmakaṁ paśyan prakṛtyā puruṣeṇa ca
11280021 para-svabhāva-karmāṇi yaḥ praśaṁsati nindati
11280023 sa āśu bhraśyate svārthād asaty abhiniveśataḥ
11280031 taijase nidrayāpanne piṇḍa-stho naṣṭa-cetanaḥ
11280033 māyāṁ prāpnoti mṛtyuṁ vā tadvan nānārtha-dṛk pumān
11280041 kiṁ bhadraṁ kim abhadraṁ vā dvaitasyāvastunaḥ kiyat
11280043 vācoditaṁ tad anṛtaṁ manasā dhyātam eva ca
11280051 chāyā-pratyāhvayābhāsā hy asanto 'py artha-kāriṇaḥ
11280053 evaṁ dehādayo bhāvā yacchanty ā-mṛtyuto bhayam
11280061 ātmaiva tad idaṁ viśvaṁ sṛjyate sṛjati prabhuḥ
11280063 trāyate trāti viśvātmā hriyate haratīśvaraḥ
11280071 tasmān na hy ātmano 'nyasmād anyo bhāvo nirūpitaḥ
11280073 nirūpite 'yaṁ tri-vidhā nirmūla bhātir ātmani
11280075 idaṁ guṇa-mayaṁ viddhi tri-vidhaṁ māyayā kṛtam
11280081 etad vidvān mad-uditaṁ jñāna-vijñāna-naipuṇam
11280083 na nindati na ca stauti loke carati sūrya-vat
11280091 pratyakṣeṇānumānena nigamenātma-saṁvidā
11280093 ādy-antavad asaj jñātvā niḥsaṅgo vicared iha
11280100 śrī-uddhava uvāca
11280101 naivātmano na dehasya saṁsṛtir draṣṭṛ-dṛśyayoḥ
11280103 anātma-sva-dṛśor īśa kasya syād upalabhyate
11280111 ātmāvyayo 'guṇaḥ śuddhaḥ svayaṁ-jyotir anāvṛtaḥ
11280113 agni-vad dāru-vad acid dehaḥ kasyeha saṁsṛtiḥ
11280120 śrī-bhagavān uvāca
11280121 yāvad dehendriya-prāṇair ātmanaḥ sannikarṣaṇam
11280123 saṁsāraḥ phalavāṁs tāvad apārtho 'py avivekinaḥ
11280131 arthe hy avidyamāne 'pi saṁsṛtir na nivartate
11280133 dhyāyato viṣayān asya svapne 'narthāgamo yathā
11280141 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt
11280143 sa eva pratibuddhasya na vai mohāya kalpate
11280151 śoka-harṣa-bhaya-krodha-lobha-moha-spṛhādayaḥ
11280153 ahaṅkārasya dṛśyante janma-mṛtyuś ca nātmanaḥ
11280161 dehendriya-prāṇa-mano-'bhimāno jīvo 'ntar-ātmā guṇa-karma-mūrtiḥ
11280163 sūtraṁ mahān ity urudheva gītaḥ saṁsāra ādhāvati kāla-tantraḥ
11280171 amūlam etad bahu-rūpa-rūpitaṁ mano-vacaḥ-prāṇa-śarīra-karma
11280173 jñānāsinopāsanayā śitena cchittvā munir gāṁ vicaraty atṛṣṇaḥ
11280181 jñānaṁ viveko nigamas tapaś ca pratyakṣam aitihyam athānumānam
11280183 ādy-antayor asya yad eva kevalaṁ kālaś ca hetuś ca tad eva madhye
11280191 yathā hiraṇyaṁ sv-akṛtaṁ purastāt paścāc ca sarvasya hiraṇ-mayasya
11280193 tad eva madhye vyavahāryamāṇaṁ nānāpadeśair aham asya tadvat
11280201 vijñānam etat triy-avastham aṅga guṇa-trayaṁ kāraṇa-karya-kartṛ
11280203 samanvayena vyatirekataś ca yenaiva turyeṇa tad eva satyam
11280211 na yat purastād uta yan na paścān madhye ca tan na vyapadeśa-mātram
11280213 bhūtaṁ prasiddhaṁ ca pareṇa yad yat tad eva tat syād iti me manīṣā
11280221 avidyamāno 'py avabhāsate yo vaikāriko rājasa-sarga esaḥ
11280223 brahma svayaṁ jyotir ato vibhāti brahmendriyārthātma-vikāra-citram
11280231 evaṁ sphutaṁ brahma-viveka-hetubhiḥ
