Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 10-4 (69-90)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



10690010 śrī-śuka uvāca
10690011 narakaṁ nihataṁ śrutvā tathodvāhaṁ ca yoṣitām
10690013 kṛṣṇenaikena bahvīnāṁ tad-didṛkṣuḥ sma nāradaḥ
10690021 citraṁ bataitad ekena vapuṣā yugapat pṛthak
10690023 gṛheṣu dvy-aṣṭa-sāhasraṁ striya eka udāvahat
10690031 ity utsuko dvāravatīṁ devarṣir draṣṭum āgamat
10690033 puṣpitopavanārāma-dvijāli-kula-nāditām
10690041 utphullendīvarāmbhoja-kahlāra-kumudotpalaiḥ
10690043 churiteṣu saraḥsūccaiḥ kūjitāṁ haṁsa-sārasaiḥ
10690051 prāsāda-lakṣair navabhir juṣṭāṁ sphāṭika-rājataiḥ
10690053 mahā-marakata-prakhyaiḥ svarṇa-ratna-paricchadaiḥ
10690061 vibhakta-rathyā-patha-catvarāpaṇaiḥ śālā-sabhābhī rucirāṁ surālayaiḥ
10690063 saṁsikta-mārgāṅgana-vīthi-dehalīṁ patat-patāka-dhvaja-vāritātapām
10690071 tasyām antaḥ-puraṁ śrīmad arcitaṁ sarva-dhiṣṇya-paiḥ
10690073 hareḥ sva-kauśalaṁ yatra tvaṣṭrā kārtsnyena darśitam
10690081 tatra ṣoḍaśabhiḥ sadma-sahasraiḥ samalaṅkṛtam
10690083 viveśaikatomaṁ śaureḥ patnīnāṁ bhavanaṁ mahat
10690091 viṣṭabdhaṁ vidruma-stambhair vaidūrya-phalakottamaiḥ
10690093 indranīla-mayaiḥ kuḍyair jagatyā cāhata-tviṣā
10690101 vitānair nirmitais tvaṣṭrā muktā-dāma-vilambibhiḥ
10690103 dāntair āsana-paryaṅkair maṇy-uttama-pariṣkṛtaiḥ
10690111 dāsībhir niṣka-kaṇṭhībhiḥ su-vāsobhir alaṅkṛtam
10690113 pumbhiḥ sa-kañcukoṣṇīṣa su-vastra-maṇi-kuṇḍalaiḥ
10690121 ratna-pradīpa-nikara-dyutibhir nirasta-dhvāntaṁ vicitra-valabhīṣu śikhaṇḍino 'ṅga
10690123 nṛtyanti yatra vihitāguru-dhūpam akṣair niryāntam īkṣya ghana-buddhaya unnadantaḥ
10690131 tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-
10690132 dāsī-sahasra-yutayānusavaṁ gṛhiṇyā
10690133 vipro dadarśa camara-vyajanena rukma-
10690134 daṇḍena sātvata-patiṁ parivījayantyā
10690141 taṁ sannirīkṣya bhagavān sahasotthita-śrī-
10690142 paryaṅkataḥ sakala-dharma-bhṛtāṁ variṣṭhaḥ
10690143 ānamya pāda-yugalaṁ śirasā kirīṭa-
10690144 juṣṭena sāñjalir avīviśad āsane sve
10690151 tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnā
10690152 bibhraj jagad-gurutamo 'pi satāṁ patir hi
10690153 brahmaṇya-deva iti yad guṇa-nāma yuktaṁ
10690154 tasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham
10690161 sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇo
10690162 nārāyaṇo nara-sakho vidhinoditena
10690163 vāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṁ
10690164 prāha prabho bhagavate karavāma he kim
10690170 śrī-nārada uvāca
10690171 naivādbhutaṁ tvayi vibho 'khila-loka-nāthe
10690172 maitrī janeṣu sakaleṣu damaḥ khalānām
10690173 niḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṁ
10690174 svairāvatāra urugāya vidāma suṣṭhu
10690181 dṛṣṭaṁ tavāṅghri-yugalaṁ janatāpavargaṁ
10690182 brahmādibhir hṛdi vicintyam agādha-bodhaiḥ
10690183 saṁsāra-kūpa-patitottaraṇāvalambaṁ
10690184 dhyāyaṁś carāmy anugṛhāṇa yathā smṛtiḥ syāt
10690191 tato 'nyad āviśad gehaṁ kṛṣṇa-patnyāḥ sa nāradaḥ
10690193 yogeśvareśvarasyāṅga yoga-māyā-vivitsayā
10690201 dīvyantam akṣais tatrāpi priyayā coddhavena ca
10690203 pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ
10690211 pṛṣṭaś cāviduṣevāsau kadāyāto bhavān iti
10690213 kriyate kiṁ nu pūrṇānām apūrṇair asmad-ādibhiḥ
10690221 athāpi brūhi no brahman janmaitac chobhanaṁ kuru
10690223 sa tu vismita utthāya tūṣṇīm anyad agād gṛham
10690231 tatrāpy acaṣṭa govindaṁ lālayantaṁ sutān śiśūn
10690233 tato 'nyasmin gṛhe 'paśyan majjanāya kṛtodyamam
10690241 juhvantaṁ ca vitānāgnīn yajantaṁ pañcabhir makhaiḥ
10690243 bhojayantaṁ dvijān kvāpi bhuñjānam avaśeṣitam
10690251 kvāpi sandhyām upāsīnaṁ japantaṁ brahma vāg-yatam
10690253 ekatra cāsi-carmābhyāṁ carantam asi-vartmasu
10690261 aśvair gajai rathaiḥ kvāpi vicarantaṁ gadāgrajam
10690263 kvacic chayānaṁ paryaṅke stūyamānaṁ ca vandibhiḥ
10690271 mantrayantaṁ ca kasmiṁścin mantribhiś coddhavādibhiḥ
10690273 jala-krīḍā-rataṁ kvāpi vāramukhyābalāvṛtam
10690281 kutracid dvija-mukhyebhyo dadataṁ gāḥ sv-alaṅkṛtāḥ
10690283 itihāsa-purāṇāni śṛṇvantaṁ maṅgalāni ca
10690291 hasantaṁ hāsa-kathayā kadācit priyayā gṛhe
10690293 kvāpi dharmaṁ sevamānam artha-kāmau ca kutracit
10690301 dhyāyantam ekam āsīnaṁ puruṣaṁ prakṛteḥ param
10690303 śuśrūṣantaṁ gurūn kvāpi kāmair bhogaiḥ saparyayā
10690311 kurvantaṁ vigrahaṁ kaiścit sandhiṁ cānyatra keśavam
10690313 kutrāpi saha rāmeṇa cintayantaṁ satāṁ śivam
10690321 putrāṇāṁ duhitṝṇāṁ ca kāle vidhy-upayāpanam
10690323 dārair varais tat-sadṛśaiḥ kalpayantaṁ vibhūtibhiḥ
10690331 prasthāpanopanayanair apatyānāṁ mahotsavān
10690333 vīkṣya yogeśvareśasya yeṣāṁ lokā visismire
10690341 yajantaṁ sakalān devān kvāpi kratubhir ūrjitaiḥ
10690343 pūrtayantaṁ kvacid dharmaṁ kūrpārāma-maṭhādibhiḥ
10690351 carantaṁ mṛgayāṁ kvāpi hayam āruhya saindhavam
10690353 ghnantaṁ tatra paśūn medhyān parītaṁ yadu-puṅgavaiḥ
10690361 avyakta-lingaṁ prakṛtiṣv antaḥ-pura-gṛhādiṣu
10690363 kvacic carantaṁ yogeśaṁ tat-tad-bhāva-bubhutsayā
10690371 athovāca hṛṣīkeśaṁ nāradaḥ prahasann iva
10690373 yoga-māyodayaṁ vīkṣya mānuṣīm īyuṣo gatim
10690381 vidāma yoga-māyās te durdarśā api māyinām
10690383 yogeśvarātman nirbhātā bhavat-pāda-niṣevayā
10690391 anujānīhi māṁ deva lokāṁs te yaśasāplutān
10690393 paryaṭāmi tavodgāyan līlā bhuvana-pāvanīḥ
10690400 śrī-bhagavān uvāca
10690401 brahman dhannasya vaktāhaṁ kartā tad-anumoditā
10690403 tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ
10690410 śrī-śuka uvāca
10690411 ity ācarantaṁ sad-dharmān pāvanān gṛha-medhinām
10690413 tam eva sarva-geheṣu santam ekaṁ dadarśa ha
10690421 kṛṣṇasyānanta-vīryasya yoga-māyā-mahodayam
10690423 muhur dṛṣṭvā ṛṣir abhūd vismito jāta-kautukaḥ
10690431 ity artha-kāma-dharmeṣu kṛṣṇena śraddhitātmanā
10690433 samyak sabhājitaḥ prītas tam evānusmaran yayau
10690441 evaṁ manuṣya-padavīm anuvartamāno nārāyaṇo 'khila-bhavāya gṛhīta-śaktiḥ
10690443 reme 'ṇga ṣoḍaśa-sahasra-varāṅganānāṁ sa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ
10690451 yānīha viśva-vilayodbhava-vṛtti-hetuḥ
10690452 karmāṇy ananya-viṣayāṇi harīś cakāra
10690453 yas tv aṅga gāyati śṛṇoty anumodate vā
10690454 bhaktir bhaved bhagavati hy apavarga-mārge
10700010 śrī-śuka uvāca
10700011 athoṣasy upavṛttāyāṁ kukkuṭān kūjato 'śapan
10700013 gṛhīta-kaṇṭhyaḥ patibhir mādhavyo virahāturāḥ
10700021 vayāṁsy aroruvan kṛṣṇaṁ bodhayantīva vandinaḥ
10700023 gāyatsv aliṣv anidrāṇi mandāra-vana-vāyubhiḥ
10700031 muhūrtaṁ taṁ tu vaidarbhī nāmṛṣyad ati-śobhanam
10700033 parirambhaṇa-viśleṣāt priya-bāhv-antaraṁ gatā
10700041 brāhme muhūrta utthāya vāry upaspṛśya mādhavaḥ
10700043 dadhyau prasanna-karaṇa ātmānaṁ tamasaḥ param
10700051 ekaṁ svayaṁ-jyotir ananyam avyayaṁ sva-saṁsthayā nitya-nirasta-kalmaṣam
10700053 brahmākhyam asyodbhava-nāśa-hetubhiḥ sva-śaktibhir lakṣita-bhāva-nirvṛtim
10700061 athāpluto 'mbhasy amale yathā-vidhi
10700062 kriyā-kalāpaṁ paridhāya vāsasī
10700063 cakāra sandhyopagamādi sattamo
10700064 hutānalo brahma jajāpa vāg-yataḥ
10700071 upasthāyārkam udyantaṁ tarpayitvātmanaḥ kalāḥ
10700073 devān ṛṣīn pitṝn vṛddhān viprān abhyarcya cātmavān
10700081 dhenūnāṁ rukma-śṛṅgīnāṁ sādhvīnāṁ mauktika-srajām
10700083 payasvinīnāṁ gṛṣṭīnāṁ sa-vatsānāṁ su-vāsasām
10700091 dadau rūpya-khurāgrāṇāṁ kṣaumājina-tilaiḥ saha
10700093 alaṅkṛtebhyo viprebhyo badvaṁ badvaṁ dine dine
10700101 go-vipra-devatā-vṛddha-gurūn bhūtāni sarvaśaḥ
10700103 namaskṛtyātma-sambhūtīr maṅgalāni samaspṛśat
10700111 ātmānaṁ bhūṣayām āsa nara-loka-vibhūṣaṇam
10700113 vāsobhir bhūṣaṇaiḥ svīyair divya-srag-anulepanaiḥ
10700121 avekṣyājyaṁ tathādarśaṁ go-vṛṣa-dvija-devatāḥ
10700123 kāmāṁś ca sarva-varṇānāṁ paurāntaḥ-pura-cāriṇām
10700125 pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata
10700131 saṁvibhajyāgrato viprān srak-tāmbūlānulepanaiḥ
10700133 suhṛdaḥ prakṛtīr dārān upāyuṅkta tataḥ svayam
10700141 tāvat sūta upānīya syandanaṁ paramādbhutam
10700143 sugrīvādyair hayair yuktaṁ praṇamyāvasthito 'grataḥ
10700151 gṛhītvā pāṇinā pāṇī sārathes tam athāruhat
10700153 sātyaky-uddhava-saṁyuktaḥ pūrvādrim iva bhāskaraḥ
10700161 īkṣito 'ntaḥ-pura-strīṇāṁ sa-vrīḍa-prema-vīkṣitaiḥ
10700163 kṛcchrād visṛṣṭo niragāj jāta-hāso haran manaḥ
10700171 sudharmākhyāṁ sabhāṁ sarvair vṛṣṇibhiḥ parivāritaḥ
10700173 prāviśad yan-niviṣṭānāṁ na santy aṅga ṣaḍ ūrmayaḥ
10700181 tatropavistaḥ paramāsane vibhur babhau sva-bhāsā kakubho 'vabhāsayan
10700183 vṛto nṛ-siṁhair yadubhir yadūttamo yathoḍu-rājo divi tārakā-gaṇaiḥ
10700191 tatropamantriṇo rājan nānā-hāsya-rasair vibhum
10700193 upatasthur naṭācāryā nartakyas tāṇḍavaiḥ pṛthak
10700201 mṛdaṅga-vīṇā-muraja-veṇu-tāla-dara-svanaiḥ
10700203 nanṛtur jagus tuṣṭuvuś ca sūta-māgadha-vandinaḥ
10700211 tatrāhur brāhmaṇāḥ kecid āsīnā brahma-vādinaḥ
10700213 pūrveṣāṁ puṇya-yaśasāṁ rājñāṁ cākathayan kathāḥ
10700221 tatraikaḥ puruṣo rājann āgato 'pūrva-darśanaḥ
10700223 vijñāpito bhagavate pratīhāraiḥ praveśitaḥ
10700231 sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ
10700233 rājñām āvedayad duḥkhaṁ jarāsandha-nirodha-jam
10700241 ye ca dig-vijaye tasya sannatiṁ na yayur nṛpāḥ
10700243 prasahya ruddhās tenāsann ayute dve girivraje
10700250 rājāna ūcuḥ
10700251 kṛṣṇa kṛṣṇāprameyātman prapanna-bhaya-bhañjana
10700253 vayaṁ tvāṁ śaraṇaṁ yāmo bhava-bhītāḥ pṛthag-dhiyaḥ
10700261 loko vikarma-nirataḥ kuśale pramattaḥ
10700262 karmaṇy ayaṁ tvad-udite bhavad-arcane sve
10700263 yas tāvad asya balavān iha jīvitāśāṁ
10700264 sadyaś chinatty animiṣāya namo 'stu tasmai
10700271 loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥ
10700272 sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ
10700273 kaścit tvadīyam atiyāti nideśam īśa
10700274 kiṁ vā janaḥ sva-kṛtam ṛcchati tan na vidmaḥ
10700281 svapnāyitaṁ nṛpa-sukhaṁ para-tantram īśa
10700282 śaśvad-bhayena mṛtakena dhuraṁ vahāmaḥ
10700283 hitvā tad ātmani sukhaṁ tvad-anīha-labhyaṁ
10700284 kliśyāmahe 'ti-kṛpaṇās tava māyayeha
10700291 tan no bhavān praṇata-śoka-harāṅghri-yugmo
10700292 baddhān viyuṅkṣva magadhāhvaya-karma-pāśāt
10700293 yo bhū-bhujo 'yuta-mataṅgaja-vīryam eko
10700294 bibhrad rurodha bhavane mṛga-rāḍ ivāvīḥ
10700301 yo vai tvayā dvi-nava-kṛtva udātta-cakra
10700302 bhagno mṛdhe khalu bhavantam ananta-vīryam
10700303 jitvā nṛ-loka-nirataṁ sakṛd ūḍha-darpo
10700304 yuṣmat-prajā rujati no 'jita tad vidhehi
10700310 dūta uvāca
10700311 iti māgadha-saṁruddhā bhavad-darśana-kaṅkṣiṇaḥ
10700313 prapannāḥ pāda-mūlaṁ te dīnānāṁ śaṁ vidhīyatām
10700320 śrī-śuka uvāca
10700321 rāja-dūte bruvaty evaṁ devarṣiḥ parama-dyutiḥ
10700323 bibhrat piṅga-jaṭā-bhāraṁ prādurāsīd yathā raviḥ
10700331 taṁ dṛṣṭvā bhagavān kṛṣṇaḥ sarva-lokeśvareśvaraḥ
10700333 vavanda utthitaḥ śīrṣṇā sa-sabhyaḥ sānugo mudā
10700341 sabhājayitvā vidhi-vat kṛtāsana-parigraham
10700343 babhāṣe sunṛtair vākyaiḥ śraddhayā tarpayan munim
10700351 api svid adya lokānāṁ trayāṇām akuto-bhayam
10700353 nanu bhūyān bhagavato lokān paryaṭato guṇaḥ
10700361 na hi te 'viditaṁ kiñcil lokeṣv īśvara-kartṛṣu
10700363 atha pṛcchāmahe yuṣmān pāṇḍavānāṁ cikīrṣitam
10700370 śrī-nārada uvāca
10700371 dṛṣṭā māyā te bahuśo duratyayā māyā vibho viśva-sṛjaś ca māyinaḥ
10700373 bhūteṣu bhūmaṁś carataḥ sva-śaktibhir vahner iva cchanna-ruco na me 'dbhutam
10700381 tavehitaṁ ko 'rhati sādhu vedituṁ sva-māyayedaṁ sṛjato niyacchataḥ
10700383 yad vidyamānātmatayāvabhāsate tasmai namas te sva-vilakṣaṇātmane
10700391 jīvasya yaḥ saṁsarato vimokṣaṇaṁ na jānato 'nartha-vahāc charīrataḥ
10700393 līlāvatāraiḥ sva-yaśaḥ pradīpakaṁ prājvālayat tvā tam ahaṁ prapadye
10700401 athāpy āśrāvaye brahma nara-loka-viḍambanam
10700403 rājñaḥ paitṛ-ṣvasreyasya bhaktasya ca cikīrṣitam
10700411 yakṣyati tvāṁ makhendreṇa rājasūyena pāṇḍavaḥ
10700413 pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām
10700421 tasmin deva kratu-vare bhavantaṁ vai surādayaḥ
10700423 didṛkṣavaḥ sameṣyanti rājānaś ca yaśasvinaḥ
10700431 śravaṇāt kīrtanād dhyānāt pūyante 'nte-vasāyinaḥ
10700433 tava brahma-mayasyeśa kim utekṣābhimarśinaḥ
10700441 yasyāmalaṁ divi yaśaḥ prathitaṁ rasāyāṁ
10700442 bhūmau ca te bhuvana-maṅgala dig-vitānam
10700443 mandākinīti divi bhogavatīti cādho
10700444 gaṅgeti ceha caraṇāmbu punāti viśvam
10700450 śrī-śuka uvāca
10700451 tatra teṣv ātma-pakṣeṣv a-gṛṇatsu vijigīṣayā
10700453 vācaḥ peśaiḥ smayan bhṛtyam uddhavaṁ prāha keśavaḥ
10700460 śrī-bhagavān uvāca
10700461 tvaṁ hi naḥ paramaṁ cakṣuḥ suhṛn mantrārtha-tattva-vit
10700463 athātra brūhy anuṣṭheyaṁ śraddadhmaḥ karavāma tat
10700471 ity upāmantrito bhartrā sarva-jñenāpi mugdha-vat
10700473 nideśaṁ śirasādhāya uddhavaḥ pratyabhāṣata
10710010 śrī-śuka uvāca
10710011 ity udīritam ākarṇya devaṛṣer uddhavo 'bravīt
10710013 sabhyānāṁ matam ājñāya kṛṣṇasya ca mahā-matiḥ
10710020 śrī-uddhava uvāca
10710021 yad uktam ṛṣinā deva sācivyaṁ yakṣyatas tvayā
10710023 kāryaṁ paitṛ-ṣvasreyasya rakṣā ca śaraṇaiṣiṇām
10710031 yaṣṭavyam rājasūyena dik-cakra-jayinā vibho
10710033 ato jarā-suta-jaya ubhayārtho mato mama
10710041 asmākaṁ ca mahān artho hy etenaiva bhaviṣyati
10710043 yaśaś ca tava govinda rājño baddhān vimuñcataḥ