11280232 parāpavādena viśāradena
11280233 chittvātma-sandeham upārameta
11280234 svānanda-tuṣṭo 'khila-kāmukebhyaḥ
11280241 nātmā vapuḥ pārthivam indriyāṇi devā hy asur vāyur jalam hutāśaḥ
11280243 mano 'nna-mātraṁ dhiṣaṇā ca sattvam ahaṅkṛtiḥ khaṁ kṣitir artha-sāmyam
11280251 samāhitaiḥ kaḥ karaṇair guṇātmabhir
11280252 guṇo bhaven mat-suvivikta-dhāmnaḥ
11280253 vikṣipyamāṇair uta kiṁ nu dūṣaṇaṁ
11280254 ghanair upetair vigatai raveḥ kim
11280261 yathā nabho vāyv-analāmbu-bhū-guṇair
11280262 gatāgatair vartu-guṇair na sajjate
11280263 tathākṣaraṁ sattva-rajas-tamo-malair
11280264 ahaṁ-mateḥ saṁsṛti-hetubhiḥ param
11280271 tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyā-raciteṣu tāvat
11280273 mad-bhakti-yogena dṛḍhena yāvad rajo nirasyeta manaḥ-kaṣāyaḥ
11280281 yathāmayo 'sādhu cikitsito nṛṇāṁ punaḥ punaḥ santudati prarohan
11280283 evaṁ mano 'pakva-kaṣāya-karma kuyoginaṁ vidhyati sarva-saṅgam
11280291 kuyogino ye vihitāntarāyair manuṣya-bhūtais tridaśopasṛṣṭaiḥ
11280293 te prāktanābhyāsa-balena bhūyo yuñjanti yogaṁ na tu karma-tantram
11280301 karoti karma kriyate ca jantuḥ kenāpy asau codita ā-nipatāt
11280303 na tatra vidvān prakṛtau sthito 'pi nivṛtta-tṛṣṇaḥ sva-sukhānubhūtyā
11280311 tiṣṭhantam āsīnam uta vrajantaṁ śayānam ukṣantam adantam annam
11280313 svabhāvam anyat kim apīhamānam ātmānam ātma-stha-matir na veda
11280321 yadi sma paśyaty asad-indriyārthaṁ nānānumānena viruddham anyat
11280323 na manyate vastutayā manīṣī svāpnaṁ yathotthāya tirodadhānam
11280331 pūrvaṁ gṛhītaṁ guṇa-karma-citram ajñānam ātmany aviviktam aṅga
11280333 nivartate tat punar īkṣayaiva na gṛhyate nāpi visṛyya ātmā
11280341 yathā hi bhānor udayo nṛ-cakṣuṣāṁ tamo nihanyān na tu sad vidhatte
11280343 evaṁ samīkṣā nipuṇā satī me hanyāt tamisraṁ puruṣasya buddheḥ
11280351 eṣa svayaṁ-jyotir ajo 'prameyo mahānubhūtiḥ sakalānubhūtiḥ
11280353 eko 'dvitīyo vacasāṁ virāme yeneṣitā vāg-asavaś caranti
11280361 etāvān ātma-sammoho yad vikalpas tu kevale
11280363 ātman ṛte svam ātmānam avalambo na yasya hi
11280371 yan nāmākṛtibhir grāhyaṁ pañca-varṇam abādhitam
11280373 vyarthenāpy artha-vādo 'yaṁ dvayaṁ paṇḍita-māninām
11280381 yogino 'pakva-yogasya yuñjataḥ kāya utthitaiḥ
11280383 upasargair vihanyeta tatrāyaṁ vihito vidhiḥ
11280391 yoga-dhāraṇayā kāṁścid āsanair dhāraṇānvitaiḥ
11280393 tapo-mantrauṣadhaiḥ kāṁścid upasargān vinirdahet
11280401 kāṁścin mamānudhyānena nāma-saṅkīrtanādibhiḥ
11280403 yogeśvarānuvṛttyā vā hanyād aśubha-dān śanaiḥ
11280411 kecid deham imaṁ dhīrāḥ su-kalpaṁ vayasi sthiram
11280413 vidhāya vividhopāyair atha yuñjanti siddhaye
11280421 na hi tat kuśalādṛtyaṁ tad-āyāso hy apārthakaḥ
11280423 antavattvāc charīrasya phalasyeva vanaspateḥ
11280431 yogaṁ niṣevato nityaṁ kāyaś cet kalpatām iyāt
11280433 tac chraddadhyān na matimān yogam utsṛjya mat-paraḥ