10710051 sa vai durviṣaho rājā nāgāyuta-samo bale
10710053 balinām api cānyeṣāṁ bhīmaṁ sama-balaṁ vinā
10710061 dvai-rathe sa tu jetavyo mā śatākṣauhiṇī-yutaḥ
10710063 brāhmaṇyo 'bhyarthito viprair na pratyākhyāti karhicit
10710071 brahma-veṣa-dharo gatvā taṁ bhikṣeta vṛkodaraḥ
10710073 haniṣyati na sandeho dvai-rathe tava sannidhau
10710081 nimittaṁ param īśasya viśva-sarga-nirodhayoḥ
10710083 hiraṇyagarbhaḥ śarvaś ca kālasyārūpiṇas tava
10710091 gāyanti te viśada-karma gṛheṣu devyo
10710092 rājñāṁ sva-śatru-vadham ātma-vimokṣaṇaṁ ca
10710093 gopyaś ca kuñjara-pater janakātmajāyāḥ
10710094 pitroś ca labdha-śaraṇā munayo vayaṁ ca
10710101 jarāsandha-vadhaḥ kṛṣṇa bhūry-arthāyopakalpate
10710103 prāyaḥ pāka-vipākena tava cābhimataḥ kratuḥ
10710110 śrī-śuka uvāca
10710111 ity uddhava-vaco rājan sarvato-bhadram acyutam
10710113 devarṣir yadu-vṛddhāś ca kṛṣṇaś ca pratyapūjayan
10710121 athādiśat prayāṇāya bhagavān devakī-sutaḥ
10710123 bhṛtyān dāruka-jaitrādīn anujñāpya gurūn vibhuḥ
10710131 nirgamayyāvarodhān svān sa-sutān sa-paricchadān
10710133 saṅkarṣaṇam anujñāpya yadu-rājaṁ ca śatru-han
10710135 sūtopanītaṁ sva-ratham āruhad garuḍa-dhvajam
10710141 tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥ
10710142 karālayā parivṛta ātma-senayā
10710143 mṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥ
10710144 praghoṣa-ghoṣita-kakubho nirakramat
10710151 nṛ-vāji-kāñcana-śibikābhir acyutaṁ sahātmajāḥ patim anu su-vratā yayuḥ
10710153 varāmbarābharaṇa-vilepana-srajaḥ su-saṁvṛtā nṛbhir asi-carma-pāṇibhiḥ
10710161 naroṣṭra-go-mahiṣa-kharāśvatary-anaḥ
10710162 kareṇubhiḥ parijana-vāra-yoṣitaḥ
10710163 sv-alaṅkṛtāḥ kaṭa-kuṭi-kambalāmbarādy-
10710164 upaskarā yayur adhiyujya sarvataḥ
10710171 balaṁ bṛhad-dhvaja-paṭa-chatra-cāmarair
10710172 varāyudhābharaṇa-kirīṭa-varmabhiḥ
10710173 divāṁśubhis tumula-ravaṁ babhau raver
10710174 yathārṇavaḥ kṣubhita-timiṅgilormibhiḥ
10710181 atho munir yadu-patinā sabhājitaḥ praṇamya taṁ hṛdi vidadhad vihāyasā
10710183 niśamya tad-vyavasitam āhṛtārhaṇo mukunda-sandaraśana-nirvṛtendriyaḥ
10710191 rāja-dūtam uvācedaṁ bhagavān prīṇayan girā
10710193 mā bhaiṣṭa dūta bhadraṁ vo ghātayiṣyāmi māgadham
10710201 ity uktaḥ prasthito dūto yathā-vad avadan nṛpān
10710203 te 'pi sandarśanaṁ śaureḥ pratyaikṣan yan mumukṣavaḥ
10710211 ānarta-sauvīra-marūṁs tīrtvā vinaśanaṁ hariḥ
10710213 girīn nadīr atīyāya pura-grāma-vrajākarān
10710221 tato dṛṣadvatīṁ tīrtvā mukundo 'tha sarasvatīm
10710223 pañcālān atha matsyāṁś ca śakra-prastham athāgamat
10710231 tam upāgatam ākarṇya prīto durdarśanaṁ nṛnām
10710233 ajāta-śatrur niragāt sopadhyāyaḥ suhṛd-vṛtaḥ
10710241 gīta-vāditra-ghoṣeṇa brahma-ghoṣeṇa bhūyasā
10710243 abhyayāt sa hṛṣīkeśaṁ prāṇāḥ prāṇam ivādṛtaḥ
10710251 dṛṣṭvā viklinna-hṛdayaḥ kṛṣṇaṁ snehena pāṇḍavaḥ
10710253 cirād dṛṣṭaṁ priyatamaṁ sasvaje 'tha punaḥ punaḥ
10710261 dorbhyāṁ pariṣvajya ramāmalālayaṁ mukunda-gātraṁ nṛ-patir hatāśubhaḥ
10710263 lebhe parāṁ nirvṛtim aśru-locano hṛṣyat-tanur vismṛta-loka-vibhramaḥ
10710271 taṁ mātuleyaṁ parirabhya nirvṛto bhīmaḥ smayan prema-jalākulendriyaḥ
10710273 yamau kirīṭī ca suhṛttamaṁ mudā pravṛddha-bāṣpāḥ parirebhire 'cyutam
10710281 arjunena pariṣvakto yamābhyām abhivāditaḥ
10710283 brāhmaṇebhyo namaskṛtya vṛddhebhyaś ca yathārhataḥ
10710285 mānino mānayām āsa kuru-sṛñjaya-kaikayān
10710291 sūta-māgadha-gandharvā vandinaś copamantriṇaḥ
10710293 mṛdaṅga-śaṅkha-paṭaha vīṇā-paṇava-gomukhaiḥ
10710295 brāhmaṇāś cāravindākṣaṁ tuṣṭuvur nanṛtur jaguḥ
10710301 evaṁ suhṛdbhiḥ paryastaḥ puṇya-śloka-śikhāmaṇiḥ
10710303 saṁstūyamāno bhagavān viveśālaṅkṛtaṁ puram
10710311 saṁsikta-vartma kariṇāṁ mada-gandha-toyaiś
10710312 citra-dhvajaiḥ kanaka-toraṇa-pūrṇa-kumbhaiḥ
10710313 mṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag-
10710314 gandhair nṛbhir yuvatibhiś ca virājamānam
10710321 uddīpta-dīpa-balibhiḥ prati-sadma jāla
10710322 niryāta-dhūpa-ruciraṁ vilasat-patākam
10710323 mūrdhanya-hema-kalaśai rajatoru-śṛṅgair
10710324 juṣṭaṁ dadarśa bhavanaiḥ kuru-rāja-dhāma
10710331 prāptaṁ niśamya nara-locana-pāna-pātram
10710332 autsukya-viślathita-keśa-dukūla-bandhāḥ
10710333 sadyo visṛjya gṛha-karma patīṁś ca talpe
10710334 draṣṭuṁ yayur yuvatayaḥ sma narendra-mārge
10710341 tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥ
10710342 kṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥ
10710343 nāryo vikīrya kusumair manasopaguhya
10710344 su-svāgataṁ vidadhur utsmaya-vīkṣitena
10710351 ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīs
10710352 tārā yathoḍupa-sahāḥ kim akāry amūbhiḥ
10710353 yac cakṣuṣāṁ puruṣa-maulir udāra-hāsa
10710354 līlāvaloka-kalayotsavam ātanoti
10710361 tatra tatropasaṅgamya paurā maṅgala-pāṇayaḥ
10710363 cakruḥ saparyāṁ kṛṣṇāya śreṇī-mukhyā hatainasaḥ
10710371 antaḥ-pura-janaiḥ prītyā mukundaḥ phulla-locanaiḥ
10710373 sa-sambhramair abhyupetaḥ prāviśad rāja-mandiram
10710381 pṛthā vilokya bhrātreyaṁ kṛṣṇaṁ tri-bhuvaneśvaram
10710383 prītātmotthāya paryaṅkāt sa-snuṣā pariṣasvaje
10710391 govindaṁ gṛham ānīya deva-deveśam ādṛtaḥ
10710393 pūjāyāṁ nāvidat kṛtyaṁ pramodopahato nṛpaḥ
10710401 pitṛ-svasur guru-strīṇāṁ kṛṣṇaś cakre 'bhivādanam
10710403 svayaṁ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ
10710411 śvaśṛvā sañcoditā kṛṣṇā kṛṣṇa-patnīś ca sarvaśaḥ
10710413 ānarca rukmiṇīṁ satyāṁ bhadrāṁ jāmbavatīṁ tathā
10710421 kālindīṁ mitravindāṁ ca śaibyāṁ nāgnajitīṁ satīm
10710423 anyāś cābhyāgatā yās tu vāsaḥ-sraṅ-maṇḍanādibhiḥ
10710431 sukhaṁ nivāsayām āsa dharma-rājo janārdanam
10710433 sa-sainyaṁ sānugāmatyaṁ sa-bhāryaṁ ca navaṁ navam
10710441 tarpayitvā khāṇḍavena vahniṁ phālguna-saṁyutaḥ
10710443 mocayitvā mayaṁ yena rājñe divyā sabhā kṛtā
10710451 uvāsa katicin māsān rājñaḥ priya-cikīrṣayā
10710453 viharan ratham āruhya phālgunena bhaṭair vṛtaḥ
10720010 śrī-śuka uvāca
10720011 ekadā tu sabhā-madhya āsthito munibhir vṛtaḥ
10720013 brāhmaṇaiḥ kṣatriyair vaiśyair bhrātṛbhiś ca yudhiṣṭhiraḥ
10720021 ācāryaiḥ kula-vṛddhaiś ca jñāti-sambandhi-bāndhavaiḥ
10720023 śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha
10720030 śrī-yudhiṣṭhira uvāca
10720031 kratu-rājena govinda rājasūyena pāvanīḥ
10720033 yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho
10720041 tvat-pāduke avirataṁ pari ye caranti
10720042 dhyāyanty abhadra-naśane śucayo gṛṇanti
10720043 vindanti te kamala-nābha bhavāpavargam
10720044 āśāsate yadi ta āśiṣa īśa nānye
10720051 tad deva-deva bhavataś caraṇāravinda-
10720052 sevānubhāvam iha paśyatu loka eṣaḥ
10720053 ye tvāṁ bhajanti na bhajanty uta vobhayeṣāṁ
10720054 niṣṭhāṁ pradarśaya vibho kuru-sṛñjayānām
10720061 na brahmaṇaḥ sva-para-bheda-matis tava syāt
10720062 sarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥ
10720063 saṁsevatāṁ sura-taror iva te prasādaḥ
10720064 sevānurūpam udayo na viparyayo 'tra
10720070 śrī-bhagavān uvāca
10720071 samyag vyavasitaṁ rājan bhavatā śatru-karśana
10720073 kalyāṇī yena te kīrtir lokān anubhaviṣyati
10720081 ṛṣīṇāṁ pitṛ-devānāṁ suhṛdām api naḥ prabho
10720083 sarveṣām api bhūtānām īpsitaḥ kratu-rāḍ ayam
10720091 vijitya nṛpatīn sarvān kṛtvā ca jagatīṁ vaśe
10720093 sambhṛtya sarva-sambhārān āharasva mahā-kratum
10720101 ete te bhrātaro rājaṁl loka-pālāṁśa-sambhavāḥ
10720103 jito 'smy ātmavatā te 'haṁ durjayo yo 'kṛtātmabhiḥ
10720111 na kaścin mat-paraṁ loke tejasā yaśasā śriyā
10720113 vibhūtibhir vābhibhaved devo 'pi kim u pārthivaḥ
10720120 śrī-śuka uvāca
10720121 niśamya bhagavad-gītaṁ prītaḥ phulla-mukhāmbujaḥ
10720123 bhrātṝn dig-vijaye 'yuṅkta viṣṇu-tejopabṛṁhitān
10720131 sahadevaṁ dakṣiṇasyām ādiśat saha sṛñjayaiḥ
10720133 diśi pratīcyāṁ nakulam udīcyāṁ savyasācinam
10720135 prācyāṁ vṛkodaraṁ matsyaiḥ kekayaiḥ saha madrakaiḥ
10720141 te vijitya nṛpān vīrā ājahrur digbhya ojasā
10720143 ajāta-śatrave bhūri draviṇaṁ nṛpa yakṣyate
10720151 śrutvājitaṁ jarāsandhaṁ nṛpater dhyāyato hariḥ
10720153 āhopāyaṁ tam evādya uddhavo yam uvāca ha
10720161 bhīmaseno 'rjunaḥ kṛṣṇo brahma-linga-dharās trayaḥ
10720163 jagmur girivrajaṁ tāta bṛhadratha-suto yataḥ
10720171 te gatvātithya-velāyāṁ gṛheṣu gṛha-medhinam
10720173 brahmaṇyaṁ samayāceran rājanyā brahma-liṅginaḥ
10720181 rājan viddhy atithīn prāptān arthino dūram āgatān
10720183 tan naḥ prayaccha bhadraṁ te yad vayaṁ kāmayāmahe
10720191 kiṁ durmarṣaṁ titikṣūṇāṁ kim akāryam asādhubhiḥ
10720193 kiṁ na deyaṁ vadānyānāṁ kaḥ paraḥ sama-darśinām
10720201 yo 'nityena śarīreṇa satāṁ geyaṁ yaśo dhruvam
10720203 nācinoti svayaṁ kalpaḥ sa vācyaḥ śocya eva saḥ
10720211 hariścandro rantideva uñchavṛttiḥ śibir baliḥ
10720213 vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṁ gatāḥ
10720220 śrī-śuka uvāca
10720221 svarair ākṛtibhis tāṁs tu prakoṣṭhair jyā-hatair api
10720223 rājanya-bandhūn vijñāya dṛṣṭa-pūrvān acintayat
10720231 rājanya-bandhavo hy ete brahma-liṅgāni bibhrati
10720233 dadāni bhikṣitaṁ tebhya ātmānam api dustyajam
10720241 baler nu śrūyate kīrtir vitatā dikṣv akalmaṣā
10720243 aiśvaryād bhraṁśitasyāpi vipra-vyājena viṣṇunā
10720251 śriyaṁ jihīrṣatendrasya viṣṇave dvija-rūpiṇe
10720253 jānann api mahīm prādād vāryamāṇo 'pi daitya-rāṭ
10720261 jīvatā brāhmaṇārthāya ko nv arthaḥ kṣatra-bandhunā
10720263 dehena patamānena nehatā vipulaṁ yaśaḥ
10720271 ity udāra-matiḥ prāha kṛṣṇārjuna-vṛkodarān
10720273 he viprā vriyatāṁ kāmo dadāmy ātma-śiro 'pi vaḥ
10720280 śrī-bhagavān uvāca
10720281 yuddhaṁ no dehi rājendra dvandvaśo yadi manyase
10720283 yuddhārthino vayaṁ prāptā rājanyā nānya-kāṅkṣiṇaḥ
10720291 asau vṛkodaraḥ pārthas tasya bhrātārjuno hy ayam
10720293 anayor mātuleyaṁ māṁ kṛṣṇaṁ jānīhi te ripum
10720301 evam āvedito rājā jahāsoccaiḥ sma māgadhaḥ
10720303 āha cāmarṣito mandā yuddhaṁ tarhi dadāmi vaḥ
10720311 na tvayā bhīruṇā yotsye yudhi viklava-tejasā
10720313 mathurāṁ sva-purīṁ tyaktvā samudraṁ śaraṇaṁ gataḥ
10720321 ayaṁ tu vayasātulyo nāti-sattvo na me samaḥ
10720323 arjuno na bhaved yoddhā bhīmas tulya-balo mama
10720331 ity uktvā bhīmasenāya prādāya mahatīṁ gadām
10720333 dvitīyāṁ svayam ādāya nirjagāma purād bahiḥ
10720341 tataḥ samekhale vīrau saṁyuktāv itaretaram
10720343 jaghnatur vajra-kalpābhyāṁ gadābhyāṁ raṇa-durmadau
10720351 maṇḍalāni vicitrāṇi savyaṁ dakṣiṇam eva ca
10720353 caratoḥ śuśubhe yuddhaṁ naṭayor iva raṅgiṇoḥ
10720361 tataś caṭa-caṭā-śabdo vajra-niṣpesa-sannibhaḥ
10720363 gadayoḥ kṣiptayo rājan dantayor iva dantinoḥ
10720371 te vai gade bhuja-javena nipātyamāne
10720372 anyonyato 'ṁsa-kaṭi-pāda-karoru-jatrum
10720373 cūrṇī-babhūvatur upetya yathārka-śākhe
10720374 saṁyudhyator dviradayor iva dīpta-manvyoḥ
10720381 itthaṁ tayoḥ prahatayor gadayor nṛ-vīrau
10720382 kruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭām
10720383 śabdas tayoḥ praharator ibhayor ivāsīn
10720384 nirghāta-vajra-paruṣas tala-tāḍanotthaḥ
10720391 tayor evaṁ praharatoḥ sama-śikṣā-balaujasoḥ
10720393 nirviśeṣam abhūd yuddham akṣīṇa-javayor nṛpa
10720401 śatror janma-mṛtī vidvāñ jīvitaṁ ca jarā-kṛtam
10720403 pārtham āpyāyayan svena tejasācintayad dhariḥ
10720411 sañcintyārī-vadhopāyaṁ bhīmasyāmogha-darśanaḥ
10720413 darśayām āsa viṭapaṁ pāṭayann iva saṁjñayā
10720421 tad vijñāya mahā-sattvo bhīmaḥ praharatāṁ varaḥ
10720423 gṛhītvā pādayoḥ śatruṁ pātayām āsa bhū-tale
10720431 ekam pādaṁ padākramya dorbhyām anyaṁ pragṛhya saḥ
10720433 gudataḥ pāṭayām āsa śākham iva mahā-gajaḥ
10720441 eka-pādoru-vṛṣaṇa-kaṭi-pṛṣṭha-stanāṁsake
10720443 eka-bāhv-akṣi-bhrū-karṇe śakale dadṛśuḥ prajāḥ
10720451 hāhā-kāro mahān āsīn nihate magadheśvare
10720453 pūjayām āsatur bhīmaṁ parirabhya jayācyatau
10720461 sahadevaṁ tat-tanayaṁ bhagavān bhūta-bhāvanaḥ
10720463 abhyaṣiñcad ameyātmā magadhānāṁ patiṁ prabhuḥ
10720465 mocayām āsa rājanyān saṁruddhā māgadhena ye
10730010 śrī-śuka uvāca
10730011 ayute dve śatāny aṣṭau niruddhā yudhi nirjitāḥ
10730013 te nirgatā giridroṇyāṁ malinā mala-vāsasaḥ
10730021 kṣut-kṣāmāḥ śuṣka-vadanāḥ saṁrodha-parikarśitāḥ
10730023 dadṛśus te ghana-śyāmaṁ pīta-kauśeya-vāsasam
10730031 śrīvatsāṅkaṁ catur-bāhuṁ padma-garbhāruṇekṣaṇam
10730033 cāru-prasanna-vadanaṁ sphuran-makara-kuṇḍalam
10730041 padma-hastaṁ gadā-śaṅkha rathāṅgair upalakṣitam
10730043 kirīṭa-hāra-kaṭaka-kaṭi-sūtrāṅgadāñcitam
10730051 bhrājad-vara-maṇi-grīvaṁ nivītaṁ vana-mālayā
10730053 pibanta iva cakṣurbhyāṁ lihanta iva jihvayā
10730061 jighranta iva nāsābhyāṁ rambhanta iva bāhubhiḥ
10730063 praṇemur hata-pāpmāno mūrdhabhiḥ pādayor hareḥ
10730071 kṛṣṇa-sandarśanāhlāda dhvasta-saṁrodhana-klamāḥ
10730073 praśaśaṁsur hṛṣīkeśaṁ gīrbhiḥ prāñjalayo nṛpāḥ
10730080 rājāna ūcuḥ
10730081 namas te deva-deveśa prapannārti-harāvyaya
10730083 prapannān pāhi naḥ kṛṣṇa nirviṇṇān ghora-saṁsṛteḥ
10730091 nainaṁ nāthānusūyāmo māgadhaṁ madhusūdana
10730093 anugraho yad bhavato rājñāṁ rājya-cyutir vibho
10730101 rājyaiśvarya-madonnaddho na śreyo vindate nṛpaḥ
10730103 tvan-māyā-mohito 'nityā manyate sampado 'calāḥ
10730111 mṛga-tṛṣṇāṁ yathā bālā manyanta udakāśayam
10730113 evaṁ vaikārikīṁ māyām ayuktā vastu cakṣate
10730121 vayaṁ purā śrī-mada-naṣṭa-dṛṣṭayo jigīṣayāsyā itaretara-spṛdhaḥ