11280441 yoga-caryām imāṁ yogī vicaran mad-apāśrayaḥ
11280443 nāntarāyair vihanyeta niḥspṛhaḥ sva-sukhānubhūḥ
11290010 śrī-uddhava uvāca
11290011 su-dustarām imāṁ manye yoga-caryām anātmanaḥ
11290013 yathāñjasā pumān siddhyet tan me brūhy añjasācyuta
11290021 prāyaśaḥ puṇdarīkākṣa yuñyanto yogino manaḥ
11290023 viṣīdanty asamādhānān mano-nigraha-karśitāḥ
11290031 athāta ānanda-dughaṁ padāmbujaṁ haṁsāḥ śrayerann aravinda-locana
11290033 sukhaṁ nu viśveśvara yoga-karmabhis tvan-māyayāmī vihatā na māninaḥ
11290041 kiṁ citram acyuta tavaitad aśeṣa-bandho dāseṣv ananya-śaraṇesu yad ātma-sāttvam
11290043 yo 'rocayat saha mṛgaiḥ svayam īśvarāṇāṁ śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ
11290051 taṁ tvākhilātma-dayiteśvaram āśritānāṁ
11290052 sarvārtha-daṁ sva-kṛta-vid visṛjeta ko nu
11290053 ko vā bhajet kim api vismṛtaye 'nu bhūtyai
11290054 kiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ
11290061 naivopayanty apacitiṁ kavayas taveśa
11290062 brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ
11290063 yo 'ntar bahis tanu-bhṛtām aśubhaṁ vidhunvann
11290064 ācārya-caittya-vapuṣā sva-gatiṁ vyanakti
11290070 śrī-śuka uvāca
11290071 ity uddhavenāty-anurakta-cetasā pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ
11290073 gṛhīta-mūrti-traya īśvareśvaro jagāda sa-prema-manohara-smitaḥ
11290080 śrī-bhagavān uvāca
11290081 hanta te kathayiṣyāmi mama dharmān su-maṅgalān
11290083 yān śraddhayācaran martyo mṛtyuṁ jayati durjayam
11290091 kuryāt sarvāṇi karmāṇi mad-arthaṁ śanakaiḥ smaran
11290093 mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ
11290101 deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān
11290103 devāsura-manuṣyeṣu mad-bhaktācaritāni ca
11290111 pṛthak satreṇa vā mahyaṁ parva-yātrā-mahotsavān
11290113 kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ
11290121 mām eva sarva-bhūteṣu bahir antar apāvṛtam
11290123 īkṣetātmani cātmānaṁ yathā kham amalāśayaḥ
11290131 iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute
11290133 sabhājayan manyamāno jñānaṁ kevalam āśritaḥ
11290141 brāhmaṇe pukkase stene brahmaṇye 'rke sphuliṅgake
11290143 akrūre krūrake caiva sama-dṛk paṇḍito mataḥ
11290151 nareṣv abhīkṣṇaṁ mad-bhāvaṁ puṁso bhāvayato 'cirāt
11290153 spardhāsūyā-tiraskārāḥ sāhaṅkārā viyanti hi
11290161 visṛjya smayamānān svān dṛśaṁ vrīḍāṁ ca daihikīm
11290163 praṇamed daṇḍa-vad bhūmāv ā-śva-cāṇḍāla-go-kharam
11290171 yāvat sarveṣu bhūteṣu mad-bhāvo nopajāyate
11290173 tāvad evam upāsīta vāṅ-manaḥ-kāya-vṛttibhiḥ
11290181 sarvaṁ brahmātmakaṁ tasya vidyayātma-manīṣayā
11290183 paripaśyann uparamet sarvato muita-saṁśayaḥ
11290191 ayaṁ hi sarva-kalpānāṁ sadhrīcīno mato mama
11290193 mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ
11290201 na hy aṅgopakrame dhvaṁso mad-dharmasyoddhavāṇv api
11290203 mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ
11290211 yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet
11290213 tad-āyāso nirarthaḥ syād bhayāder iva sattama
11290221 eṣā buddhimatāṁ buddhir manīṣā ca manīṣiṇām
11290223 yat satyam anṛteneha martyenāpnoti māmṛtam
11290231 eṣa te 'bhihitaḥ kṛtsno brahma-vādasya saṅgrahaḥ
11290233 samāsa-vyāsa-vidhinā devānām api durgamaḥ
11290241 abhīkṣṇaśas te gaditaṁ jñānaṁ vispaṣṭa-yuktimat
11290243 etad vijñāya mucyeta puruṣo naṣṭa-saṁśayaḥ
11290251 su-viviktaṁ tava praśnaṁ mayaitad api dhārayet
11290253 sanātanaṁ brahma-guhyaṁ paraṁ brahmādhigacchati
11290261 ya etan mama bhakteṣu sampradadyāt su-puṣkalam
11290263 tasyāhaṁ brahma-dāyasya dadāmy ātmānam ātmanā
11290271 ya etat samadhīyīta pavitraṁ paramaṁ śuci
11290273 sa pūyetāhar ahar māṁ jñāna-dīpena darśayan
11290281 ya etac chraddhayā nityam avyagraḥ śṛṇuyān naraḥ
11290283 mayi bhaktiṁ parāṁ kurvan karmabhir na sa badhyate
11290291 apy uddhava tvayā brahma sakhe samavadhāritam
11290293 api te vigato mohaḥ śokaś cāsau mano-bhavaḥ
11290301 naitat tvayā dāmbhikāya nāstikāya śaṭhāya ca
11290303 aśuśrūṣor abhaktāya durvinītāya dīyatām
11290311 etair doṣair vihīnāya brahmaṇyāya priyāya ca
11290313 sādhave śucaye brūyād bhaktiḥ syāc chūdra-yoṣitām
11290321 naitad vijñāya jijñāsor jñātavyam avaśiṣyate
11290323 pītvā pīyūṣam amṛtaṁ pātavyaṁ nāvaśiṣyate
11290331 jñāne karmaṇi yoge ca vārtāyāṁ daṇḍa-dhāraṇe
11290333 yāvān artho nṛṇāṁ tāta tāvāṁs te 'haṁ catur-vidhaḥ
11290341 martyo yadā tyakta-samasta-karmā niveditātmā vicikīrṣito me
11290343 tadāmṛtatvaṁ pratipadyamāno mayātma-bhūyāya ca kalpate vai
11290350 śrī-śuka uvāca
11290351 sa evam ādarśita-yoga-mārgas tadottamaḥśloka-vaco niśamya
11290353 baddhāñjaliḥ prīty-uparuddha-kaṇṭho na kiñcid ūce 'śru-pariplutākṣaḥ
11290361 viṣṭabhya cittaṁ praṇayāvaghūrṇaṁ dhairyeṇa rājan bahu-manyamānaḥ
11290363 kṛtāñjaliḥ prāha yadu-pravīraṁ śīrṣṇā spṛśaṁs tac-caraṇāravindam
11290370 śrī-uddhava uvāca
11290371 vidrāvito moha-mahāndhakāro ya āśrito me tava sannidhānāt
11290373 vibhāvasoḥ kiṁ nu samīpa-gasya śītaṁ tamo bhīḥ prabhavanty ajādya
11290381 pratyarpito me bhavatānukampinā bhṛtyāya vijñāna-mayaḥ pradīpaḥ
11290383 hitvā kṛta-jñas tava pāda-mūlaṁ ko 'nyaṁ samīyāc charaṇaṁ tvadīyam
11290391 vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo dāśārha-vṛṣṇy-andhaka-sātvateṣu
11290393 prasāritaḥ sṛṣṭi-vivṛddhaye tvayā sva-māyayā hy ātma-subodha-hetinā
11290401 namo 'stu te mahā-yogin prapannam anuśādhi mām
11290403 yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī
11290410 śrī-bhagavān uvāca
11290411 gacchoddhava mayādiṣṭo badary-ākhyaṁ mamāśramam
11290413 tatra mat-pāda-tīrthode snānopasparśanaiḥ śuciḥ
11290421 īkṣayālakanandāyā vidhūtāśeṣa-kalmaṣaḥ