10730123 ghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabho mṛtyuṁ puras tvāvigaṇayya durmadāḥ
10730131 ta eva kṛṣṇādya gabhīra-raṁhasā durante-vīryeṇa vicālitāḥ śriyaḥ
10730133 kālena tanvā bhavato 'nukampayā vinaṣṭa-darpāś caraṇau smarāma te
10730141 atho na rājyam mṛga-tṛṣṇi-rūpitaṁ dehena śaśvat patatā rujāṁ bhuvā
10730143 upāsitavyaṁ spṛhayāmahe vibho kriyā-phalaṁ pretya ca karṇa-rocanam
10730151 taṁ naḥ samādiśopāyaṁ yena te caraṇābjayoḥ
10730153 smṛtir yathā na viramed api saṁsaratām iha
10730161 kṛṣṇāya vāsudevāya haraye paramātmane
10730163 praṇata-kleśa-nāśāya govindāya namo namaḥ
10730170 śrī-śuka uvāca
10730171 saṁstūyamāno bhagavān rājabhir mukta-bandhanaiḥ
10730173 tān āha karuṇas tāta śaraṇyaḥ ślakṣṇayā girā
10730180 śrī-bhagavān uvāca
10730181 adya prabhṛti vo bhūpā mayy ātmany akhileśvare
10730183 su-dṛḍhā jāyate bhaktir bāḍham āśaṁsitaṁ tathā
10730191 diṣṭyā vyavasitaṁ bhūpā bhavanta ṛta-bhāṣiṇaḥ
10730193 śrīy-aiśvarya-madonnāhaṁ paśya unmādakaṁ nṛṇām
10730201 haihayo nahuṣo veṇo rāvaṇo narako 'pare
10730203 śrī-madād bhraṁśitāḥ sthānād deva-daitya-nareśvarāḥ
10730211 bhavanta etad vijñāya dehādy utpādyam anta-vat
10730213 māṁ yajanto 'dhvarair yuktāḥ prajā dharmeṇa rakṣyatha
10730221 santanvantaḥ prajā-tantūn sukhaṁ duḥkhaṁ bhavābhavau
10730223 prāptaṁ prāptaṁ ca sevanto mac-cittā vicariṣyatha
10730231 udāsīnāś ca dehādāv ātmārāmā dhṛta-vratāḥ
10730233 mayy āveśya manaḥ samyaṅ mām ante brahma yāsyatha
10730240 śrī-śuka uvāca
10730241 ity ādiśya nṛpān kṛṣṇo bhagavān bhuvaneśvaraḥ
10730243 teṣāṁ nyayuṅkta puruṣān striyo majjana-karmaṇi
10730251 saparyāṁ kārayām āsa sahadevena bhārata
10730253 naradevocitair vastrair bhūṣaṇaiḥ srag-vilepanaiḥ
10730261 bhojayitvā varānnena su-snātān samalaṅkṛtān
10730263 bhogaiś ca vividhair yuktāṁs tāmbūlādyair nṛpocitaiḥ
10730271 te pūjitā mukundena rājāno mṛṣṭa-kuṇḍalāḥ
10730273 virejur mocitāḥ kleśāt prāvṛḍ-ante yathā grahāḥ
10730281 rathān sad-aśvān āropya maṇi-kāñcana-bhūṣitān
10730283 prīṇayya sunṛtair vākyaiḥ sva-deśān pratyayāpayat
10730291 ta evaṁ mocitāḥ kṛcchrāt kṛṣṇena su-mahātmanā
10730293 yayus tam eva dhyāyantaḥ kṛtāni ca jagat-pateḥ
10730301 jagaduḥ prakṛtibhyas te mahā-puruṣa-ceṣṭitam
10730303 yathānvaśāsad bhagavāṁs tathā cakrur atandritāḥ
10730311 jarāsandhaṁ ghātayitvā bhīmasenena keśavaḥ
10730313 pārthābhyāṁ saṁyutaḥ prāyāt sahadevena pūjitaḥ
10730321 gatvā te khāṇḍava-prasthaṁ śaṅkhān dadhmur jitārayaḥ
10730323 harṣayantaḥ sva-suhṛdo durhṛdāṁ cāsukhāvahāḥ
10730331 tac chrutvā prīta-manasa indraprastha-nivāsinaḥ
10730333 menire māgadhaṁ śāntaṁ rājā cāpta-manorathaḥ
10730341 abhivandyātha rājānaṁ bhīmārjuna-janārdanāḥ
10730343 sarvam āśrāvayāṁ cakrur ātmanā yad anuṣṭhitam
10730351 niśamya dharma-rājas tat keśavenānukampitam
10730353 ānandāśru-kalāṁ muñcan premṇā novāca kiñcana
10740010 śrī-śuka uvāca
10740011 evaṁ yudhiṣṭhiro rājā jarāsandha-vadhaṁ vibhoḥ
10740013 kṛṣṇasya cānubhāvaṁ taṁ śrutvā prītas tam abravīt
10740020 śrī-yudhiṣṭhira uvāca
10740021 ye syus trai-lokya-guravaḥ sarve lokā maheśvarāḥ
10740023 vahanti durlabhaṁ labdvā śirasaivānuśāsanam
10740031 sa bhavān aravindākṣo dīnānām īśa-māninām
10740033 dhatte 'nuśāsanaṁ bhūmaṁs tad atyanta-viḍambanam
10740041 na hy ekasyādvitīyasya brahmaṇaḥ paramātmanaḥ
10740043 karmabhir vardhate tejo hrasate ca yathā raveḥ
10740051 na vai te 'jita bhaktānāṁ mamāham iti mādhava
10740053 tvaṁ taveti ca nānā-dhīḥ paśūnām iva vaikṛtī
10740060 śrī-śuka uvāca
10740061 ity uktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ
10740063 kṛṣṇānumoditaḥ pārtho brāhmaṇān brahma-vādinaḥ
10740071 dvaipāyano bharadvājaḥ sumantur gotamo 'sitaḥ
10740073 vasiṣṭhaś cyavanaḥ kaṇvo maitreyaḥ kavaṣas tritaḥ
10740081 viśvāmitro vāmadevaḥ sumatir jaiminiḥ kratuḥ
10740083 pailaḥ parāśaro gargo vaiśampāyana eva ca
10740091 atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ
10740093 vītihotro madhucchandā vīraseno 'kṛtavraṇaḥ
10740101 upahūtās tathā cānye droṇa-bhīṣma-kṛpādayaḥ
10740103 dhṛtarāṣṭraḥ saha-suto viduraś ca mahā-matiḥ
10740111 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajña-didṛkṣavaḥ
10740113 tatreyuḥ sarva-rājāno rājñāṁ prakṛtayo nṛpa
10740121 tatas te deva-yajanaṁ brāhmaṇāḥ svarṇa-lāṅgalaiḥ
10740123 kṛṣṭvā tatra yathāmnāyaṁ dīkṣayāṁ cakrire nṛpam
10740131 haimāḥ kilopakaraṇā varuṇasya yathā purā
10740133 indrādayo loka-pālā viriñci-bhava-saṁyutāḥ
10740141 sa-gaṇāḥ siddha-gandharvā vidyādhara-mahoragāḥ
10740143 munayo yakṣa-rakṣāṁsi khaga-kinnara-cāraṇāḥ
10740151 rājānaś ca samāhūtā rāja-patnyaś ca sarvaśaḥ
10740153 rājasūyaṁ samīyuḥ sma rājñaḥ pāṇḍu-sutasya vai
10740155 menire kṛṣṇa-bhaktasya sūpapannam avismitāḥ
10740161 ayājayan mahā-rājaṁ yājakā deva-varcasaḥ
10740163 rājasūyena vidhi-vat pracetasam ivāmarāḥ
10740171 sūtye 'hany avanī-pālo yājakān sadasas-patīn
10740173 apūjayan mahā-bhāgān yathā-vat su-samāhitaḥ
10740181 sadasyāgryārhaṇārhaṁ vai vimṛśantaḥ sabhā-sadaḥ
10740183 nādhyagacchann anaikāntyāt sahadevas tadābravīt
10740191 arhati hy acyutaḥ śraiṣṭhyaṁ bhagavān sātvatāṁ patiḥ
10740193 eṣa vai devatāḥ sarvā deśa-kāla-dhanādayaḥ
10740201 yad-ātmakam idaṁ viśvaṁ kratavaś ca yad-ātmakāḥ
10740203 agnir āhutayo mantrā sāṅkhyaṁ yogaś ca yat-paraḥ
10740211 eka evādvitīyo 'sāv aitad-ātmyam idaṁ jagat
10740213 ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ
10740221 vividhānīha karmāṇi janayan yad-avekṣayā
10740223 īhate yad ayaṁ sarvaḥ śreyo dharmādi-lakṣaṇam
10740231 tasmāt kṛṣṇāya mahate dīyatāṁ paramārhaṇam
10740233 evaṁ cet sarva-bhūtānām ātmanaś cārhaṇaṁ bhavet
10740241 sarva-bhūtātma-bhūtāya kṛṣṇāyānanya-darśine
10740243 deyaṁ śāntāya pūrṇāya dattasyānantyam icchatā
10740251 ity uktvā sahadevo 'bhūt tūṣṇīṁ kṛṣṇānubhāva-vit
10740253 tac chrutvā tuṣṭuvuḥ sarve sādhu sādhv iti sattamāḥ
10740261 śrutvā dvijeritaṁ rājā jñātvā hārdaṁ sabhā-sadām
10740263 samarhayad dhṛṣīkeśaṁ prītaḥ praṇaya-vihvalaḥ
10740271 tat-pādāv avanijyāpaḥ śirasā loka-pāvanīḥ
10740273 sa-bhāryaḥ sānujāmātyaḥ sa-kuṭumbo vahan mudā
10740281 vāsobhiḥ pīta-kauṣeyair bhūṣaṇaiś ca mahā-dhanaiḥ
10740283 arhayitvāśru-pūrṇākṣo nāśakat samavekṣitum
10740291 itthaṁ sabhājitaṁ vīkṣya sarve prāñjalayo janāḥ
10740293 namo jayeti nemus taṁ nipetuḥ puṣpa-vṛṣṭayaḥ
10740301 itthaṁ niśamya damaghoṣa-sutaḥ sva-pīṭhād
10740302 utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ
10740303 utkṣipya bāhum idam āha sadasy amarṣī
10740304 saṁśrāvayan bhagavate paruṣāṇy abhītaḥ
10740311 īśo duratyayaḥ kāla iti satyavatī srutiḥ
10740313 vṛddhānām api yad buddhir bāla-vākyair vibhidyate
10740321 yūyaṁ pātra-vidāṁ śreṣṭhā mā mandhvaṁ bāla-bhāṣītam
10740323 sadasas-patayaḥ sarve kṛṣṇo yat sammato 'rhaṇe
10740331 tapo-vidyā-vrata-dharān jñāna-vidhvasta-kalmaṣān
10740333 paramaṛṣīn brahma-niṣṭhāṁl loka-pālaiś ca pūjitān
10740341 sadas-patīn atikramya gopālaḥ kula-pāṁsanaḥ
10740343 yathā kākaḥ puroḍāśaṁ saparyāṁ katham arhati
10740351 varṇāśrama-kulāpetaḥ sarva-dharma-bahiṣ-kṛtaḥ
10740353 svaira-vartī guṇair hīnaḥ saparyāṁ katham arhati
10740361 yayātinaiṣāṁ hi kulaṁ śaptaṁ sadbhir bahiṣ-kṛtam
10740363 vṛthā-pāna-rataṁ śaśvat saparyāṁ katham arhati
10740371 brahmarṣi-sevitān deśān hitvaite 'brahma-varcasam
10740373 samudraṁ durgam āśritya bādhante dasyavaḥ prajāḥ
10740381 evam-ādīny abhadrāṇi babhāṣe naṣṭa-maṅgalaḥ
10740383 novāca kiñcid bhagavān yathā siṁhaḥ śivā-rutam
10740391 bhagavan-nindanaṁ śrutvā duḥsahaṁ tat sabhā-sadaḥ
10740393 karṇau pidhāya nirjagmuḥ śapantaś cedi-paṁ ruṣā
10740401 nindāṁ bhagavataḥ śṛṇvaṁs tat-parasya janasya vā
10740403 tato nāpaiti yaḥ so 'pi yāty adhaḥ sukṛtāc cyutaḥ
10740411 tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ
10740413 udāyudhāḥ samuttasthuḥ śiśupāla-jighāṁsavaḥ
10740421 tataś caidyas tv asambhrānto jagṛhe khaḍga-carmaṇī
10740423 bhartsayan kṛṣṇa-pakṣīyān rājñaḥ sadasi bhārata
10740431 tāvad utthāya bhagavān svān nivārya svayaṁ ruṣā
10740433 śiraḥ kṣurānta-cakreṇa jahāra patato ripoḥ
10740441 śabdaḥ kolāhalo 'thāsīc chiśupāle hate mahān
10740443 tasyānuyāyino bhūpā dudruvur jīvitaiṣiṇaḥ
10740451 caidya-dehotthitaṁ jyotir vāsudevam upāviśat
10740453 paśyatāṁ sarva-bhūtānām ulkeva bhuvi khāc cyutā
10740461 janma-trayānuguṇita-vaira-saṁrabdhayā dhiyā
10740463 dhyāyaṁs tan-mayatāṁ yāto bhāvo hi bhava-kāraṇam
10740471 ṛtvigbhyaḥ sa-sadasyebhyo dakṣināṁ vipulām adāt
10740473 sarvān sampūjya vidhi-vac cakre 'vabhṛtham eka-rāṭ
10740481 sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ
10740483 uvāsa katicin māsān suhṛdbhir abhiyācitaḥ
10740491 tato 'nujñāpya rājānam anicchantam apīśvaraḥ
10740493 yayau sa-bhāryaḥ sāmātyaḥ sva-puraṁ devakī-sutaḥ
10740501 varṇitaṁ tad upākhyānaṁ mayā te bahu-vistaram
10740503 vaikuṇṭha-vāsinor janma vipra-śāpāt punaḥ punaḥ
10740511 rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ
10740513 brahma-kṣatra-sabhā-madhye śuśubhe sura-rāḍ iva
10740521 rājñā sabhājitāḥ sarve sura-mānava-khecarāḥ
10740523 kṛṣṇaṁ kratuṁ ca śaṁsantaḥ sva-dhāmāni yayur mudā
10740531 duryodhanam ṛte pāpaṁ kaliṁ kuru-kulāmayam
10740533 yo na sehe śrīyaṁ sphītāṁ dṛṣṭvā pāṇḍu-sutasya tām
10740541 ya idaṁ kīrtayed viṣṇoḥ karma caidya-vadhādikam
10740543 rāja-mokṣaṁ vitānaṁ ca sarva-pāpaiḥ pramucyate
10750010 śrī-rājovāca10750011 ajāta-śatros tam dṛṣṭvā rājasūya-mahodayam
10750013 sarve mumudire brahman nṛ-devā ye samāgatāḥ
10750021 duryodhanaṁ varjayitvā rājānaḥ sarṣayaḥ surāḥ
10750023 iti śrutaṁ no bhagavaṁs tatra kāraṇam ucyatām
10750030 śrī-bādarāyaṇir uvāca
10750031 pitāmahasya te yajñe rājasūye mahātmanaḥ
10750033 bāndhavāḥ paricaryāyāṁ tasyāsan prema-bandhanāḥ
10750041 bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ
10750043 sahadevas tu pūjāyāṁ nakulo dravya-sādhane
10750051 guru-śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane
10750053 pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ
10750061 yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ
10750063 bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ
10750071 nirūpitā mahā-yajñe nānā-karmasu te tadā
10750073 pravartante sma rājendra rājñaḥ priya-cikīrṣavaḥ
10750081 ṛtvik-sadasya-bahu-vitsu suhṛttameṣu
10750082 sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ
10750083 caidye ca sātvata-pateś caraṇaṁ praviṣṭe
10750084 cakrus tatas tv avabhṛtha-snapanaṁ dyu-nadyām
10750091 mṛdaṅga-śaṅkha-paṇava-dhundhury-ānaka-gomukhāḥ
10750093 vāditrāṇi vicitrāṇi nedur āvabhṛthotsave
10750101 nārtakyo nanṛtur hṛṣṭā gāyakā yūthaśo jaguḥ
10750103 vīṇā-veṇu-talonnādas teṣāṁ sa divam aspṛśat
10750111 citra-dhvaja-patākāgrair ibhendra-syandanārvabhiḥ
10750113 sv-alaṅkṛtair bhaṭair bhūpā niryayū rukma-mālinaḥ
10750121 yadu-sṛñjaya-kāmboja-kuru-kekaya-kośalāḥ
10750123 kampayanto bhuvaṁ sainyair yayamāna-puraḥ-sarāḥ
10750131 sadasyartvig-dvija-śreṣṭhā brahma-ghoṣeṇa bhūyasā
10750133 devarṣi-pitṛ-gandharvās tuṣṭuvuḥ puṣpa-varṣiṇaḥ
10750141 sv-alaṇkṛtā narā nāryo gandha-srag-bhūṣaṇāmbaraiḥ
10750143 vilimpantyo 'bhisiñcantyo vijahrur vividhai rasaiḥ
10750151 taila-gorasa-gandhoda-haridrā-sāndra-kuṅkumaiḥ
10750153 pumbhir liptāḥ pralimpantyo vijahrur vāra-yoṣitaḥ
10750161 guptā nṛbhir niragamann upalabdhum etad
10750162 devyo yathā divi vimāna-varair nṛ-devyo
10750163 tā mātuleya-sakhibhiḥ pariṣicyamānāḥ
10750164 sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ
10750171 tā devarān uta sakhīn siṣicur dṛtībhiḥ
10750172 klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ
10750173 autsukya-mukta-kavarāc cyavamāna-mālyāḥ
10750174 kṣobhaṁ dadhur mala-dhiyāṁ rucirair vihāraiḥ
10750181 sa samrāḍ ratham āruḍhaḥ sad-aśvaṁ rukma-mālinam
10750183 vyarocata sva-patnībhiḥ kriyābhiḥ kratu-rāḍ iva
10750191 patnī-samyājāvabhṛthyaiś caritvā te tam ṛtvijaḥ
10750193 ācāntaṁ snāpayāṁ cakrur gaṅgāyāṁ saha kṛṣṇayā
10750201 deva-dundubhayo nedur nara-dundubhibhiḥ samam
10750203 mumucuḥ puṣpa-varṣāṇi devarṣi-pitṛ-mānavāḥ
10750211 sasnus tatra tataḥ sarve varṇāśrama-yutā narāḥ
10750213 mahā-pātaky api yataḥ sadyo mucyeta kilbiṣāt
10750221 atha rājāhate kṣaume paridhāya sv-alaṅkṛtaḥ
10750223 ṛtvik-sadasya-viprādīn ānarcābharaṇāmbaraiḥ
10750231 bandhūñ jñātīn nṛpān mitra-suhṛdo 'nyāṁś ca sarvaśaḥ
10750233 abhīkṣnaṁ pūjayām āsa nārāyaṇa-paro nṛpaḥ
10750241 sarve janāḥ sura-ruco maṇi-kuṇḍala-srag-
10750242 uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ
10750243 nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-
10750244 vaktra-śriyaḥ kanaka-mekhalayā virejuḥ
10750251 athartvijo mahā-śīlāḥ sadasyā brahma-vādinaḥ
10750253 brahma-kṣatriya-viṭ-śudrā-rājāno ye samāgatāḥ
10750261 devarṣi-pitṛ-bhūtāni loka-pālāḥ sahānugāḥ
10750263 pūjitās tam anujñāpya sva-dhāmāni yayur nṛpa
10750271 hari-dāsasya rājarṣe rājasūya-mahodayam
10750273 naivātṛpyan praśaṁsantaḥ piban martyo 'mṛtaṁ yathā
10750281 tato yudhiṣṭhiro rājā suhṛt-sambandhi-bāndhavān
10750283 premṇā nivārayām āsa kṛṣṇaṁ ca tyāga-kātaraḥ
10750291 bhagavān api tatrāṅga nyāvātsīt tat-priyaṁ-karaḥ
10750293 prasthāpya yadu-vīrāṁś ca sāmbādīṁś ca kuśasthalīm
10750301 itthaṁ rājā dharma-suto manoratha-mahārṇavam
10750303 su-dustaraṁ samuttīrya kṛṣṇenāsīd gata-jvaraḥ
10750311 ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam
10750313 atapyad rājasūyasya mahitvaṁ cācyutātmanaḥ
10750321 yasmiṁs narendra-ditijendra-surendra-lakṣmīr
10750322 nānā vibhānti kila viśva-sṛjopakḷptāḥ
10750323 tābhiḥ patīn drupada-rāja-sutopatasthe
10750324 yasyāṁ viṣakta-hṛdayaḥ kuru-rāḍ atapyat
10750331 yasmin tadā madhu-pater mahiṣī-sahasraṁ
10750332 śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham
10750333 madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṁ
10750334 śrīman-mukhaṁ pracala-kuṇḍala-kuntalāḍhyam
10750341 sabhāyāṁ maya-kḷptāyāṁ kvāpi dharma-suto 'dhirāṭ
10750343 vṛto 'nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā
10750351 āsīnaḥ kāñcane sākṣād āsane maghavān iva
10750353 pārameṣṭhya-śrīyā juṣṭaḥ stūyamānaś ca vandibhiḥ
10750361 tatra duryodhano mānī parīto bhrātṛbhir nṛpa
10750363 kirīṭa-mālī nyaviśad asi-hastaḥ kṣipan ruṣā
10750371 sthale 'bhyagṛhṇād vastrāntaṁ jalaṁ matvā sthale 'patat
10750373 jale ca sthala-vad bhrāntyā maya-māyā-vimohitaḥ
10750381 jahāsa bhīmas taṁ dṛṣṭvā striyo nṛpatayo pare
10750383 nivāryamāṇā apy aṅga rājñā kṛṣṇānumoditāḥ
10750391 sa vrīḍito 'vag-vadano ruṣā jvalan niṣkramya tūṣṇīṁ prayayau gajāhvayam
10750393 hā-heti śabdaḥ su-mahān abhūt satām ajāta-śatrur vimanā ivābhavat
10750395 babhūva tūṣṇīṁ bhagavān bhuvo bharaṁ samujjihīrṣur bhramati sma yad-dṛśā
10750401 etat te 'bhihitaṁ rājan yat pṛṣṭo 'ham iha tvayā
10750403 suyodhanasya daurātmyaṁ rājasūye mahā-kratau
10760010 śrī-śuka uvāca
10760011 athānyad api kṛṣṇasya śṛṇu karmādbhutaṁ nṛpa
10760013 krīḍā-nara-śarīrasya yathā saubha-patir hataḥ
10760021 śiśupāla-sakhaḥ śālvo rukmiṇy-udvāha āgataḥ
10760023 yadubhir nirjitaḥ saṅkhye jarāsandhādayas tathā
10760031 śālvaḥ pratijñām akaroc chṛṇvatāṁ sarva-bhūbhujām
10760033 ayādavāṁ kṣmāṁ kariṣye pauruṣaṁ mama paśyata
10760041 iti mūḍhaḥ pratijñāya devaṁ paśu-patiṁ prabhum
10760043 ārādhayām āsa nṛpaḥ pāṁśu-muṣṭiṁ sakṛd grasan
10760051 saṁvatsarānte bhagavān āśu-toṣa umā-patiḥ
10760053 vareṇa cchandayām āsa śālvaṁ śaraṇam āgatam
10760061 devāsura-manuṣyāṇāṁ gandharvoraga-rakṣasām
10760063 abhedyaṁ kāma-gaṁ vavre sa yānaṁ vṛṣṇi-bhīṣaṇam
10760071 tatheti giriśādiṣṭo mayaḥ para-puraṁ-jayaḥ
10760073 puraṁ nirmāya śālvāya prādāt saubham ayas-mayam
10760081 sa labdhvā kāma-gaṁ yānaṁ tamo-dhāma durāsadam
10760083 yayas dvāravatīṁ śālvo vairaṁ vṛṣṇi-kṛtaṁ smaran
10760091 nirudhya senayā śālvo mahatyā bharatarṣabha
10760093 purīṁ babhañjopavanān udyānāni ca sarvaśaḥ
10760101 sa-gopurāṇi dvārāṇi prāsādāṭṭāla-tolikāḥ
10760103 vihārān sa vimānāgryān nipetuḥ śastra-vṛṣṭayaḥ
10760111 śilā-drumāś cāśanayaḥ sarpā āsāra-śarkarāḥ
10760113 pracaṇḍaś cakravāto 'bhūd rajasācchāditā diśaḥ
10760121 ity ardyamānā saubhena kṛṣṇasya nagarī bhṛśam
10760123 nābhyapadyata śaṁ rājaṁs tri-pureṇa yathā mahī
10760131 pradyumno bhagavān vīkṣya bādhyamānā nijāḥ prajāḥ
10760133 ma bhaiṣṭety abhyadhād vīro rathārūḍho mahā-yaśāḥ
10760141 sātyakiś cārudeṣṇaś ca sāmbo 'krūraḥ sahānujaḥ
10760143 hārdikyo bhānuvindaś ca gadaś ca śuka-sāraṇau
10760151 apare ca maheṣv-āsā ratha-yūthapa-yūthapāḥ
10760153 niryayur daṁśitā guptā rathebhāśva-padātibhiḥ
10760161 tataḥ pravavṛte yuddhaṁ śālvānāṁ yadubhiḥ saha
10760163 yathāsurāṇāṁ vibudhais tumulaṁ loma-harṣaṇam
10760171 tāś ca saubha-pater māyā divyāstrai rukmiṇī-sutaḥ
10760173 kṣaṇena nāśayām āsa naiśaṁ tama ivoṣṇa-guḥ
10760181 vivyādha pañca-viṁśatyā svarṇa-puṅkhair ayo-mukhaiḥ
10760183 śālvasya dhvajinī-pālaṁ śaraiḥ sannata-parvabhiḥ
10760191 śatenātāḍayac chālvam ekaikenāsya sainikān
10760193 daśabhir daśabhir netṝn vāhanāni tribhis tribhiḥ
10760201 tad adbhutaṁ mahat karma pradyumnasya mahātmanaḥ
10760203 dṛṣṭvā taṁ pūjayām āsuḥ sarve sva-para-sainikāḥ
10760211 bahu-rūpaika-rūpaṁ tad dṛśyate na ca dṛśyate
10760213 māyā-mayaṁ maya-kṛtaṁ durvibhāvyaṁ parair abhūt
10760221 kvacid bhūmau kvacid vyomni giri-mūrdhni jale kvacit
10760223 alāta-cakra-vad bhrāmyat saubhaṁ tad duravasthitam
10760231 yatra yatropalakṣyeta sa-saubhaḥ saha-sainikaḥ
10760233 śālvas tatas tato 'muñcañ charān sātvata-yūthapāḥ
10760241 śarair agny-arka-saṁsparśair āśī-viṣa-durāsadaiḥ
10760243 pīḍyamāna-purānīkaḥ śālvo 'muhyat pareritaiḥ
10760251 śālvānīkapa-śastraughair vṛṣṇi-vīrā bhṛśārditāḥ
10760253 na tatyajū raṇaṁ svaṁ svaṁ loka-dvaya-jigīṣavaḥ
10760261 śālvāmātyo dyumān nāma pradyumnaṁ prak prapīḍitaḥ
10760263 āsādya gadayā maurvyā vyāhatya vyanadad balī
10760271 pradyumnaṁ gadayā sīrṇa-vakṣaḥ-sthalam ariṁ-damam
10760273 apovāha raṇāt sūto dharma-vid dārukātmajaḥ
10760281 labdha-samjño muhūrtena kārṣṇiḥ sārathim abravīt
10760283 aho asādhv idaṁ sūta yad raṇān me 'pasarpaṇam
10760291 na yadūnāṁ kule jātaḥ śrūyate raṇa-vicyutaḥ
10760293 vinā mat klība-cittena sūtena prāpta-kilbiṣāt
10760301 kiṁ nu vakṣye 'bhisaṅgamya pitarau rāma-keśavau
10760303 yuddhāt samyag apakrāntaḥ pṛṣṭas tatrātmanaḥ kṣamam
10760311 vyaktaṁ me kathayiṣyanti hasantyo bhrātṛ-jāmayaḥ
10760313 klaibyaṁ kathaṁ kathaṁ vīra tavānyaiḥ kathyatāṁ mṛdhe
10760320 sārathir uvāca
10760321 dharmaṁ vijānatāyuṣman kṛtam etan mayā vibho
10760323 sūtaḥ kṛcchra-gataṁ rakṣed rathinaṁ sārathiṁ rathī
10760331 etad viditvā tu bhavān mayāpovāhito raṇāt
10760333 upasṛṣṭaḥ pareṇeti mūrcchito gadayā hataḥ
10770010 śrī-śuka uvāca
10770011 sa upaspṛśya salilaṁ daṁśito dhṛta-kārmukaḥ
10770013 naya māṁ dyumataḥ pārśvaṁ vīrasyety āha sārathim
10770021 vidhamantaṁ sva-sainyāni dyumantaṁ rukmiṇī-sutaḥ
10770023 pratihatya pratyavidhyān nārācair aṣṭabhiḥ smayan
10770031 caturbhiś caturo vāhān sūtam ekena cāhanat
10770033 dvābhyaṁ dhanuś ca ketuṁ ca śareṇānyena vai śiraḥ
10770041 gada-sātyaki-sāmbādyā jaghnuḥ saubha-pater balam
10770043 petuḥ samudre saubheyāḥ sarve sañchinna-kandharāḥ
10770051 evaṁ yadūnāṁ śālvānāṁ nighnatām itaretaram
10770053 yuddhaṁ tri-nava-rātraṁ tad abhūt tumulam ulbaṇam
10770061 indraprasthaṁ gataḥ kṛṣṇa āhūto dharma-sūnunā
10770063 rājasūye 'tha nivṛtte śiśupāle ca saṁsthite
10770071 kuru-vṛddhān anujñāpya munīṁś ca sa-sutāṁ pṛthām
10770073 nimittāny ati-ghorāṇi paśyan dvāravatīṁ yayau
10770081 āha cāham ihāyāta ārya-miśrābhisaṅgataḥ
10770083 rājanyāś caidya-pakṣīyā nūnaṁ hanyuḥ purīṁ mama
10770091 vīkṣya tat kadanaṁ svānāṁ nirūpya pura-rakṣaṇam
10770093 saubhaṁ ca śālva-rājaṁ ca dārukaṁ prāha keśavaḥ
10770101 rathaṁ prāpaya me sūta śālvasyāntikam āśu vai
10770103 sambhramas te na kartavyo māyāvī saubha-rāḍ ayam
10770111 ity uktaś codayām āsa ratham āsthāya dārukaḥ
10770113 viśantaṁ dadṛśuḥ sarve sve pare cāruṇānujam
10770121 śālvaś ca kṛṣṇam ālokya hata-prāya-baleśvaraḥ
10770123 prāharat kṛṣṇa-sūtaya śaktiṁ bhīma-ravāṁ mṛdhe
10770131 tām āpatantīṁ nabhasi maholkām iva raṁhasā
10770133 bhāsayantīṁ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat
10770141 taṁ ca ṣoḍaśabhir viddhvā bānaiḥ saubhaṁ ca khe bhramat
10770143 avidhyac chara-sandohaiḥ khaṁ sūrya iva raśmibhiḥ
10770151 śālvaḥ śaures tu doḥ savyaṁ sa-śārṅgaṁ śārṅga-dhanvanaḥ
10770153 bibheda nyapatad dhastāc chārṅgam āsīt tad adbhutam
10770161 hāhā-kāro mahān āsīd bhūtānāṁ tatra paśyatām
10770163 ninadya saubha-rāḍ uccair idam āha janārdanam
10770171 yat tvayā mūḍha naḥ sakhyur bhrātur bhāryā hṛtekṣatām
10770173 pramattaḥ sa sabhā-madhye tvayā vyāpāditaḥ sakhā
10770181 taṁ tvādya niśitair bāṇair aparājita-māninam
10770183 nayāmy apunar-āvṛttiṁ yadi tiṣṭher mamāgrataḥ
10770190 śrī-bhagavān uvāca
10770191 vṛthā tvaṁ katthase manda na paśyasy antike 'ntakam
10770193 paurusaṁ darśayanti sma śūrā na bahu-bhāṣiṇaḥ
10770201 ity uktvā bhagavāñ chālvaṁ gadayā bhīma-vegayā
10770203 tatāḍa jatrau saṁrabdhaḥ sa cakampe vamann asṛk
10770211 gadāyāṁ sannivṛttāyāṁ śālvas tv antaradhīyata
10770213 tato muhūrta āgatya puruṣaḥ śirasācyutam
10770215 devakyā prahito 'smīti natvā prāha vaco rudan
10770221 kṛṣṇa kṛṣṇa mahā-bāho pitā te pitṛ-vatsala
10770223 baddhvāpanītaḥ śālvena saunikena yathā paśuḥ
10770231 niśamya vipriyaṁ kṛṣṇo mānusīṁ prakṛtiṁ gataḥ
10770233 vimanasko ghṛṇī snehād babhāṣe prākṛto yathā
10770241 kathaṁ rāmam asambhrāntaṁ jitvājeyaṁ surāsuraiḥ
10770243 śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ
10770251 iti bruvāṇe govinde saubha-rāṭ pratyupasthitaḥ
10770253 vasudevam ivānīya kṛṣṇaṁ cedam uvāca saḥ
10770261 eṣa te janitā tāto yad-artham iha jīvasi
10770263 vadhiṣye vīkṣatas te 'mum īśaś cet pāhi bāliśa
10770271 evaṁ nirbhartsya māyāvī khaḍgenānakadundubheḥ
10770273 utkṛtya śira ādāya kha-sthaṁ saubhaṁ samāviśat
10770281 tato muhūrtaṁ prakṛtāv upaplutaḥ sva-bodha āste sva-janānuṣaṅgataḥ
10770283 mahānubhāvas tad abudhyad āsurīṁ māyāṁ sa śālva-prasṛtāṁ mayoditām
10770291 na tatra dūtaṁ na pituḥ kalevaraṁ prabuddha ājau samapaśyad acyutaḥ
10770293 svāpnaṁ yathā cāmbara-cāriṇaṁ ripuṁ saubha-stham ālokya nihantum udyataḥ
10770301 evaṁ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ
10770303 yat sva-vāco virudhyeta nūnaṁ te na smaranty uta
10770311 kva śoka-mohau sneho vā bhayaṁ vā ye 'jña-sambhavāḥ
10770313 kva cākhaṇḍita-vijñāna-jñānaiśvaryas tv akhaṇḍitaḥ
10770321 yat-pāda-sevorjitayātma-vidyayā hinvanty anādyātma-viparyaya-graham
10770323 labhanta ātmīyam anantam aiśvaraṁ kuto nu mohaḥ paramasya sad-gateḥ
10770331 taṁ śastra-pūgaiḥ praharantam ojasā
10770332 śālvaṁ śaraiḥ śaurir amogha-vikramaḥ
10770333 viddhvācchinad varma dhanuḥ śiro-maṇiṁ
10770334 saubhaṁ ca śatror gadayā ruroja ha
10770341 tat kṛṣṇa-hasteritayā vicūrṇitaṁ papāta toye gadayā sahasradhā
10770343 visṛjya tad bhū-talam āsthito gadām udyamya śālvo 'cyutam abhyagād drutam
10770351 ādhāvataḥ sa-gadaṁ tasya bāhuṁ bhallena chittvātha rathāṅgam adbhutam
10770353 vadhāya śālvasya layārka-sannibhaṁ bibhrad babhau sārka ivodayācalaḥ
10770361 jahāra tenaiva śiraḥ sa-kuṇḍalaṁ kirīṭa-yuktaṁ puru-māyino hariḥ
10770363 vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacas tadā nṛṇām
10770371 tasmin nipatite pāpe saubhe ca gadayā hate
10770373 nedur dundubhayo rājan divi deva-gaṇeritāḥ
10770375 sakhīnām apacitiṁ kurvan dantavakro ruṣābhyagāt
10780010 śrī-śuka uvāca
10780011 śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ
10780013 para-loka-gatānāṁ ca kurvan pārokṣya-sauhṛdam
10780021 ekaḥ padātiḥ saṅkruddho gadā-pāṇiḥ prakampayan
10780023 padbhyām imāṁ mahā-rāja mahā-sattvo vyadṛśyata
10780031 taṁ tathāyāntam ālokya gadām ādāya satvaraḥ
10780033 avaplutya rathāt kṛṣṇaḥ sindhuṁ veleva pratyadhāt
10780041 gadām udyamya kārūṣo mukundaṁ prāha durmadaḥ
10780043 diṣṭyā diṣṭyā bhavān adya mama dṛṣṭi-pathaṁ gataḥ
10780051 tvaṁ mātuleyo naḥ kṛṣṇa mitra-dhruṅ māṁ jighāṁsasi
10780053 atas tvāṁ gadayā manda haniṣye vajra-kalpayā
10780061 tarhy ānṛṇyam upaimy ajña mitrāṇāṁ mitra-vatsalaḥ
10780063 bandhu-rūpam ariṁ hatvā vyādhiṁ deha-caraṁ yathā
10780071 evaṁ rūkṣais tudan vākyaiḥ kṛṣṇaṁ totrair iva dvipam
10780073 gadayātāḍayan mūrdhni siṁha-vad vyanadac ca saḥ
10780081 gadayābhihato 'py ājau na cacāla yadūdvahaḥ
10780083 kṛṣṇo 'pi tam ahan gurvyā kaumodakyā stanāntare
10780091 gadā-nirbhinna-hṛdaya udvaman rudhiraṁ mukhāt
10780093 prasārya keśa-bāhv-aṅghrīn dharaṇyāṁ nyapatad vyasuḥ
10780101 tataḥ sūkṣmataraṁ jyotiḥ kṛṣṇam āviśad adbhutam
10780103 paśyatāṁ sarva-bhūtānāṁ yathā caidya-vadhe nṛpa
10780111 vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ
10780113 āgacchad asi-carmābhyām ucchvasaṁs taj-jighāṁsayā
10780121 tasya cāpatataḥ kṛṣṇaś cakreṇa kṣura-neminā
10780123 śiro jahāra rājendra sa-kirīṭaṁ sa-kuṇḍalam
10780131 evaṁ saubhaṁ ca śālvaṁ ca dantavakraṁ sahānujam
10780133 hatvā durviṣahān anyair īḍitaḥ sura-mānavaiḥ
10780141 munibhiḥ siddha-gandharvair vidyādhara-mahoragaiḥ
10780143 apsarobhiḥ pitṛ-gaṇair yakṣaiḥ kinnara-cāraṇaiḥ
10780151 upagīyamāna-vijayaḥ kusumair abhivarṣitaḥ
10780153 vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtāṁ purīm
10780161 evaṁ yogeśvaraḥ kṛṣṇo bhagavān jagad-īśvaraḥ
10780163 īyate paśu-dṛṣṭīnāṁ nirjito jayatīti saḥ
10780171 śrutvā yuddhodyamaṁ rāmaḥ kurūṇāṁ saha pāṇḍavaiḥ
10780173 tīrthābhiṣeka-vyājena madhya-sthaḥ prayayau kila
10780181 snātvā prabhāse santarpya devarṣi-pitṛ-mānavān
10780183 sarasvatīṁ prati-srotaṁ yayau brāhmaṇa-saṁvṛtaḥ
10780191 pṛthūdakaṁ bindu-saras tritakūpaṁ sudarśanam
10780193 viśālaṁ brahma-tīrthaṁ ca cakraṁ prācīṁ sarasvatīm
10780201 yamunām anu yāny eva gaṅgām anu ca bhārata
10780203 jagāma naimiṣaṁ yatra ṛṣayaḥ satram āsate
10780211 tam āgatam abhipretya munayo dīrgha-satriṇaḥ
10780213 abhinandya yathā-nyāyaṁ praṇamyotthāya cārcayan
10780221 so 'rcitaḥ sa-parīvāraḥ kṛtāsana-parigrahaḥ
10780223 romaharṣaṇam āsīnaṁ maharṣeḥ śiṣyam aikṣata
10780231 apratyutthāyinaṁ sūtam akṛta-prahvaṇāñjalim
10780233 adhyāsīnaṁ ca tān viprāṁś cukopodvīkṣya mādhavaḥ
10780241 yasmād asāv imān viprān adhyāste pratiloma-jaḥ
10780243 dharma-pālāṁs tathaivāsmān vadham arhati durmatiḥ
10780251 ṛṣer bhagavato bhūtvā śiṣyo 'dhītya bahūni ca
10780253 setihāsa-purāṇāni dharma-śāstrāṇi sarvaśaḥ
10780261 adāntasyāvinītasya vṛthā paṇḍita-māninaḥ
10780263 na guṇāya bhavanti sma naṭasyevājitātmanaḥ
10780271 etad-artho hi loke 'sminn avatāro mayā kṛtaḥ