11290423 vasāno valkalāny aṅga vanya-bhuk sukha-niḥspṛhaḥ
11290431 titikṣur dvandva-mātrāṇāṁ suśīlaḥ saṁyatendriyaḥ
11290433 śāntaḥ samāhita-dhiyā jñāna-vijñāna-saṁyutaḥ
11290441 matto 'nuśikṣitaṁ yat te viviktam anubhāvayan
11290443 mayy āveśita-vāk-citto mad-dharma-nirato bhava
11290445 ativrajya gatīs tisro mām eṣyasi tataḥ param
11290450 śrī-śuka uvāca
11290451 sa evam ukto hari-medhasoddhavaḥ pradakṣiṇaṁ taṁ parisṛtya pādayoḥ
11290453 śiro nidhāyāśru-kalābhir ārdra-dhīr nyaṣiñcad advandva-paro 'py apakrame
11290461 su-dustyaja-sneha-viyoga-kātaro na śaknuvaṁs taṁ parihātum āturaḥ
11290463 kṛcchraṁ yayau mūrdhani bhartṛ-pāduke bibhran namaskṛtya yayau punaḥ punaḥ
11290471 tatas tam antar hṛdi sanniveśya gato mahā-bhāgavato viśālām
11290473 yathopadiṣṭāṁ jagad-eka-bandhunā tapaḥ samāsthāya harer agād gatim
11290481 ya etad ānanda-samudra-sambhṛtaṁ jñānāmṛtaṁ bhāgavatāya bhāṣitam
11290483 kṛṣṇena yogeśvara-sevitāṅghriṇā sac-chraddhayāsevya jagad vimucyate
11290491 bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁ
11290492 nigama-kṛd upajahre bhṛṅga-vad veda-sāram
11290493 amṛtam udadhitaś cāpāyayad bhṛtya-vargān
11290494 puruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato 'smi
11300010 śrī-rājovāca
11300011 tato mahā-bhāgavata uddhave nirgate vanam
11300013 dvāravatyāṁ kim akarod bhagavān bhūta-bhāvanaḥ
11300021 brahma-śāpopasaṁsṛṣṭe sva-kule yādavarṣabhaḥ
11300023 preyasīṁ sarva-netrāṇāṁ tanuṁ sa katham atyajat
11300031 pratyākraṣṭuṁ nayanam abalā yatra lagnaṁ na śekuḥ
11300032 karṇāviṣṭaṁ na sarati tato yat satām ātma-lagnam
11300033 yac-chrīr vācāṁ janayati ratiṁ kiṁ nu mānaṁ kavīnāṁ
11300034 dṛṣṭvā jiṣṇor yudhi ratha-gataṁ yac ca tat-sāmyam īyuḥ
11300040 śrī ṛṣir uvāca
11300041 divi bhuvy antarikṣe ca mahotpātān samutthitān
11300043 dṛṣṭvāsīnān su-dharmāyāṁ kṛṣṇaḥ prāha yadūn idam
11300050 śrī-bhagavān uvāca
11300051 ete ghorā mahotpātā dvārvatyāṁ yama-ketavaḥ
11300053 muhūrtam api na stheyam atra no yadu-puṅgavāḥ
11300061 striyo bālāś ca vṛddhāś ca śaṅkhoddhāraṁ vrajantv itaḥ
11300063 vayaṁ prabhāsaṁ yāsyāmo yatra pratyak sarasvatī
11300071 tatrābhiṣicya śucaya upoṣya su-samāhitāḥ
11300073 devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ
11300081 brāhmaṇāṁs tu mahā-bhāgān kṛta-svastyayanā vayam
11300083 go-bhū-hiraṇya-vāsobhir gajāśva-ratha-veśmabhiḥ
11300091 vidhir eṣa hy ariṣṭa-ghno maṅgalāyanam uttamam
11300093 deva-dvija-gavāṁ pūjā bhūteṣu paramo bhavaḥ
11300101 iti sarve samākarṇya yadu-vṛddhā madhu-dviṣaḥ
11300103 tatheti naubhir uttīrya prabhāsaṁ prayayū rathaiḥ
11300111 tasmin bhagavatādiṣṭaṁ yadu-devena yādavāḥ
11300113 cakruḥ paramayā bhaktyā sarva-śreyopabṛṁhitam
11300121 tatas tasmin mahā-pānaṁ papur maireyakaṁ madhu
11300123 diṣṭa-vibhraṁśita-dhiyo yad-dravair bhraśyate matiḥ