10780273 vadhyā me dharma-dhvajinas te hi pātakino 'dhikāḥ
10780281 etāvad uktvā bhagavān nivṛtto 'sad-vadhād api
10780283 bhāvitvāt taṁ kuśāgreṇa kara-sthenāhanat prabhuḥ
10780291 hāheti-vādinaḥ sarve munayaḥ khinna-mānasāḥ
10780293 ūcuḥ saṅkarṣaṇaṁ devam adharmas te kṛtaḥ prabho
10780301 asya brahmāsanaṁ dattam asmābhir yadu-nandana
10780303 āyuś cātmāklamaṁ tāvad yāvat satraṁ samāpyate
10780311 ajānataivācaritas tvayā brahma-vadho yathā
10780313 yogeśvarasya bhavato nāmnāyo 'pi niyāmakaḥ
10780321 yady etad-brahma-hatyāyāḥ pāvanaṁ loka-pāvana
10780323 cariṣyati bhavāṁl loka-saṅgraho 'nanya-coditaḥ
10780330 śrī-bhagavān uvāca
10780331 cariṣye vadha-nirveśaṁ lokānugraha-kāmyayā
10780333 niyamaḥ prathame kalpe yāvān sa tu vidhīyatām
10780341 dīrgham āyur bataitasya sattvam indriyam eva ca
10780343 āśāsitaṁ yat tad brūte sādhaye yoga-māyayā
10780350 ṛṣaya ūcuḥ
10780351 astrasya tava vīryasya mṛtyor asmākam eva ca
10780353 yathā bhaved vacaḥ satyaṁ tathā rāma vidhīyatām
10780360 śrī-bhagavān uvāca
10780361 ātmā vai putra utpanna iti vedānuśāsanam
10780363 tasmād asya bhaved vaktā āyur-indriya-sattva-vān
10780371 kiṁ vaḥ kāmo muni-śreṣṭhā brūtāhaṁ karavāṇy atha
10780373 ajānatas tv apacitiṁ yathā me cintyatāṁ budhāḥ
10780380 ṛṣaya ūcuḥ
10780381 ilvalasya suto ghoro balvalo nāma dānavaḥ
10780383 sa dūṣayati naḥ satram etya parvaṇi parvaṇi
10780391 taṁ pāpaṁ jahi dāśārha tan naḥ śuśrūṣaṇaṁ param
10780393 pūya-śoṇita-vin-mūtra-surā-māṁsābhivarṣiṇam
10780401 tataś ca bhārataṁ varṣaṁ parītya su-samāhitaḥ
10780403 caritvā dvādaśa-māsāṁs tīrtha-snāyī viśudhyasi
10790010 śrī-śuka uvāca
10790011 tataḥ parvaṇy upāvṛtte pracaṇḍaḥ pāṁśu-varṣaṇaḥ
10790013 bhīmo vāyur abhūd rājan pūya-gandhas tu sarvaśaḥ
10790021 tato 'medhya-mayaṁ varṣaṁ balvalena vinirmitam
10790023 abhavad yajña-śālāyāṁ so 'nvadṛśyata śūla-dhṛk
10790031 taṁ vilokya bṛhat-kāyaṁ bhinnāñjana-cayopamam
10790033 tapta-tāmra-śikhā-śmaśruṁ daṁṣṭrogra-bhru-kuṭī-mukham
10790041 sasmāra mūṣalaṁ rāmaḥ para-sainya-vidāraṇam
10790043 halaṁ ca daitya-damanaṁ te tūrṇam upatasthatuḥ
10790051 tam ākṛṣya halāgreṇa balvalaṁ gagane-caram
10790053 mūṣalenāhanat kruddho mūrdhni brahma-druhaṁ balaḥ
10790061 so 'patad bhuvi nirbhinna-lalāṭo 'sṛk samutsṛjan
10790063 muñcann ārta-svaraṁ śailo yathā vajra-hato 'ruṇaḥ
10790071 saṁstutya munayo rāmaṁ prayujyāvitathāśiṣaḥ
10790073 abhyaṣiñcan mahā-bhāgā vṛtra-ghnaṁ vibudhā yathā
10790081 vaijayantīṁ dadur mālāṁ śrī-dhāmāmlāna-paṅkajāṁ
10790083 rāmāya vāsasī divye divyāny ābharaṇāni ca
10790091 atha tair abhyanujñātaḥ kauśikīm etya brāhmaṇaiḥ
10790093 snātvā sarovaram agād yataḥ sarayūr āsravat
10790101 anu-srotena sarayūṁ prayāgam upagamya saḥ
10790103 snātvā santarpya devādīn jagāma pulahāśramam
10790111 gomatīṁ gaṇḍakīṁ snātvā vipāśāṁ śoṇa āplutaḥ
10790113 gayāṁ gatvā pitṝn iṣṭvā gaṅgā-sāgara-saṅgame
10790121 upaspṛśya mahendrādrau rāmaṁ dṛṣṭvābhivādya ca
10790123 sapta-godāvarīṁ veṇāṁ pampāṁ bhīmarathīṁ tataḥ
10790131 skandaṁ dṛṣṭvā yayau rāmaḥ śrī-śailaṁ giriśālayam
10790133 draviḍeṣu mahā-puṇyaṁ dṛṣṭvādriṁ veṅkaṭaṁ prabhuḥ
10790141 kāma-koṣṇīṁ purīṁ kāñcīṁ kāverīṁ ca sarid-varām
10790143 śrī-rangākhyaṁ mahā-puṇyaṁ yatra sannihito hariḥ
10790151 ṛṣabhādriṁ hareḥ kṣetraṁ dakṣiṇāṁ mathurāṁ tathā
10790153 sāmudraṁ setum agamat mahā-pātaka-nāśanam
10790161 tatrāyutam adād dhenūr brāhmaṇebhyo halāyudhaḥ
10790163 kṛtamālāṁ tāmraparṇīṁ malayaṁ ca kulācalam
10790171 tatrāgastyaṁ samāsīnaṁ namaskṛtyābhivādya ca
10790173 yojitas tena cāśīrbhir anujñāto gato 'rṇavam
10790175 dakṣiṇaṁ tatra kanyākhyāṁ durgāṁ devīṁ dadarśa saḥ
10790181 tataḥ phālgunam āsādya pañcāpsarasam uttamam
10790183 viṣṇuḥ sannihito yatra snātvāsparśad gavāyutam
10790191 tato 'bhivrajya bhagavān keralāṁs tu trigartakān
10790193 gokarṇākhyaṁ śiva-kṣetraṁ sānnidhyaṁ yatra dhūrjaṭeḥ
10790201 āryāṁ dvaipāyanīṁ dṛṣṭvā śūrpārakam agād balaḥ
10790203 tāpīṁ payoṣṇīṁ nirvindhyām upaspṛśyātha daṇḍakam
10790211 praviśya revām agamad yatra māhiṣmatī purī
10790213 manu-tīrtham upaspṛśya prabhāsaṁ punar āgamat
10790221 śrutvā dvijaiḥ kathyamānaṁ kuru-pāṇḍava-saṁyuge
10790223 sarva-rājanya-nidhanaṁ bhāraṁ mene hṛtaṁ bhuvaḥ
10790231 sa bhīma-duryodhanayor gadābhyāṁ yudhyator mṛdhe
10790233 vārayiṣyan vinaśanaṁ jagāma yadu-nandanaḥ
10790241 yudhiṣṭhiras tu taṁ dṛṣṭvā yamau kṛṣṇārjunāv api
10790243 abhivādyābhavaṁs tuṣṇīṁ kiṁ vivakṣur ihāgataḥ
10790251 gadā-pāṇī ubhau dṛṣṭvā saṁrabdhau vijayaiṣiṇau
10790253 maṇḍalāni vicitrāṇi carantāv idam abravīt
10790261 yuvāṁ tulya-balau vīrau he rājan he vṛkodara
10790263 ekaṁ prāṇādhikaṁ manye utaikaṁ śikṣayādhikam
10790271 tasmād ekatarasyeha yuvayoḥ sama-vīryayoḥ
10790273 na lakṣyate jayo 'nyo vā viramatv aphalo raṇaḥ
10790281 na tad-vākyaṁ jagṛhatur baddha-vairau nṛpārthavat
10790283 anusmarantāv anyonyaṁ duruktaṁ duṣkṛtāni ca
10790291 diṣṭaṁ tad anumanvāno rāmo dvāravatīṁ yayau
10790293 ugrasenādibhiḥ prītair jñātibhiḥ samupāgataḥ
10790301 taṁ punar naimiṣaṁ prāptam ṛṣayo 'yājayan mudā
10790303 kratv-aṅgaṁ kratubhiḥ sarvair nivṛttākhila-vigraham
10790311 tebhyo viśuddhaṁ vijñānaṁ bhagavān vyatarad vibhuḥ
10790313 yenaivātmany ado viśvam ātmānaṁ viśva-gaṁ viduḥ
10790321 sva-patyāvabhṛtha-snāto jñāti-bandhu-suhṛd-vṛtaḥ
10790323 reje sva-jyotsnayevenduḥ su-vāsāḥ suṣṭhv alaṅkṛtaḥ
10790331 īdṛg-vidhāny asaṅkhyāni balasya bala-śālinaḥ
10790333 anantasyāprameyasya māyā-martyasya santi hi
10790341 yo 'nusmareta rāmasya karmāṇy adbhuta-karmaṇaḥ
10790343 sāyaṁ prātar anantasya viṣṇoḥ sa dayito bhavet
10800010 śrī-rājovāca
10800011 bhagavan yāni cānyāni mukundasya mahātmanaḥ
10800013 vīryāṇy ananta-vīryasya śrotum icchāmi he prabho
10800021 ko nu śrutvāsakṛd brahmann uttamaḥśloka-sat-kathāḥ
10800023 virameta viśeṣa-jño viṣaṇṇaḥ kāma-mārgaṇaiḥ
10800031 sā vāg yayā tasya guṇān gṛṇīte karau ca tat-karma-karau manaś ca
10800033 smared vasantaṁ sthira-jaṅgameṣu śṛṇoti tat-puṇya-kathāḥ sa karṇaḥ
10800041 śiras tu tasyobhaya-liṅgam ānamet tad eva yat paśyati tad dhi cakṣuḥ
10800043 aṅgāni viṣṇor atha taj-janānāṁ pādodakaṁ yāni bhajanti nityam
10800050 sūta uvāca
10800051 viṣṇu-rātena sampṛṣṭo bhagavān bādarāyaṇiḥ
10800053 vāsudeve bhagavati nimagna-hṛdayo 'bravīt
10800060 śrī-śuka uvāca
10800061 kṛṣṇasyāsīt sakhā kaścid brāhmaṇo brahma-vittamaḥ
10800063 virakta indriyārtheṣu praśāntātmā jitendriyaḥ
10800071 yadṛcchayopapannena vartamāno gṛhāśramī
10800073 tasya bhāryā ku-cailasya kṣut-kṣāmā ca tathā-vidhā
10800081 pati-vratā patiṁ prāha mlāyatā vadanena sā
10800083 daridraṁ sīdamānā vai vepamānābhigamya ca
10800091 nanu brahman bhagavataḥ sakhā sākṣāc chriyaḥ patiḥ
10800093 brahmaṇyaś ca śaraṇyaś ca bhagavān sātvatarṣabhaḥ
10800101 tam upaihi mahā-bhāga sādhūnāṁ ca parāyaṇam
10800103 dāsyati draviṇaṁ bhūri sīdate te kuṭumbine
10800111 āste 'dhunā dvāravatyāṁ bhoja-vṛṣṇy-andhakeśvaraḥ
10800113 smarataḥ pāda-kamalam ātmānam api yacchati
10800115 kiṁ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ
10800121 sa evaṁ bhāryayā vipro bahuśaḥ prārthito muhuḥ
10800123 ayaṁ hi paramo lābha uttamaḥśloka-darśanam
10800131 iti sañcintya manasā gamanāya matiṁ dadhe
10800133 apy asty upāyanaṁ kiñcid gṛhe kalyāṇi dīyatām
10800141 yācitvā caturo muṣṭīn viprān pṛthuka-taṇḍulān
10800143 caila-khaṇḍena tān baddhvā bhartre prādād upāyanam
10800151 sa tān ādāya viprāgryaḥ prayayau dvārakāṁ kila
10800153 kṛṣṇa-sandarśanaṁ mahyaṁ kathaṁ syād iti cintayan
10800161 trīṇi gulmāny atīyāya tisraḥ kakṣāś ca sa-dvijaḥ
10800163 vipro 'gamyāndhaka-vṛṣṇīnāṁ gṛheṣv acyuta-dharmiṇām
10800171 gṛhaṁ dvy-aṣṭa-sahasrāṇāṁ mahiṣīṇāṁ harer dvijaḥ
10800173 viveśaikatamaṁ śrīmad brahmānandaṁ gato yathā
10800181 taṁ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ
10800183 sahasotthāya cābhyetya dorbhyāṁ paryagrahīn mudā
10800191 sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ
10800193 prīto vyamuñcad ab-bindūn netrābhyāṁ puṣkarekṣaṇaḥ
10800201 athopaveśya paryaṅke svayam sakhyuḥ samarhaṇam
10800203 upahṛtyāvanijyāsya pādau pādāvanejanīḥ
10800211 agrahīc chirasā rājan bhagavāṁl loka-pāvanaḥ
10800213 vyalimpad divya-gandhena candanāguru-kuṅkamaiḥ
10800221 dhūpaiḥ surabhibhir mitraṁ pradīpāvalibhir mudā
10800223 arcitvāvedya tāmbūlaṁ gāṁ ca svāgatam abravīt
10800231 ku-cailaṁ malinaṁ kṣāmaṁ dvijaṁ dhamani-santatam
10800233 devī paryacarat sākṣāc cāmara-vyajanena vai
10800241 antaḥ-pura-jano dṛṣṭvā kṛṣṇenāmala-kīrtinā
10800243 vismito 'bhūd ati-prītyā avadhūtaṁ sabhājitam
10800251 kim anena kṛtaṁ puṇyam avadhūtena bhikṣuṇā
10800253 śriyā hīnena loke 'smin garhitenādhamena ca
10800261 yo 'sau tri-loka-guruṇā śrī-nivāsena sambhṛtaḥ
10800263 paryaṅka-sthāṁ śriyaṁ hitvā pariṣvakto 'gra-jo yathā
10800271 kathayāṁ cakratur gāthāḥ pūrvā guru-kule satoḥ
10800273 ātmanor lalitā rājan karau gṛhya parasparam
10800280 śrī-bhagavān uvāca
10800281 api brahman guru-kulād bhavatā labdha-dakṣiṇāt
10800283 samāvṛttena dharma-jña bhāryoḍhā sadṛśī na vā
10800291 prāyo gṛheṣu te cittam akāma-vihitaṁ tathā
10800293 naivāti-prīyase vidvan dhaneṣu viditaṁ hi me
10800301 kecit kurvanti karmāṇi kāmair ahata-cetasaḥ
10800303 tyajantaḥ prakṛtīr daivīr yathāhaṁ loka-saṅgraham
10800311 kaccid guru-kule vāsaṁ brahman smarasi nau yataḥ
10800313 dvijo vijñāya vijñeyaṁ tamasaḥ pāram aśnute
10800321 sa vai sat-karmaṇāṁ sākṣād dvijāter iha sambhavaḥ
10800323 ādyo 'ṅga yatrāśramiṇāṁ yathāhaṁ jñāna-do guruḥ
10800331 nanv artha-kovidā brahman varṇāśrama-vatām iha
10800333 ye mayā guruṇā vācā taranty añjo bhavārṇavam
10800341 nāham ijyā-prajātibhyāṁ tapasopaśamena vā
10800343 tuṣyeyaṁ sarva-bhūtātmā guru-śuśrūṣayā yathā
10800351 api naḥ smaryate brahman vṛttaṁ nivasatāṁ gurau
10800353 guru-dāraiś coditānām indhanānayane kvacit
10800361 praviṣṭānāṁ mahāraṇyam apartau su-mahad dvija
10800363 vāta-varṣam abhūt tīvraṁ niṣṭhurāḥ stanayitnavaḥ
10800371 sūryaś cāstaṁ gatas tāvat tamasā cāvṛtā diśaḥ
10800373 nimnaṁ kūlaṁ jala-mayaṁ na prājñāyata kiñcana
10800381 vayaṁ bhṛśam tatra mahānilāmbubhir nihanyamānā mahur ambu-samplave
10800383 diśo 'vidanto 'tha parasparaṁ vane gṛhīta-hastāḥ paribabhrimāturāḥ
10800391 etad viditvā udite ravau sāndīpanir guruḥ
10800393 anveṣamāṇo naḥ śiṣyān ācāryo 'paśyad āturān
10800401 aho he putrakā yūyam asmad-arthe 'ti-duḥkhitāḥ
10800403 ātmā vai prāṇinām preṣṭhas tam anādṛtya mat-parāḥ
10800411 etad eva hi sac-chiṣyaiḥ kartavyaṁ guru-niṣkṛtam
10800413 yad vai viśuddha-bhāvena sarvārthātmārpaṇaṁ gurau
10800421 tuṣṭo 'haṁ bho dvija-śreṣṭhāḥ satyāḥ santu manorathāḥ
10800423 chandāṁsy ayāta-yāmāni bhavantv iha paratra ca
10800431 itthaṁ-vidhāny anekāni vasatāṁ guru-veśmani
10800433 guror anugraheṇaiva pumān pūrṇaḥ praśāntaye
10800440 śrī-brāhmaṇa uvāca
10800441 kim asmābhir anirvṛttaṁ deva-deva jagad-guro
10800443 bhavatā satya-kāmena yeṣāṁ vāso guror abhūt
10800451 yasya cchando-mayaṁ brahma deha āvapanaṁ vibho
10800453 śreyasāṁ tasya guruṣu vāso 'tyanta-viḍambanam
10810010 śrī-śuka uvāca
10810011 sa itthaṁ dvija-mukhyena saha saṅkathayan hariḥ
10810013 sarva-bhūta-mano-'bhijñaḥ smayamāna uvāca tam
10810021 brahmaṇyo brāhmaṇaṁ kṛṣṇo bhagavān prahasan priyam
10810023 premṇā nirīkṣaṇenaiva prekṣan khalu satāṁ gatiḥ
10810030 śrī-bhagavān uvāca
10810031 kim upāyanam ānītaṁ brahman me bhavatā gṛhāt
10810033 aṇv apy upāhṛtaṁ bhaktaiḥ premṇā bhury eva me bhavet
10810035 bhūry apy abhaktopahṛtaṁ na me toṣāya kalpate
10810041 patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati
10810043 tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ
10810051 ity ukto 'pi dviyas tasmai vrīḍitaḥ pataye śriyaḥ
10810053 pṛthuka-prasṛtiṁ rājan na prāyacchad avāṅ-mukhaḥ
10810061 sarva-bhūtātma-dṛk sākṣāt tasyāgamana-kāraṇam
10810063 vijṅāyācintayan nāyaṁ śrī-kāmo mābhajat purā
10810071 patnyāḥ pati-vratāyās tu sakhā priya-cikīrṣayā
10810073 prāpto mām asya dāsyāmi sampado 'martya-durlabhāḥ
10810081 itthaṁ vicintya vasanāc cīra-baddhān dvi-janmanaḥ
10810083 svayaṁ jahāra kim idam iti pṛthuka-taṇḍulān
10810091 nanv etad upanītaṁ me parama-prīṇanaṁ sakhe
10810093 tarpayanty aṅga māṁ viśvam ete pṛthuka-taṇḍulāḥ
10810101 iti muṣṭiṁ sakṛj jagdhvā dvitīyāṁ jagdhum ādade
10810103 tāvac chrīr jagṛhe hastaṁ tat-parā parameṣṭhinaḥ
10810111 etāvatālaṁ viśvātman sarva-sampat-samṛddhaye
10810113 asmin loke 'tha vāmuṣmin puṁsas tvat-toṣa-kāraṇam
10810121 brāhmaṇas tāṁ tu rajanīm uṣitvācyuta-mandire
10810123 bhuktvā pītvā sukhaṁ mene ātmānaṁ svar-gataṁ yathā
10810131 śvo-bhūte viśva-bhāvena sva-sukhenābhivanditaḥ
10810133 jagāma svālayaṁ tāta pathy anavrajya nanditaḥ
10810141 sa cālabdhvā dhanaṁ kṛṣṇān na tu yācitavān svayam
10810143 sva-gṛhān vrīḍito 'gacchan mahad-darśana-nirvṛtaḥ
10810151 aho brahmaṇya-devasya dṛṣṭā brahmaṇyatā mayā
10810153 yad daridratamo lakṣmīm āśliṣṭo bibhratorasi
10810161 kvāhaṁ daridraḥ pāpīyān kva kṛṣṇaḥ śrī-niketanaḥ
10810163 brahma-bandhur iti smāhaṁ bāhubhyāṁ parirambhitaḥ
10810171 nivāsitaḥ priyā-juṣṭe paryaṅke bhrātaro yathā
10810173 mahiṣyā vījitaḥ śrānto bāla-vyajana-hastayā
10810181 śuśrūṣayā paramayā pāda-saṁvāhanādibhiḥ
10810183 pūjito deva-devena vipra-devena deva-vat
10810191 svargāpavargayoḥ puṁsāṁ rasāyāṁ bhuvi sampadām
10810193 sarvāsām api siddhīnāṁ mūlaṁ tac-caraṇārcanam
10810201 adhano 'yaṁ dhanaṁ prāpya mādyann uccair na māṁ smaret
10810203 iti kāruṇiko nūnaṁ dhanaṁ me 'bhūri nādadāt
10810211 iti tac cintayann antaḥ prāpto niya-gṛhāntikam
10810213 sūryānalendu-saṅkāśair vimānaiḥ sarvato vṛtam
10810221 vicitropavanodyānaiḥ kūjad-dvija-kulākulaiḥ
10810223 protphulla-kamudāmbhoja-kahlārotpala-vāribhiḥ
10810231 juṣṭaṁ sv-alaṅkṛtaiḥ pumbhiḥ strībhiś ca hariṇākṣibhiḥ
10810233 kim idaṁ kasya vā sthānaṁ kathaṁ tad idam ity abhūt
10810241 evaṁ mīmāṁsamānaṁ taṁ narā nāryo 'mara-prabhāḥ
10810243 pratyagṛhṇan mahā-bhāgaṁ gīta-vādyena bhūyasā
10810251 patim āgatam ākarṇya patny uddharṣāti-sambhramā
10810253 niścakrāma gṛhāt tūrṇaṁ rūpiṇī śrīr ivālayāt
10810261 pati-vratā patiṁ dṛṣṭvā premotkaṇṭhāśru-locanā
10810263 mīlitākṣy anamad buddhyā manasā pariṣasvaje
10810271 patnīṁ vīkṣya visphurantīṁ devīṁ vaimānikīm iva
10810273 dāsīnāṁ niṣka-kaṇṭhīnāṁ madhye bhāntīṁ sa vismitaḥ
10810281 prītaḥ svayaṁ tayā yuktaḥ praviṣṭo nija-mandiram
10810283 maṇi-stambha-śatopetaṁ mahendra-bhavanaṁ yathā
10810291 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
10810293 paryaṅkā hema-daṇḍāni cāmara-vyajanāni ca
10810301 āsanāni ca haimāni mṛdūpastaraṇāni ca
10810303 muktādāma-vilambīni vitānāni dyumanti ca
10810311 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
10810323 ratna-dīpān bhrājamānān lalanā ratna-saṁyutāḥ
10810321 vilokya brāhmaṇas tatra samṛddhīḥ sarva-sampadām
10810323 tarkayām āsa nirvyagraḥ sva-samṛddhim ahaitukīm
10810331 nūnaṁ bataitan mama durbhagasya śaśvad daridrasya samṛddhi-hetuḥ
10810333 mahā-vibhūter avalokato 'nyo naivopapadyeta yadūttamasya
10810341 nanv abruvāṇo diśate samakṣaṁ yāciṣṇave bhūry api bhūri-bhojaḥ
10810343 parjanya-vat tat svayam īkṣamāṇo dāśārhakāṇām ṛṣabhaḥ sakhā me
10810351 kiñcit karoty urv api yat sva-dattaṁ
10810352 suhṛt-kṛtaṁ phalgv api bhūri-kārī
10810353 mayopaṇītaṁ pṛthukaika-muṣṭiṁ
10810354 pratyagrahīt prīti-yuto mahātmā
10810361 tasyaiva me sauhṛda-sakhya-maitrī-dāsyaṁ punar janmani janmani syāt
10810363 mahānubhāvena guṇālayena viṣajjatas tat-puruṣa-prasaṅgaḥ
10810371 bhaktāya citrā bhagavān hi sampado rājyaṁ vibhūtīr na samarthayaty ajaḥ
10810373 adīrgha-bodhāya vicakṣaṇaḥ svayaṁ paśyan nipātaṁ dhanināṁ madodbhavam
10810381 itthaṁ vyavasito buddhyā bhakto 'tīva janārdane
10810383 viṣayān jāyayā tyakṣyan bubhuje nāti-lampaṭaḥ
10810391 tasya vai deva-devasya harer yajña-pateḥ prabhoḥ
10810393 brāhmaṇāḥ prabhavo daivaṁ na tebhyo vidyate param
10810401 evaṁ sa vipro bhagavat-suhṛt tadā dṛṣṭvā sva-bhṛtyair ajitaṁ parājitam
10810403 tad-dhyāna-vegodgrathitātma-bandhanas tad-dhāma lebhe 'cirataḥ satāṁ gatim
10810411 etad brahmaṇya-devasya śrutvā brahmaṇyatāṁ naraḥ
10810413 labdha-bhāvo bhagavati karma-bandhād vimucyate
10820010 śrī-śuka uvāca
10820011 athaikadā dvāravatyāṁ vasato rāma-kṛṣṇayoḥ
10820013 sūryoparāgaḥ su-mahān āsīt kalpa-kṣaye yathā
10820021 taṁ jñātvā manujā rājan purastād eva sarvataḥ
10820023 samanta-pañcakaṁ kṣetraṁ yayuḥ śreyo-vidhitsayā
10820031 niḥkṣatriyāṁ mahīṁ kurvan rāmaḥ śastra-bhṛtāṁ varaḥ
10820033 nṛpāṇāṁ rudhiraugheṇa yatra cakre mahā-hradān
10820041 īje ca bhagavān rāmo yatrāspṛṣṭo 'pi karmaṇā
10820043 lokaṁ saṅgrāhayann īśo yathānyo 'ghāpanuttaye
10820051 mahatyāṁ tīrtha-yātrāyāṁ tatrāgan bhāratīḥ prajāḥ
10820053 vṛṣṇayaś ca tathākrūra-vasudevāhukādayaḥ
10820061 yayur bhārata tat kṣetraṁ svam aghaṁ kṣapayiṣṇavaḥ
10820063 gada-pradyumna-sāmbādyāḥ sucandra-śuka-sāraṇaiḥ
10820065 āste 'niruddho rakṣāyāṁ kṛtavarmā ca yūtha-paḥ
10820071 te rathair deva-dhiṣṇyābhair hayaiś ca tarala-plavaiḥ
10820073 gajair nadadbhir abhrābhair nṛbhir vidyādhara-dyubhiḥ
10820081 vyarocanta mahā-tejāḥ pathi kāñcana-mālinaḥ
10820083 divya-srag-vastra-sannāhāḥ kalatraiḥ khe-carā iva
10820091 tatra snātvā mahā-bhāgā upoṣya su-samāhitāḥ
10820093 brāhmaṇebhyo dadur dhenūr vāsaḥ-srag-rukma-mālinīḥ
10820101 rāma-hradeṣu vidhi-vat punar āplutya vṛṣṇayaḥ
10820103 dadaḥ sv-annaṁ dvijāgryebhyaḥ kṛṣṇe no bhaktir astv iti
10820111 svayaṁ ca tad-anujñātā vṛṣṇayaḥ kṛṣṇa-devatāḥ
10820113 bhuktvopaviviśuḥ kāmaṁ snigdha-cchāyāṅghripāṅghriṣu
10820121 tatrāgatāṁs te dadṛśuḥ suhṛt-sambandhino nṛpān
10820123 matsyośīnara-kauśalya-vidarbha-kuru-sṛñjayān
10820131 kāmboja-kaikayān madrān kuntīn ānarta-keralān
10820133 anyāṁś caivātma-pakṣīyān parāṁś ca śataśo nṛpa
10820135 nandādīn suhṛdo gopān gopīś cotkaṇṭhitāś ciram
10820141 anyonya-sandarśana-harṣa-raṁhasā protphulla-hṛd-vaktra-saroruha-śriyaḥ
10820143 āśliṣya gāḍhaṁ nayanaiḥ sravaj-jalā hṛṣyat-tvaco ruddha-giro yayur mudam
10820151 striyaś ca saṁvīkṣya mitho 'ti-sauhṛda-
10820152 smitāmalāpāṅga-dṛśo 'bhirebhire
10820153 stanaiḥ stanān kuṅkuma-paṅka-rūṣitān
10820154 nihatya dorbhiḥ praṇayāśru-locanāḥ
10820161 tato 'bhivādya te vṛddhān yaviṣṭhair abhivāditāḥ
10820163 sv-āgataṁ kuśalaṁ pṛṣṭvā cakruḥ kṛṣṇa-kathā mithaḥ
10820171 pṛthā bhrātṝn svasṝr vīkṣya tat-putrān pitarāv api
10820173 bhrātṛ-patnīr mukundaṁ ca jahau saṅkathayā śucaḥ
10820180 kunty uvāca
10820181 ārya bhrātar ahaṁ manye ātmānam akṛtāśiṣam
10820183 yad vā āpatsu mad-vārtāṁ nānusmaratha sattamāḥ
10820191 suhṛdo jñātayaḥ putrā bhrātaraḥ pitarāv api
10820193 nānusmaranti sva-janaṁ yasya daivam adakṣiṇam
10820200 śrī-vasudeva uvāca
10820201 amba māsmān asūyethā daiva-krīḍanakān narān
10820203 īśasya hi vaśe lokaḥ kurute kāryate 'tha vā
10820211 kaṁsa-pratāpitāḥ sarve vayaṁ yātā diśaṁ diśam
10820213 etarhy eva punaḥ sthānaṁ daivenāsāditāḥ svasaḥ
10820220 śrī-śuka uvāca
10820221 vasudevograsenādyair yadubhis te 'rcitā nṛpāḥ
10820223 āsann acyuta-sandarśa-paramānanda-nirvṛtāḥ
10820231 bhīṣmo droṇo 'mbikā-putro gāndhārī sa-sutā tathā
10820233 sa-dārāḥ pāṇḍavāḥ kuntī sañjayo viduraḥ kṛpaḥ
10820241 kuntībhojo virāṭaś ca bhīṣmako nagnajin mahān
10820243 purujid drupadaḥ śalyo dhṛṣṭaketuḥ sa kāśi-rāṭ
10820251 damaghoṣo viśālākṣo maithilo madra-kekayau
10820253 yudhāmanyuḥ suśarmā ca sa-sutā bāhlikādayaḥ
10820261 rājāno ye ca rājendra yudhiṣṭhiram anuvratāḥ
10820263 śrī-niketaṁ vapuḥ śaureḥ sa-strīkaṁ vīkṣya vismitāḥ
10820271 atha te rāma-kṛṣṇābhyāṁ samyak prāpta-samarhaṇāḥ
10820273 praśaśaṁsur mudā yuktā vṛṣṇīn kṛṣṇa-parigrahān
10820281 aho bhoja-pate yūyaṁ janma-bhājo nṛṇām iha
10820283 yat paśyathāsakṛt kṛṣṇaṁ durdarśam api yoginām
10820291 yad-viśrutiḥ śruti-nutedam alaṁ punāti
10820292 pādāvanejana-payaś ca vacaś ca śāstram
10820293 bhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-
10820294 sparśottha-śaktir abhivarṣati no 'khilārthān
10820301 tad-darśana-sparśanānupatha-prajalpa-
10820302 śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ
10820303 yeṣāṁ gṛhe niraya-vartmani vartatāṁ vaḥ
10820304 svargāpavarga-viramaḥ svayam āsa viṣṇuḥ
10820310 śrī-śuka uvāca
10820311 nandas tatra yadūn prāptān jñātvā kṛṣṇa-purogamān
10820313 tatrāgamad vṛto gopair anaḥ-sthārthair didṛkṣayā
10820321 taṁ dṛṣṭvā vṛṣṇayo hṛṣṭās tanvaḥ prāṇam ivotthitāḥ
10820323 pariṣasvajire gāḍhaṁ cira-darśana-kātarāḥ
10820331 vasudevaḥ pariṣvajya samprītaḥ prema-vihvalaḥ
10820333 smaran kaṁsa-kṛtān kleśān putra-nyāsaṁ ca gokule
10820341 kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca
10820343 na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha
10820351 tāv ātmāsanam āropya bāhubhyāṁ parirabhya ca
10820353 yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ
10820361 rohiṇī devakī cātha pariṣvajya vrajeśvarīm
10820363 smarantyau tat-kṛtāṁ maitrīṁ bāṣpa-kaṇṭhyau samūcatuḥ
10820371 kā vismareta vāṁ maitrīm anivṛttāṁ vrajeśvari
10820373 avāpyāpy aindram aiśvaryaṁ yasyā neha pratikriyā
10820381 etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥ
10820382 samprīṇanābhyudaya-poṣaṇa-pālanāni
10820383 prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor
10820384 nyastāv akutra ca bhayau na satāṁ paraḥ svaḥ
10820390 śrī-śuka uvāca
10820391 gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṁ
10820392 yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṁ śapanti
10820393 dṛgbhir hṛdī-kṛtam alaṁ parirabhya sarvās
10820394 tad-bhāvam āpur api nitya-yujāṁ durāpam
10820401 bhagavāṁs tās tathā-bhūtā vivikta upasaṅgataḥ
10820403 āśliṣyānāmayaṁ pṛṣṭvā prahasann idam abravīt
10820411 api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā
10820413 gatāṁś cirāyitāñ chatru-pakṣa-kṣapaṇa-cetasaḥ
10820421 apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā
10820423 nūnaṁ bhūtāni bhagavān yunakti viyunakti ca
10820431 vāyur yathā ghanānīkaṁ tṛṇaṁ tūlaṁ rajāṁsi ca
10820433 saṁyojyākṣipate bhūyas tathā bhūtāni bhūta-kṛt
10820441 mayi bhaktir hi bhūtānām amṛtatvāya kalpate
10820443 diṣṭyā yad āsīn mat-sneho bhavatīnāṁ mad-āpanaḥ
10820451 ahaṁ hi sarva-bhūtānām ādir anto 'ntaraṁ bahiḥ
10820453 bhautikānāṁ yathā khaṁ vār bhūr vāyur jyotir aṅganāḥ
10820461 evaṁ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ
10820463 ubhayaṁ mayy atha pare paśyatābhātam akṣare
10820470 śrī-śuka uvāca
10820471 adhyātma-śikṣayā gopya evaṁ kṛṣṇena śikṣitāḥ
10820473 tad-anusmaraṇa-dhvasta-jīva-kośās tam adhyagan
10820481 āhuś ca te nalina-nābha padāravindaṁ
10820482 yogeśvarair hṛdi vicintyam agādha-bodhaiḥ
10820483 saṁsāra-kūpa-patitottaraṇāvalambaṁ
10820484 gehaṁ juṣām api manasy udiyāt sadā naḥ
10830010 śrī-śuka uvāca
10830011 tathānugṛhya bhagavān gopīnāṁ sa gurur gatiḥ
10830013 yudhiṣṭhiram athāpṛcchat sarvāṁś ca suhṛdo 'vyayam
10830021 ta evaṁ loka-nāthena paripṛṣṭāḥ su-sat-kṛtāḥ
10830023 pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṁhasaḥ
10830031 kuto 'śivaṁ tvac-caraṇāmbujāsavaṁ mahan-manasto mukha-niḥsṛtaṁ kvacit
10830033 pibanti ye karṇa-puṭair alaṁ prabho dehaṁ-bhṛtāṁ deha-kṛd-asmṛti-cchidam
10830041 hi tvātma dhāma-vidhutātma-kṛta-try-avasthām
10830042 ānanda-samplavam akhaṇḍam akuṇṭha-bodham
10830043 kālopasṛṣṭa-nigamāvana ātta-yoga-
10830044 māyākṛtiṁ paramahaṁsa-gatiṁ natāḥ sma
10830050 śrī-ṛṣir uvāca
10830051 ity uttamaḥ-śloka-śikhā-maṇiṁ janeṣv
10830052 abhiṣṭuvatsv andhaka-kaurava-striyaḥ
10830053 sametya govinda-kathā mitho 'gṛnaṁs
10830054 tri-loka-gītāḥ śṛṇu varṇayāmi te
10830060 śrī-draupady uvāca
10830061 he vaidarbhy acyuto bhadre he jāmbavati kauśale
10830063 he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe
10830071 he kṛṣṇa-patnya etan no brūte vo bhagavān svayam
10830073 upayeme yathā lokam anukurvan sva-māyayā
10830080 śrī-rukmiṇy uvāca
10830081 caidyāya mārpayitum udyata-kārmukeṣu
10830082 rājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥ
10830083 ninye mṛgendra iva bhāgam ajāvi-yūthāt
10830084 tac-chrī-niketa-caraṇo 'stu mamārcanāya
10830090 śrī-satyabhāmovāca
10830091 yo me sanābhi-vadha-tapta-hṛdā tatena
10830092 liptābhiśāpam apamārṣṭum upājahāra
10830093 jitvarkṣa-rājam atha ratnam adāt sa tena
10830094 bhītaḥ pitādiśata māṁ prabhave 'pi dattām
10830100 śrī-jāmbavaty uvāca
10830101 prājñāya deha-kṛd amuṁ nija-nātha-daivaṁ
10830102 sītā-patiṁ tri-navahāny amunābhyayudhyat
10830103 jñātvā parīkṣita upāharad arhaṇaṁ māṁ
10830104 pādau pragṛhya maṇināham amuṣya dāsī
10830110 śrī-kālindy uvāca
10830111 tapaś carantīm ājñāya sva-pāda-sparśanāśayā
10830113 sakhyopetyāgrahīt pāṇiṁ yo 'haṁ tad-gṛha-mārjanī
10830120 śrī-mitravindovāca
10830121 yo māṁ svayaṁ-vara upetya vijitya bhū-pān
10830122 ninye śva-yūtha-gaṁ ivātma-baliṁ dvipāriḥ
10830123 bhrātṝṁś ca me 'pakurutaḥ sva-puraṁ śriyaukas
10830124 tasyāstu me 'nu-bhavam aṅghry-avanejanatvam
10830130 śrī-satyovāca
10830131 saptokṣaṇo 'ti-bala-vīrya-su-tīkṣṇa-śṛṅgān
10830132 pitrā kṛtān kṣitipa-vīrya-parīkṣaṇāya
10830133 tān vīra-durmada-hanas tarasā nigṛhya
10830134 krīḍan babandha ha yathā śiśavo 'ja-tokān
10830141 ya itthaṁ vīrya-śulkāṁ māṁ
10830142 dāsībhiś catur-angiṇīm
10830143 pathi nirjitya rājanyān
10830144 ninye tad-dāsyam astu me
10830150 śrī-bhadrovāca10830151 pitā me mātuleyāya svayam āhūya dattavān
10830153 kṛṣṇe kṛṣṇāya tac-cittām akṣauhiṇyā sakhī-janaiḥ
10830161 asya me pāda-saṁsparśo bhavej janmani janmani
10830163 karmabhir bhrāmyamāṇāyā yena tac chreya ātmanaḥ
10830170 śrī-lakṣmaṇovāca
10830171 mamāpi rājñy acyuta-janma-karma śrutvā muhur nārada-gītam āsa ha
10830173 cittaṁ mukunde kila padma-hastayā vṛtaḥ su-sammṛśya vihāya loka-pān
10830181 jñātvā mama mataṁ sādhvi pitā duhitṛ-vatsalaḥ
10830183 bṛhatsena iti khyātas tatropāyam acīkarat
10830191 yathā svayaṁ-vare rājñi matsyaḥ pārthepsayā kṛtaḥ
10830193 ayaṁ tu bahir ācchanno dṛśyate sa jale param
10830201 śrutvaitat sarvato bhū-pā āyayur mat-pituḥ puram
10830203 sarvāstra-śastra-tattva-jñāḥ sopādhyāyāḥ sahasraśaḥ
10830211 pitrā sampūjitāḥ sarve yathā-vīryaṁ yathā-vayaḥ
10830213 ādaduḥ sa-śaraṁ cāpaṁ veddhuṁ parṣadi mad-dhiyaḥ
10830221 ādāya vyasṛjan kecit sajyaṁ kartum anīśvarāḥ
10830223 ā-koṣṭhaṁ jyāṁ samutkṛṣya petur eke 'munāhatāḥ
10830231 sajyaṁ kṛtvāpare vīrā māgadhāmbaṣṭha-cedipāḥ
10830233 bhīmo duryodhanaḥ karṇo nāvidaṁs tad-avasthitim
10830241 matsyābhāsaṁ jale vīkṣya jñātvā ca tad-avasthitim
10830243 pārtho yatto 'sṛjad bāṇaṁ nācchinat paspṛśe param
10830251 rājanyeṣu nivṛtteṣu bhagna-māneṣu māniṣu