11300131 mahā-pānābhimattānāṁ vīrāṇāṁ dṛpta-cetasām
11300133 kṛṣṇa-māyā-vimūḍhānāṁ saṅgharṣaḥ su-mahān abhūt
11300141 yuyudhuḥ krodha-saṁrabdhā velāyām ātatāyinaḥ
11300143 dhanurbhir asibhir bhallair gadābhis tomararṣṭibhiḥ
11300151 patat-patākai ratha-kuñjarādibhiḥ kharoṣṭra-gobhir mahiṣair narair api
11300153 mithaḥ sametyāśvataraiḥ su-durmadā nyahan śarair dadbhir iva dvipā vane
11300161 pradyumna-sāmbau yudhi rūḍha-matsarāv
11300162 akrūra-bhojāv aniruddha-sātyakī
11300163 subhadra-saṅgrāmajitau su-dāruṇau
11300164 gadau sumitrā-surathau samīyatuḥ
11300171 anye ca ye vai niśaṭholmukādayaḥ sahasrajic-chatajid-bhānu-mukhyāḥ
11300173 anyonyam āsādya madāndha-kāritā jaghnur mukundena vimohitā bhṛśam
11300181 dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā
11300182 madhv-arbudā māthura-śūrasenāḥ
11300183 visarjanāḥ kukurāḥ kuntayaś ca
11300184 mithas tu jaghnuḥ su-visṛjya sauhṛdam
11300191 putrā ayudhyan pitṛbhir bhrātṛbhiś ca
11300192 svasrīya-dauhitra-pitṛvya-mātulaiḥ
11300193 mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir
11300194 jñātīṁs tv ahan jñātaya eva mūḍhāḥ
11300201 śareṣu hīyamāeṣu bhajyamānesu dhanvasu
11300203 śastreṣu kṣīyamāneṣu muṣṭibhir jahrur erakāḥ
11300211 tā vajra-kalpā hy abhavan parighā muṣṭinā bhṛtāḥ
11300213 jaghnur dviṣas taiḥ kṛṣṇena vāryamāṇās tu taṁ ca te
11300221 pratyanīkaṁ manyamānā balabhadraṁ ca mohitāḥ
11300223 hantuṁ kṛta-dhiyo rājann āpannā ātatāyinaḥ
11300231 atha tāv api saṅkruddhāv udyamya kuru-nandana
11300233 erakā-muṣṭi-parighau carantau jaghnatur yudhi
11300241 brahma-śāpopasṛṣṭānāṁ kṛṣṇa-māyāvṛtātmanām
11300243 spardhā-krodhaḥ kṣayaṁ ninye vaiṇavo 'gnir yathā vanam
11300251 evaṁ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ
11300253 avatārito bhuvo bhāra iti mene 'vaśeṣitaḥ
11300261 rāmaḥ samudra-velāyāṁ yogam āsthāya pauruṣam
11300263 tatyāja lokaṁ mānuṣyaṁ saṁyojyātmānam ātmani
11300271 rāma-niryāṇam ālokya bhagavān devakī-sutaḥ
11300273 niṣasāda dharopasthe tuṣṇīm āsādya pippalam
11300281 bibhrac catur-bhujaṁ rūpaṁ bhrāyiṣṇu prabhayā svayā
11300283 diśo vitimirāḥ kurvan vidhūma iva pāvakaḥ
11300291 śrīvatsāṅkaṁ ghana-śyāmaṁ tapta-hāṭaka-varcasam
11300293 kauśeyāmbara-yugmena parivītaṁ su-maṅgalam
11300301 sundara-smita-vaktrābjaṁ nīla-kuntala-maṇḍitam
11300303 puṇḍarīkābhirāmākṣaṁ sphuran makara-kuṇḍalam
11300311 kaṭi-sūtra-brahma-sūtra-kirīṭa-kaṭakāṅgadaiḥ
11300313 hāra-nūpura-mudrābhiḥ kaustubhena virājitam
11300321 vana-mālā-parītāṅgaṁ mūrtimadbhir nijāyudhaiḥ
11300323 kṛtvorau dakṣiṇe pādam āsīnaṁ paṅkajāruṇam
11300331 muṣalāvaśeṣāyaḥ-khaṇḍa-kṛteṣur lubdhako jarā
11300333 mṛgāsyākāraṁ tac-caraṇaṁ vivyādha mṛga-śaṅkayā
11300341 catur-bhujaṁ taṁ puruṣaṁ dṛṣṭvā sa kṛta-kilbiṣaḥ
11300343 bhītaḥ papāta śirasā pādayor asura-dviṣaḥ