10830253 bhagavān dhanur ādāya sajyaṁ kṛtvātha līlayā
10830261 tasmin sandhāya viśikhaṁ matsyaṁ vīkṣya sakṛj jale
10830263 chittveṣuṇāpātayat taṁ sūrye cābhijiti sthite
10830271 divi dundubhayo nedur jaya-śabda-yutā bhuvi
10830273 devāś ca kusumāsārān mumucur harṣa-vihvalāḥ
10830281 tad raṅgam āviśam ahaṁ kala-nūpurābhyāṁ
10830282 padbhyāṁ pragṛhya kanakoijvala-ratna-mālām
10830283 nūtne nivīya paridhāya ca kauśikāgrye
10830284 sa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak
10830291 unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-
10830292 gaṇḍa-sthalaṁ śiśira-hāsa-kaṭākṣa-mokṣaiḥ
10830293 rājño nirīkṣya paritaḥ śanakair murārer
10830294 aṁse 'nurakta-hṛdayā nidadhe sva-mālām
10830301 tāvan mṛdaṅga-paṭahāḥ śaṅkha-bhery-ānakādayaḥ
10830303 ninedur naṭa-nartakyo nanṛtur gāyakā jaguḥ
10830311 evaṁ vṛte bhagavati mayeśe nṛpa-yūthapāḥ
10830313 na sehire yājñaseni spardhanto hṛc-chayāturāḥ
10830321 māṁ tāvad ratham āropya haya-ratna-catuṣṭayam
10830323 śārṅgam udyamya sannaddhas tasthāv ājau catur-bhujaḥ
10830331 dārukaś codayām āsa kāñcanopaskaraṁ ratham
10830333 miṣatāṁ bhū-bhujāṁ rājñi mṛgāṇāṁ mṛga-rāḍ iva
10830341 te 'nvasajjanta rājanyā niṣeddhuṁ pathi kecana
10830343 saṁyattā uddhṛteṣv-āsā grāma-siṁhā yathā harim
10830351 te śārṅga-cyuta-bāṇaughaiḥ kṛtta-bāhv-aṅghri-kandharāḥ
10830353 nipetuḥ pradhane kecid eke santyajya dudruvuḥ
10830361 tataḥ purīṁ yadu-patir aty-alaṅkṛtāṁ
10830362 ravi-cchada-dhvaja-paṭa-citra-toraṇām
10830363 kuśasthalīṁ divi bhuvi cābhisaṁstutāṁ
10830364 samāviśat taraṇir iva sva-ketanam
10830371 pitā me pūjayām āsa suhṛt-sambandhi-bāndhavān
10830373 mahārha-vāso-'laṅkāraiḥ śayyāsana-paricchadaiḥ
10830381 dāsībhiḥ sarva-sampadbhir bhaṭebha-ratha-vājibhiḥ
10830383 āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ
10830391 ātmārāmasya tasyemā vayaṁ vai gṛha-dāsikāḥ
10830393 sarva-saṅga-nivṛttyāddhā tapasā ca babhūvima
10830400 mahiṣya ūcuḥ
10830401 bhaumaṁ nihatya sa-gaṇaṁ yudhi tena ruddhā
10830402 jñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥ
10830403 nirmucya saṁsṛti-vimokṣam anusmarantīḥ
10830404 pādāmbujaṁ pariṇināya ya āpta-kāmaḥ
10830411 na vayaṁ sādhvi sāmrājyaṁ svārājyaṁ bhaujyam apy uta
10830413 vairājyaṁ pārameṣṭhyaṁ ca ānantyaṁ vā hareḥ padam
10830421 kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ
10830423 kuca-kuṅkuma-gandhāḍhyaṁ mūrdhnā voḍhuṁ gadā-bhṛtaḥ
10830431 vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ
10830433 gāvaś cārayato gopāḥ pada-sparśaṁ mahātmanaḥ
10840010 śrī-śuka uvāca
10840011 śrutvā pṛthā subala-putry atha yājñasenī
10840012 mādhavy atha kṣitipa-patnya uta sva-gopyaḥ
10840013 kṛṣṇe 'khilātmani harau praṇayānubandhaṁ
10840014 sarvā visismyur alam aśru-kalākulākṣyaḥ
10840021 iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhir nṛṣu
10840023 āyayur munayas tatra kṛṣṇa-rāma-didṛkṣayā
10840031 dvaipāyano nāradaś ca cyavano devalo 'sitaḥ
10840033 viśvāmitraḥ śatānando bharadvājo 'tha gautamaḥ
10840041 rāmaḥ sa-śiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ
10840043 pulastyaḥ kaśyapo 'triś ca mārkaṇḍeyo bṛhaspatiḥ
10840051 dvitas tritaś caikataś ca brahma-putrās tathāṅgirāḥ
10840053 agastyo yājñavalkyaś ca vāmadevādayo 'pare
10840061 tān dṛṣṭvā sahasotthāya prāg āsīnā nṛpādayaḥ
10840063 pāṇḍavāḥ kṛṣṇa-rāmau ca praṇemur viśva-vanditān
10840071 tān ānarcur yathā sarve saha-rāmo 'cyuto 'rcayat
10840073 svāgatāsana-pādyārghya-mālya-dhūpānulepanaiḥ
10840081 uvāca sukham āsīnān bhagavān dharma-gup-tanuḥ
10840083 sadasas tasya mahato yata-vāco 'nuśṛṇvataḥ
10840090 śrī-bhagavān uvāca
10840091 aho vayaṁ janma-bhṛto labdhaṁ kārtsnyena tat-phalam
10840093 devānām api duṣprāpaṁ yad yogeśvara-darśanam
10840101 kiṁ svalpa-tapasāṁ nṝṇām arcāyāṁ deva-cakṣuṣām
10840103 darśana-sparśana-praśna-prahva-pādārcanādikam
10840111 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ
10840113 te punanty uru-kālena darśanād eva sādhavaḥ
10840121 nāgnir na sūryo na ca candra-tārakā
10840122 na bhūr jalaṁ khaṁ śvasano 'tha vāṅ manaḥ
10840123 upāsitā bheda-kṛto haranty aghaṁ
10840124 vipaścito ghnanti muhūrta-sevayā
10840131 yasyātma-buddhiḥ kuṇape tri-dhātuke
10840132 sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ
10840133 yat-tīrtha-buddhiḥ salile na karhicij
10840134 janeṣv abhijñeṣu sa eva go-kharaḥ
10840140 śrī-śuka uvāca
10840141 niśamyetthaṁ bhagavataḥ kṛṣṇasyākuṇtha-medhasaḥ
10840143 vaco duranvayaṁ viprās tūṣṇīm āsan bhramad-dhiyaḥ
10840151 ciraṁ vimṛśya munaya īśvarasyeśitavyatām
10840153 jana-saṅgraha ity ūcuḥ smayantas taṁ jagad-gurum
10840160 śrī-munaya ūcuḥ
10840161 yan-māyayā tattva-vid-uttamā vayaṁ vimohitā viśva-sṛjām adhīśvarāḥ
10840163 yad īśitavyāyati gūḍha īhayā aho vicitram bhagavad-viceṣṭitam
10840171 anīha etad bahudhaika ātmanā sṛjaty avaty atti na badhyate yathā
10840173 bhaumair hi bhūmir bahu-nāma-rūpiṇī aho vibhūmnaś caritaṁ viḍambanam
10840181 athāpi kāle sva-janābhiguptaye bibharṣi sattvaṁ khala-nigrahāya ca
10840183 sva-līlayā veda-pathaṁ sanātanaṁ varṇāśramātmā puruṣaḥ paro bhavān
10840191 brahma te hṛdayaṁ śuklaṁ tapaḥ-svādhyāya-saṁyamaiḥ
10840193 yatropalabdhaṁ sad vyaktam avyaktaṁ ca tataḥ param
10840201 tasmād brahma-kulaṁ brahman śāstra-yones tvam ātmanaḥ
10840203 sabhājayasi sad dhāma tad brahmaṇyāgraṇīr bhavān
10840211 adya no janma-sāphalyaṁ vidyāyās tapaso dṛśaḥ
10840213 tvayā saṅgamya sad-gatyā yad antaḥ śreyasāṁ paraḥ
10840221 namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase
10840223 sva-yogamāyayācchanna-mahimne paramātmane
10840231 na yaṁ vidanty amī bhū-pā ekārāmāś ca vṛṣṇayaḥ
10840233 māyā-javanikācchannam ātmānaṁ kālam īśvaram
10840241 yathā śayānaḥ puruṣa ātmānaṁ guṇa-tattva-dṛk
10840243 nāma-mātrendriyābhātaṁ na veda rahitaṁ param
10840251 evaṁ tvā nāma-mātreṣu viṣayeṣv indriyehayā
10840253 māyayā vibhramac-citto na veda smṛty-upaplavāt
10840261 tasyādya te dadṛśimāṅghrim aghaugha-marṣa-
10840262 tīrthāspadaṁ hṛdi kṛtaṁ su-vipakva-yogaiḥ
10840263 utsikta-bhakty-upahatāśaya jīva-kośā
10840264 āpur bhavad-gatim athānugṛhāna bhaktān
10840270 śrī-śuka uvāca
10840271 ity anujñāpya dāśārhaṁ dhṛtarāṣṭraṁ yudhiṣṭhiram
10840273 rājarṣe svāśramān gantuṁ munayo dadhire manaḥ
10840281 tad vīkṣya tān upavrajya vasudevo mahā-yaśāḥ
10840283 praṇamya copasaṅgṛhya babhāṣedaṁ su-yantritaḥ
10840290 śrī-vasudeva uvāca
10840291 namo vaḥ sarva-devebhya ṛṣayaḥ śrotum arhatha
10840293 karmaṇā karma-nirhāro yathā syān nas tad ucyatām
10840300 śrī-nārada uvāca
10840301 nāti-citram idaṁ viprā vasudevo bubhutsayā
10840303 kṛṣṇam matvārbhakaṁ yan naḥ pṛcchati śreya ātmanaḥ
10840311 sannikarṣo 'tra martyānām anādaraṇa-kāraṇam
10840313 gāṅgaṁ hitvā yathānyāmbhas tatratyo yāti śuddhaye
10840321 yasyānubhūtiḥ kālena layotpatty-ādināsya vai
10840323 svato 'nyasmāc ca guṇato na kutaścana riṣyati
10840331 taṁ kleśa-karma-paripāka-guṇa-pravāhair avyāhatānubhavam īśvaram advitīyam
10840333 prāṇādibhiḥ sva-vibhavair upagūḍham anyo manyeta sūryam iva megha-himoparāgaiḥ
10840341 athocur munayo rājann ābhāṣyānalsadundabhim
10840343 sarveṣāṁ śṛṇvatāṁ rājñāṁ tathaivācyuta-rāmayoḥ
10840351 karmaṇā karma-nirhāra eṣa sādhu-nirūpitaḥ
10840353 yac chraddhayā yajed viṣṇuṁ sarva-yajñeśvaraṁ makhaiḥ
10840361 cittasyopaśamo 'yaṁ vai kavibhiḥ śāstra-cakṣusā
10840363 darśitaḥ su-gamo yogo dharmaś cātma-mud-āvahaḥ
10840371 ayaṁ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ
10840373 yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ
10840381 vittaiṣaṇāṁ yajña-dānair gṛhair dāra-sutaiṣaṇām
10840383 ātma-lokaiṣaṇāṁ deva kālena visṛjed budhaḥ
10840385 grāme tyaktaiṣaṇāḥ sarve yayur dhīrās tapo-vanam
10840391 ṛṇais tribhir dvijo jāto devarṣi-pitṝṇāṁ prabho
10840393 yajñādhyayana-putrais tāny anistīrya tyajan patet
10840401 tvaṁ tv adya mukto dvābhyāṁ vai ṛṣi-pitror mahā-mate
10840403 yajñair devarṇam unmucya nirṛṇo 'śaraṇo bhava
10840411 vasudeva bhavān nūnaṁ bhaktyā paramayā harim
10840413 jagatām īśvaraṁ prārcaḥ sa yad vāṁ putratāṁ gataḥ
10840420 śrī-śuka uvāca
10840421 iti tad-vacanaṁ śrutvā vasudevo mahā-manāḥ
10840423 tān ṛṣīn ṛtvijo vavre mūrdhnānamya prasādya ca
10840431 ta enam ṛṣayo rājan vṛtā dharmeṇa dhārmikam
10840433 tasminn ayājayan kṣetre makhair uttama-kalpakaiḥ
10840441 tad-dīkṣāyāṁ pravṛttāyāṁ vṛṣṇayaḥ puṣkara-srajaḥ
10840443 snātāḥ su-vāsaso rājan rājānaḥ suṣṭhv-alaṅkṛtāḥ
10840451 tan-mahiṣyaś ca muditā niṣka-kaṇṭhyaḥ su-vāsasaḥ
10840453 dīkṣā-śālām upājagmur āliptā vastu-pāṇayaḥ
10840461 nedur mṛdaṅga-paṭaha-śaṅkha-bhery-ānakādayaḥ
10840463 nanṛtur naṭa-nartakyas tuṣṭuvuḥ sūta-māgadhāḥ
10840465 jaguḥ su-kaṇṭhyo gandharvyaḥ saṅgītaṁ saha-bhartṛkāḥ
10840471 tam abhyaṣiñcan vidhi-vad aktam abhyaktam ṛtvijaḥ
10840473 patnībhir aṣṭā-daśabhiḥ soma-rājam ivoḍubhiḥ
10840481 tābhir dukūla-valayair hāra-nūpura-kuṇḍalaiḥ
10840483 sv-alaṅkṛtābhir vibabhau dīkṣito 'jina-saṁvṛtaḥ
10840491 tasyartvijo mahā-rāja ratna-kauśeya-vāsasaḥ
10840493 sa-sadasyā virejus te yathā vṛtra-haṇo 'dhvare
10840501 tadā rāmaś ca kṛṣṇaś ca svaiḥ svair bandhubhir anvitau
10840503 rejatuḥ sva-sutair dārair jīveśau sva-vibhūtibhiḥ
10840511 īje 'nu-yajñaṁ vidhinā agni-hotrādi-lakṣaṇaiḥ
10840513 prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram
10840521 athartvigbhyo 'dadāt kāle yathāmnātaṁ sa dakṣiṇāḥ
10840523 sv-alaṅkṛtebhyo 'laṅkṛtya go-bhū-kanyā mahā-dhanāḥ
10840531 patnī-saṁyājāvabhṛthyaiś caritvā te maharṣayaḥ
10840533 sasnū rāma-hrade viprā yajamāna-puraḥ-sarāḥ
10840541 snāto 'laṅkāra-vāsāṁsi vandibhyo 'dāt tathā striyaḥ
10840543 tataḥ sv-alaṅkṛto varṇān ā-śvabhyo 'nnena pūjayat
10840551 bandhūn sa-dārān sa-sutān pāribarheṇa bhūyasā
10840553 vidarbha-kośala-kurūn kāśi-kekaya-sṛñjayān
10840561 sadasyartvik-sura-gaṇān nṛ-bhūta-pitṛ-cāraṇān
10840563 śrī-niketam anujñāpya śaṁsantaḥ prayayuḥ kratum
10840571 dhṛtarāṣṭro 'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau
10840573 nārado bhagavān vyāsaḥ suhṛt-sambandhi-bāndhavāḥ
10840581 bandhūn pariṣvajya yadūn sauhṛdāklinna-cetasaḥ
10840583 yayur viraha-kṛcchreṇa sva-deśāṁś cāpare janāḥ
10840591 nandas tu saha gopālair bṛhatyā pūjayārcitaḥ
10840593 kṛṣṇa-rāmograsenādyair nyavātsīd bandhu-vatsalaḥ
10840601 vasudevo 'ñjasottīrya manoratha-mahārṇavam
10840603 suhṛd-vṛtaḥ prīta-manā nandam āha kare spṛśan
10840610 śrī-vasudeva uvāca
10840611 bhrātar īśa-kṛtaḥ pāśo nṛnāṁ yaḥ sneha-saṁjñitaḥ
10840613 taṁ dustyajam ahaṁ manye śūrāṇām api yoginām
10840621 asmāsv apratikalpeyaṁ yat kṛtājñeṣu sattamaiḥ
10840623 maitry arpitāphalā cāpi na nivarteta karhicit
10840631 prāg akalpāc ca kuśalaṁ bhrātar vo nācarāma hi
10840633 adhunā śrī-madāndhākṣā na paśyāmaḥ puraḥ sataḥ
10840641 mā rājya-śrīr abhūt puṁsaḥ śreyas-kāmasya māna-da
10840643 sva-janān uta bandhūn vā na paśyati yayāndha-dṛk
10840650 śrī-śuka uvāca
10840651 evaṁ sauhṛda-śaithilya-citta ānakadundubhiḥ
10840653 ruroda tat-kṛtāṁ maitrīṁ smarann aśru-vilocanaḥ
10840661 nandas tu sakhyuḥ priya-kṛt premṇā govinda-rāmayoḥ
10840663 adya śva iti māsāṁs trīn yadubhir mānito 'vasat
10840671 tataḥ kāmaiḥ pūryamāṇaḥ sa-vrajaḥ saha-bāndhavaḥ
10840673 parārdhyābharaṇa-kṣauma-nānānarghya-paricchadaiḥ
10840681 vasudevograsenābhyāṁ kṛṣṇoddhava-balādibhiḥ
10840683 dattam ādāya pāribarhaṁ yāpito yadubhir yayau
10840691 nando gopāś ca gopyaś ca govinda-caraṇāmbuje
10840693 manaḥ kṣiptaṁ punar hartum anīśā mathurāṁ yayuḥ
10840701 bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇa-devatāḥ
10840703 vīkṣya prāvṛṣam āsannād yayur dvāravatīṁ punaḥ
10840711 janebhyaḥ kathayāṁ cakrur yadu-deva-mahotsavam
10840713 yad āsīt tīrtha-yātrāyāṁ suhṛt-sandarśanādikam
10850010 śrī-bādarāyaṇir uvāca
10850011 athaikadātmajau prāptau kṛta-pādābhivandanau
10850013 vasudevo 'bhinandyāha prītyā saṅkarṣaṇācyutau
10850021 munīnāṁ sa vacaḥ śrutvā putrayor dhāma-sūcakam
10850023 tad-vīryair jāta-viśrambhaḥ paribhāṣyābhyabhāṣata
10850031 kṛṣṇa kṛṣṇa mahā-yogin saṅkarṣaṇa sanātana
10850033 jāne vām asya yat sākṣāt pradhāna-puruṣau parau
10850041 yatra yena yato yasya yasmai yad yad yathā yadā
10850043 syād idaṁ bhagavān sākṣāt pradhāna-puruṣeśvaraḥ
10850051 etan nānā-vidhaṁ viśvam ātma-sṛṣṭam adhokṣaja
10850053 ātmanānupraviśyātman prāṇo jīvo bibharṣy aja
10850061 prāṇādīnāṁ viśva-sṛjāṁ śaktayo yāḥ parasya tāḥ
10850063 pāratantryād vaisādṛṣyād dvayoś ceṣṭaiva ceṣṭatām
10850071 kāntis tejaḥ prabhā sattā candrāgny-arkarkṣa-vidyutām
10850073 yat sthairyaṁ bhū-bhṛtāṁ bhūmer vṛttir gandho 'rthato bhavān
10850081 tarpaṇaṁ prāṇanam apāṁ deva tvaṁ tāś ca tad-rasaḥ
10850083 ojaḥ saho balaṁ ceṣṭā gatir vāyos taveśvara
10850091 diśāṁ tvam avakāśo 'si diśaḥ khaṁ sphoṭa āśrayaḥ
10850093 nādo varṇas tvam oṁ-kāra ākṛtīnāṁ pṛthak-kṛtiḥ
10850101 indriyaṁ tv indriyāṇāṁ tvaṁ devāś ca tad-anugrahaḥ
10850103 avabodho bhavān buddher jīvasyānusmṛtiḥ satī
10850111 bhūtānām asi bhūtādir indriyāṇāṁ ca taijasaḥ
10850113 vaikāriko vikalpānāṁ pradhānam anuśāyinam
10850121 naśvareṣv iha bhāveṣu tad asi tvam anaśvaram
10850123 yathā dravya-vikāreṣu dravya-mātraṁ nirūpitam
10850131 sattvam rajas tama iti guṇās tad-vṛttayaś ca yāḥ