11300351 ajānatā kṛtam idaṁ pāpena madhusūdana
11300353 kṣantum arhasi pāpasya uttamaḥśloka me 'nagha
11300361 yasyānusmaraṇaṁ nṛṇām ajñāna-dhvānta-nāśanam
11300363 vadanti tasya te viṣṇo mayāsādhu kṛtaṁ prabho
11300371 tan māśu jahi vaikuṇṭha pāpmānaṁ mṛga-lubdhakam
11300373 yathā punar ahaṁ tv evaṁ na kuryāṁ sad-atikramam
11300381 yasyātma-yoga-racitaṁ na vidur viriñco
11300382 rudrādayo 'sya tanayāḥ patayo girāṁ ye
11300383 tvan-māyayā pihita-dṛṣṭaya etad añjaḥ
11300384 kiṁ tasya te vayam asad-gatayo gṛṇīmaḥ
11300390 śrī-bhagavān uvāca
11300391 mā bhair jare tvam uttiṣṭha kāma eṣa kṛto hi me
11300393 yāhi tvaṁ mad-anujñātaḥ svargaṁ su-kṛtināṁ padam
11300401 ity ādiṣṭo bhagavatā kṛṣṇenecchā-śarīriṇā
11300403 triḥ parikramya taṁ natvā vimānena divaṁ yayau
11300411 dārukaḥ kṛṣṇa-padavīm anvicchann adhigamya tām
11300413 vāyuṁ tulasikāmodam āghrāyābhimukhaṁ yayau
11300421 taṁ tatra tigma-dyubhir āyudhair vṛtaṁ
11300422 hy aśvattha-mūle kṛta-ketanaṁ patim
11300423 sneha-plutātmā nipapāta pādayo
11300424 rathād avaplutya sa-bāṣpa-locanaḥ
11300431 apaśyatas tvac-caraṇāmbujaṁ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā
11300433 diśo na jāne na labhe ca śāntiṁ yathā niśāyām uḍupe praṇaṣṭe
11300441 iti bruvati sūte vai ratho garuḍa-lāñchanaḥ
11300443 kham utpapāta rājendra sāśva-dhvaja udīkṣataḥ
11300451 tam anvagacchan divyāni viṣṇu-praharaṇāni ca
11300453 tenāti-vismitātmānaṁ sūtam āha janārdanaḥ
11300461 gaccha dvāravatīṁ sūta jñātīnāṁ nidhanaṁ mithaḥ
11300463 saṅkarṣaṇasya niryāṇaṁ bandhubhyo brūhi mad-daśām
11300471 dvārakāyāṁ ca na stheyaṁ bhavadbhiś ca sva-bandhubhiḥ
11300473 mayā tyaktāṁ yadu-purīṁ samudraḥ plāvayiṣyati
11300481 svaṁ svaṁ parigrahaṁ sarve ādāya pitarau ca naḥ
11300483 arjunenāvitāḥ sarva indraprasthaṁ gamiṣyatha
11300491 tvaṁ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ
11300493 man-māyā-racitām etāṁ vijñayopaśamaṁ vraja
11300501 ity uktas taṁ parikramya namaskṛtya punaḥ punaḥ
11300503 tat-pādau śīrṣṇy upādhāya durmanāḥ prayayau purīm
11310010 śrī-śuka uvāca
11310011 atha tatrāgamad brahmā bhavānyā ca samaṁ bhavaḥ
11310013 mahendra-pramukhā devā munayaḥ sa-prajeśvarāḥ
11310021 pitaraḥ siddha-gandharvā vidyādhara-mahoragāḥ
11310023 cāraṇā yakṣa-rakṣāṁsi kinnarāpsaraso dvijāḥ
11310031 draṣṭu-kāmā bhagavato niryāṇaṁ paramotsukāḥ
11310033 gāyantaś ca gṛṇantaś ca śaureḥ karmāṇi janma ca
11310041 vavṛṣuḥ puṣpa-varṣāṇi vimānāvalibhir nabhaḥ
11310043 kurvantaḥ saṅkulaṁ rājan bhaktyā paramayā yutāḥ
11310051 bhagavān pitāmahaṁ vīkṣya vibhūtīr ātmano vibhuḥ
11310053 saṁyojyātmani cātmānaṁ padma-netre nyamīlayat
11310061 lokābhirāmāṁ sva-tanuṁ dhāraṇā-dhyāna-maṅgalam
11310063 yoga-dhāraṇayāgneyyā-dagdhvā dhāmāviśat svakam
11310071 divi dundubhayo neduḥ petuḥ sumanasaś ca khāt
11310073 satyaṁ dharmo dhṛtir bhūmeḥ kīrtiḥ śrīś cānu taṁ yayuḥ
11310081 devādayo brahma-mukhyā na viśantaṁ sva-dhāmani
11310083 avijñāta-gatiṁ kṛṣṇaṁ dadṛśuś cāti-vismitāḥ
11310091 saudāmanyā yathāklāśe yāntyā hitvābhra-maṇḍalam
11310093 gatir na lakṣyate martyais tathā kṛṣṇasya daivataiḥ
11310101 brahma-rudrādayas te tu dṛṣṭvā yoga-gatiṁ hareḥ
11310103 vismitās tāṁ praśaṁsantaḥ svaṁ svaṁ lokaṁ yayus tadā
11310111 rājan parasya tanu-bhṛj-jananāpyayehā
11310112 māyā-viḍambanam avehi yathā naṭasya
11310113 sṛṣṭvātmanedam anuviśya vihṛtya cānte
11310114 saṁhṛtya cātma-mahinoparataḥ sa āste
11310121 martyena yo guru-sutaṁ yama-loka-nītaṁ
11310122 tvāṁ cānayac charaṇa-daḥ paramāstra-dagdham
11310123 jigye 'ntakāntakam apīśam asāv anīśaḥ
11310124 kiṁ svāvane svar anayan mṛgayuṁ sa-deham
11310131 tathāpy aśeṣa-sthiti-sambhavāpyayeṣv
11310132 ananya-hetur yad aśeṣa-śakti-dhṛk
11310133 naicchat praṇetuṁ vapur atra śeṣitaṁ
11310134 martyena kiṁ sva-stha-gatiṁ pradarśayan
11310141 ya etāṁ prātar utthāya kṛṣṇasya padavīṁ parām
11310143 prayataḥ kīrtayed bhaktyā tām evāpnoty anuttamām
11310151 dāruko dvārakām etya vasudevograsenayoḥ
11310153 patitvā caraṇāv asrair nyaṣiñcat kṛṣṇa-vicyutaḥ
11310161 kathayām āsa nidhanaṁ vṛṣṇīnāṁ kṛtsnaśo nṛpa
11310163 tac chrutvodvigna-hṛdayā janāḥ śoka-virmūrcchitāḥ
11310171 tatra sma tvaritā jagmuḥ kṛṣṇa-viśleṣa-vihvalāḥ
11310173 vyasavaḥ śerate yatra jñātayo ghnanta ānanam
11310181 devakī rohiṇī caiva vasudevas tathā sutau
11310183 kṛṣṇa-rāmāv apaśyantaḥ śokārtā vijahuḥ smṛtim
11310191 prāṇāṁś ca vijahus tatra bhagavad-virahāturāḥ
11310193 upaguhya patīṁs tāta citām āruruhuḥ striyaḥ
11310201 rāma-patnyaś ca tad-deham upaguhyāgnim āviśan
11310203 vasudeva-patnyas tad-gātraṁ pradyumnādīn hareḥ snuṣāḥ
11310205 kṛṣṇa-patnyo 'viśann agniṁ rukmiṇy-ādyās tad-ātmikāḥ
11310211 arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ
11310213 ātmānaṁ sāntvayām āsa kṛṣṇa-gītaiḥ sad-uktibhiḥ
11310221 bandhūnāṁ naṣṭa-gotrāṇām arjunaḥ sāmparāyikam
11310223 hatānāṁ kārayām āsa yathā-vad anupūrvaśaḥ
11310231 dvārakāṁ hariṇā tyaktāṁ samudro 'plāvayat kṣaṇāt
11310233 varjayitvā mahā-rāja śrīmad-bhagavad-ālayam
11310241 nityaṁ sannihitas tatra bhagavān madhusūdanaḥ
11310243 smṛtyāśeṣāśubha-haraṁ sarva-maṅgala-maṅgalam
11310251 strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ
11310253 indraprasthaṁ samāveśya vajraṁ tatrābhyaṣecayat
11310261 śrutvā suhṛd-vadhaṁ rājann arjunāt te pitāmahāḥ
11310263 tvāṁ tu vaṁśa-dharaṁ kṛtvā jagmuḥ sarve mahā-patham
11310271 ya etad deva-devasya viṣṇoḥ karmāṇi janma ca
11310273 kīrtayec chraddhayā martyaḥ sarva-pāpaiḥ pramucyate
11310281 itthaṁ harer bhagavato rucirāvatāra-
11310282 vīryāṇi bāla-caritāni ca śantamāni
11310283 anyatra ceha ca śrutāni gṛṇan manuṣyo
11310284 bhaktiṁ parāṁ paramahaṁsa-gatau labheta


contentsb.