10850133 tvayy addhā brahmaṇi pare kalpitā yoga-māyayā
10850141 tasmān na santy amī bhāvā yarhi tvayi vikalpitāḥ
10850143 tvaṁ cāmīṣu vikāreṣu hy anyadāvyāvahārikaḥ
10850151 guṇa-pravāha etasminn abudhās tv akhilātmanaḥ
10850153 gatiṁ sūkṣmām abodhena saṁsarantīha karmabhiḥ
10850161 yadṛcchayā nṛtāṁ prāpya su-kalpām iha durlabhām
10850163 svārthe pramattasya vayo gataṁ tvan-māyayeśvara
10850171 asāv aham mamaivaite dehe cāsyānvayādiṣu
10850173 sneha-pāśair nibadhnāti bhavān sarvam idaṁ jagat
10850181 yuvāṁ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau
10850183 bhū-bhāra-kṣatra-kṣapaṇa avatīrṇau tathāttha ha
10850191 tat te gato 'smy araṇam adya padāravindam
10850192 āpanna-saṁsṛti-bhayāpaham ārta-bandho
10850193 etāvatālam alam indriya-lālasena
10850194 martyātma-dṛk tvayi pare yad apatya-buddhiḥ
10850201 sūtī-gṛhe nanu jagāda bhavān ajo nau
10850202 sañjajña ity anu-yugaṁ nija-dharma-guptyai
10850203 nānā-tanūr gagana-vad vidadhaj jahāsi
10850204 ko veda bhūmna uru-gāya vibhūti-māyām
10850210 śrī-śuka uvāca
10850211 ākarṇyetthaṁ pitur vākyaṁ bhagavān sātvatarṣabhaḥ
10850213 pratyāha praśrayānamraḥ prahasan ślakṣṇayā girā
10850220 śrī-bhagavān uvāca
10850221 vaco vaḥ samavetārthaṁ tātaitad upamanmahe
10850223 yan naḥ putrān samuddiśya tattva-grāma udāhṛtaḥ
10850231 ahaṁ yūyam asāv ārya ime ca dvārakāukasaḥ
10850233 sarve 'py evaṁ yadu-śreṣṭha vimṛgyāḥ sa-carācaram
10850241 ātmā hy ekaḥ svayaṁ-jyotir nityo 'nyo nirguṇo guṇaiḥ
10850243 ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate
10850251 khaṁ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam
10850253 āvis-tiro-'lpa-bhūry eko nānātvaṁ yāty asāv api
10850260 śrī-śuka uvāca
10850261 evaṁ bhagavatā rājan vasudeva udāhṛtaḥ
10850263 śrutvā vinaṣṭa-nānā-dhīs tūṣṇīṁ prīta-manā abhūt
10850271 atha tatra kuru-śreṣṭha devakī sarva-devatā
10850273 śrutvānītaṁ guroḥ putram ātmajābhyāṁ su-vismitā
10850281 kṛṣṇa-rāmau samāśrāvya putrān kaṁsa-vihiṁsitān
10850283 smarantī kṛpaṇaṁ prāha vaiklavyād aśru-locanā
10850290 śrī-devaky uvāca
10850291 rāma rāmāprameyātman kṛṣṇa yogeśvareśvara
10850293 vedāhaṁ vāṁ viśva-sṛjām īśvarāv ādi-pūruṣau
10850301 kala-vidhvasta-sattvānāṁ rājñām ucchāstra-vartinām
10850303 bhūmer bhārāyamāṇānām avatīrṇau kilādya me
10850311 yasyāṁśāṁśāṁśa-bhāgena viśvotpatti-layodayāḥ
10850313 bhavanti kila viśvātmaṁs taṁ tvādyāhaṁ gatiṁ gatā
10850321 cirān mṛta-sutādāne guruṇā kila coditau
10850323 āninyathuḥ pitṛ-sthānād gurave guru-dakṣiṇām
10850331 tathā me kurutaṁ kāmaṁ yuvāṁ yogeśvareśvarau
10850333 bhoja-rāja-hatān putrān kāmaye draṣṭum āhṛtān
10850340 ṛṣir uvāca
10850341 evaṁ sañcoditau mātrā rāmaḥ kṛṣṇaś ca bhārata
10850343 sutalaṁ saṁviviśatur yoga-māyām upāśritau
10850351 tasmin praviṣṭāv upalabhya daitya-rāḍ
10850352 viśvātma-daivaṁ sutarāṁ tathātmanaḥ
10850353 tad-darśanāhlāda-pariplutāśayaḥ
10850354 sadyaḥ samutthāya nanāma sānvayaḥ
10850361 tayoḥ samānīya varāsanaṁ mudā niviṣṭayos tatra mahātmanos tayoḥ
10850363 dadhāra pādāv avanijya taj jalaṁ sa-vṛnda ā-brahma punad yad ambu ha
10850371 samarhayām āsa sa tau vibhūtibhir mahārha-vastrābharaṇānulepanaiḥ
10850373 tāmbūla-dīpāmṛta-bhakṣaṇādibhiḥ sva-gotra-vittātma-samarpaṇena ca
10850381 sa indraseno bhagavat-padāmbujaṁ bibhran muhuḥ prema-vibhinnayā dhiyā
10850383 uvāca hānanda-jalākulekṣaṇaḥ prahṛṣṭa-romā nṛpa gadgadākṣaram
10850390 balir uvāca
10850391 namo 'nantāya bṛhate namaḥ kṛṣṇāya vedhase
10850393 sāṅkhya-yoga-vitānāya brahmaṇe paramātmane
10850401 darśanaṁ vāṁ hi bhūtānāṁ duṣprāpaṁ cāpy adurlabham
10850403 rajas-tamaḥ-svabhāvānāṁ yan naḥ prāptau yadṛcchayā
10850411 daitya-dānava-gandharvāḥ siddha-vidyādhra-cāraṇāḥ
10850413 yakṣa-rakṣaḥ-piśācāś ca bhūta-pramatha-nāyakāḥ
10850421 viśuddha-sattva-dhāmny addhā tvayi śāstra-śarīriṇi
10850423 nityaṁ nibaddha-vairās te vayaṁ cānye ca tādṛśāḥ
10850431 kecanodbaddha-vaireṇa bhaktyā kecana kāmataḥ
10850433 na tathā sattva-saṁrabdhāḥ sannikṛṣṭāḥ surādayaḥ
10850441 idam ittham iti prāyas tava yogeśvareśvara
10850443 na vidanty api yogeśā yoga-māyāṁ kuto vayam
10850451 tan naḥ prasīda nirapekṣa-vimṛgya-yuṣmat
10850452 pādāravinda-dhiṣaṇānya-gṛhāndha-kūpāt
10850453 niṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥ
10850454 śānto yathaika uta sarva-sakhaiś carāmi
10850461 śādhy asmān īśitavyeśa niṣpāpān kuru naḥ prabho
10850463 pumān yac chraddhayātiṣṭhaṁś codanāyā vimucyate
10850470 śrī-bhagavān uvāca
10850471 āsan marīceḥ ṣaṭ putrā ūrṇāyāṁ prathame 'ntare
10850473 devāḥ kaṁ jahasur vīkṣya sutaṁ yabhitum udyatam
10850481 tenāsurīm agan yonim adhunāvadya-karmaṇā
10850483 hiraṇyakaśipor jātā nītās te yoga-māyayā
10850491 devakyā udare jātā rājan kaṁsa-vihiṁsitāḥ
10850493 sā tān śocaty ātmajān svāṁs ta ime 'dhyāsate 'ntike
10850501 ita etān praṇeṣyāmo mātṛ-śokāpanuttaye
10850503 tataḥ śāpād vinirmaktā lokaṁ yāsyanti vijvarāḥ
10850511 smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛd ghṛṇī
10850513 ṣaḍ ime mat-prasādena punar yāsyanti sad-gatim
10850521 ity uktvā tān samādāya indrasenena pūjitau
10850523 punar dvāravatīm etya mātuḥ putrān ayacchatām
10850531 tān dṛṣṭvā bālakān devī putra-sneha-snuta-stanī
10850533 pariṣvajyāṅkam āropya mūrdhny ajighrad abhīkṣṇaśaḥ
10850541 apāyayat stanaṁ prītā suta-sparśa-parisnutam
10850543 mohitā māyayā viṣṇor yayā sṛṣṭiḥ pravartate
10850551 pītvāmṛtaṁ payas tasyāḥ pīta-śeṣaṁ gadā-bhṛtaḥ
10850553 nārāyaṇāṅga-saṁsparśa-pratilabdhātma-darśanāḥ
10850561 te namaskṛtya govindaṁ devakīṁ pitaraṁ balam
10850563 miṣatāṁ sarva-bhūtānāṁ yayur dhāma divaukasām
10850571 taṁ dṛṣṭvā devakī devī mṛtāgamana-nirgamam
10850573 mene su-vismitā māyāṁ kṛṣṇasya racitāṁ nṛpa
10850581 evaṁ-vidhāny adbhutāni kṛṣṇasya paramātmanaḥ
10850583 vīryāṇy ananta-vīryasya santy anantāni bhārata
10850590 śrī-sūta uvāca
10850591 ya idam anuśṛṇoti śrāvayed vā murāreś
10850592 caritam amṛta-kīrter varṇitaṁ vyāsa-putraiḥ
10850593 jagad-agha-bhid alaṁ tad-bhakta-sat-karṇa-pūraṁ
10850594 bhagavati kṛta-citto yāti tat-kṣema-dhāma
10860010 śrī-rājovāca
10860011 brahman veditum icchāmaḥ svasārāṁ rāma-kṛṣṇayoḥ
10860013 yathopayeme vijayo yā mamāsīt pitāmahī
10860020 śrī-śuka uvāca
10860021 arjunas tīrtha-yātrāyāṁ paryaṭann avanīṁ prabhuḥ
10860023 gataḥ prabhāsam aśṛṇon mātuleyīṁ sa ātmanaḥ
10860031 duryodhanāya rāmas tāṁ dāsyatīti na cāpare
10860033 tal-lipsuḥ sa yatir bhūtvā tri-daṇḍī dvārakām agāt
10860041 tatra vai vārṣitān māsān avātsīt svārtha-sādhakaḥ
10860043 pauraiḥ sabhājito 'bhīkṣṇaṁ rāmeṇājānatā ca saḥ
10860051 ekadā gṛham ānīya ātithyena nimantrya tam
10860053 śraddhayopahṛtaṁ bhaikṣyaṁ balena bubhuje kila
10860061 so 'paśyat tatra mahatīṁ kanyāṁ vīra-mano-harām
10860063 prīty-utphullekṣaṇas tasyāṁ bhāva-kṣubdhaṁ mano dadhe
10860071 sāpi taṁ cakame vīkṣya nārīṇāṁ hṛdayaṁ-gamam
10860073 hasantī vrīḍitāpaṅgī tan-nyasta-hṛdayekṣaṇā
10860081 tāṁ paraṁ samanudhyāyann antaraṁ prepsur arjunaḥ
10860083 na lebhe śaṁ bhramac-cittaḥ kāmenāti-balīyasā
10860091 mahatyāṁ deva-yātrāyāṁ ratha-sthāṁ durga-nirgatāṁ
10860093 jahārānumataḥ pitroḥ kṛṣṇasya ca mahā-rathaḥ
10860101 ratha-stho dhanur ādāya śūrāṁś cārundhato bhaṭān
10860103 vidrāvya krośatāṁ svānāṁ sva-bhāgaṁ mṛga-rāḍ iva
10860111 tac chrutvā kṣubhito rāmaḥ parvaṇīva mahārṇavaḥ
10860113 gṛhīta-pādaḥ kṛṣṇena suhṛdbhiś cānusāntvitaḥ
10860121 prāhiṇot pāribarhāṇi vara-vadhvor mudā balaḥ
10860123 mahā-dhanopaskarebha-rathāśva-nara-yoṣitaḥ
10860130 śrī-śuka uvāca
10860131 kṛṣṇasyāsīd dvija-śreṣṭhaḥ śrutadeva iti śrutaḥ
10860133 kṛṣṇaika-bhaktyā pūrṇārthaḥ śāntaḥ kavir alampataḥ
10860141 sa uvāsa videheṣu mithilāyāṁ gṛhāśramī
10860143 anīhayāgatāhārya-nirvartita-nija-kriyaḥ
10860151 yātrā-mātraṁ tv ahar ahar daivād upanamaty uta
10860153 nādhikaṁ tāvatā tuṣṭaḥ kriyā cakre yathocitāḥ
10860161 tathā tad-rāṣṭra-pālo 'ṅga bahulāśva iti śrutaḥ
10860163 maithilo niraham-māna ubhāv apy acyuta-priyau
10860171 tayoḥ prasanno bhagavān dārukeṇāhṛtaṁ ratham
10860173 āruhya sākaṁ munibhir videhān prayayau prabhuḥ
10860181 nārado vāmadevo 'triḥ kṛṣṇo rāmo 'sito 'ruṇiḥ
10860183 ahaṁ bṛhaspatiḥ kaṇvo maitreyaś cyavanādayaḥ
10860191 tatra tatra tam āyāntaṁ paurā jānapadā nṛpa
10860193 upatasthuḥ sārghya-hastā grahaiḥ sūryam ivoditam
10860201 ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-
10860202 pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ
10860203 anye ca tan-mukha-sarojam udāra-hāsa-
10860204 snigdhekṣaṇaṁ nṛpa papur dṛśibhir nr-nāryaḥ
10860211 tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥ
10860212 kṣemaṁ tri-loka-gurur artha-dṛśaṁ ca yacchan
10860213 śṛṇvan dig-anta-dhavalaṁ sva-yaśo 'śubha-ghnaṁ
10860214 gītaṁ surair nṛbhir agāc chanakair videhān
10860221 te 'cyutaṁ prāptam ākarṇya paurā jānapadā nṛpa
10860223 abhīyur muditās tasmai gṛhītārhaṇa-pāṇayaḥ
10860231 dṛṣṭvā ta uttamaḥ-ślokaṁ prīty-utphulānanāśayāḥ
10860233 kair dhṛtāñjalibhir nemuḥ śruta-pūrvāṁs tathā munīn
10860241 svānugrahāya samprāptaṁ manvānau taṁ jagad-gurum
10860243 maithilaḥ śrutadevaś ca pādayoḥ petatuḥ prabhoḥ
10860251 nyamantrayetāṁ dāśārham ātithyena saha dvijaiḥ
10860253 maithilaḥ śrutadevaś ca yugapat saṁhatāñjalī
10860261 bhagavāṁs tad abhipretya dvayoḥ priya-cikīrṣayā
10860263 ubhayor āviśad geham ubhābhyāṁ tad-alakṣitaḥ
10860271 śrāntān apy atha tān dūrāj janakaḥ sva-gṛhāgatān
10860273 ānīteṣv āsanāgryeṣu sukhāsīnān mahā-manāḥ
10860281 pravṛddha-bhaktyā uddharṣa-hṛdayāsrāvilekṣaṇaḥ
10860283 natvā tad-aṅghrīn prakṣālya tad-apo loka-pāvanīḥ
10860291 sa-kuṭumbo vahan mūrdhnā pūjayāṁ cakra īśvarān
10860293 gandha-mālyāmbarākalpa-dhūpa-dīpārghya-go-vṛṣaiḥ
10860301 vācā madhurayā prīṇann idam āhānna-tarpitān
10860303 pādāv aṅka-gatau viṣṇoḥ saṁspṛśañ chanakair mudā
10860310 śrī-bahulāśva uvāca
10860311 bhavān hi sarva-bhūtānām ātmā sākṣī sva-dṛg vibho
10860313 atha nas tvat-padāmbhojaṁ smaratāṁ darśanaṁ gataḥ
10860321 sva-vacas tad ṛtaṁ kartum asmad-dṛg-gocaro bhavān
10860323 yad ātthaikānta-bhaktān me nānantaḥ śrīr ajaḥ priyaḥ
10860331 ko nu tvac-caraṇāmbhojam evaṁ-vid visṛjet pumān
10860333 niṣkiñcanānāṁ śāntānāṁ munīnāṁ yas tvam ātma-daḥ
10860341 yo 'vatīrya yador vaṁśe nṛṇāṁ saṁsaratām iha
10860343 yaśo vitene tac-chāntyai trai-lokya-vṛjināpaham
10860351 namas tubhyaṁ bhagavate kṛṣṇāyākuṇṭha-medhase
10860353 nārāyaṇāya ṛṣaye su-śāntaṁ tapa īyuṣe
10860361 dināni katicid bhūman gṛhān no nivasa dvijaiḥ
10860363 sametaḥ pāda-rajasā punīhīdaṁ nimeḥ kulam
10860371 ity upāmantrito rājñā bhagavāṁl loka-bhāvanaḥ
10860373 uvāsa kurvan kalyāṇaṁ mithilā-nara-yoṣitām
10860381 śrutadevo 'cyutaṁ prāptaṁ sva-gṛhāñ janako yathā
10860383 natvā munīn su-saṁhṛṣṭo dhunvan vāso nanarta ha
10860391 tṛṇa-pīṭha-bṛṣīṣv etān ānīteṣūpaveśya saḥ
10860393 svāgatenābhinandyāṅghrīn sa-bhāryo 'vanije mudā
10860401 tad-ambhasā mahā-bhāga ātmānaṁ sa-gṛhānvayam
10860403 snāpayāṁ cakra uddharṣo labdha-sarva-manorathaḥ
10860411 phalārhaṇośīra-śivāmṛtāmbubhir mṛdā surabhyā tulasī-kuśāmbuyaiḥ
10860413 ārādhayām āsa yathopapannayā saparyayā sattva-vivardhanāndhasā
10860421 sa tarkayām āsa kuto mamānv abhūt gṛhāndha-kupe patitasya saṅgamaḥ
10860423 yaḥ sarva-tīrthāspada-pāda-reṇubhiḥ kṛṣṇena cāsyātma-niketa-bhūsuraiḥ
10860431 sūpaviṣṭān kṛtātithyān śrutadeva upasthitaḥ
10860433 sa-bhārya-svajanāpatya uvācāṅghry-abhimarśanaḥ
10860440 śrutadeva uvāca
10860441 nādya no darśanaṁ prāptaḥ paraṁ parama-pūruṣaḥ
10860443 yarhīdaṁ śaktibhiḥ sṛṣṭvā praviṣṭo hy ātma-sattayā
10860451 yathā śayānaḥ puruṣo manasaivātma-māyayā
10860453 sṛṣṭvā lokaṁ paraṁ svāpnam anuviśyāvabhāsate
10860461 śṛṇvatāṁ gadatāṁ śaśvad arcatāṁ tvābhivandatām
10860463 ṇṛṇāṁ saṁvadatām antar hṛdi bhāsy amalātmanām
10860471 hṛdi-stho 'py ati-dūra-sthaḥ karma-vikṣipta-cetasām
10860473 ātma-śaktibhir agrāhyo 'py anty upeta-guṇātmanām
10860481 namo 'stu te 'dhyātma-vidāṁ parātmane
10860482 anātmane svātma-vibhakta-mṛtyave
10860483 sa-kāraṇākāraṇa-liṅgam īyuṣe
10860484 sva-māyayāsaṁvṛta-ruddha-dṛṣṭaye
10860491 sa tvaṁ śādhi sva-bhṛtyān naḥ kiṁ deva karavāma he
10860493 etad-anto nṛṇāṁ kleśo yad bhavān akṣi-gocaraḥ
10860500 śrī-śuka uvāca
10860501 tad-uktam ity upākarṇya bhagavān praṇatārti-hā
10860503 gṛhītvā pāṇinā pāṇiṁ prahasaṁs tam uvāca ha
10860510 śrī-bhagavān uvāca
10860511 brahmaṁs te 'nugrahārthāya samprāptān viddhy amūn munīn
10860513 sañcaranti mayā lokān punantaḥ pāda-reṇubhiḥ
10860521 devāḥ kṣetrāṇi tīrthāni darśana-sparśanārcanaiḥ
10860523 śanaiḥ punanti kālena tad apy arhattamekṣayā
10860531 brāhmaṇo janmanā śreyān sarveṣām prāṇinām iha
10860533 tapasā vidyayā tuṣṭyā kim u mat-kalayā yutaḥ
10860541 na brāhmaṇān me dayitaṁ rūpam etac catur-bhujam
10860543 sarva-veda-mayo vipraḥ sarva-deva-mayo hy aham
10860551 duṣprajñā aviditvaivam avajānanty asūyavaḥ
10860553 guruṁ māṁ vipram ātmānam arcādāv ijya-dṛṣṭayaḥ
10860561 carācaram idaṁ viśvaṁ bhāvā ye cāsya hetavaḥ
10860563 mad-rūpāṇīti cetasy ādhatte vipro mad-īkṣayā
10860571 tasmād brahma-ṛṣīn etān brahman mac-chraddhayārcaya
10860573 evaṁ ced arcito 'smy addhā nānyathā bhūri-bhūtibhiḥ
10860580 śrī-śuka uvāca
10860581 sa itthaṁ prabhunādiṣṭaḥ saha-kṛṣṇān dvijottamān
10860583 ārādhyaikātma-bhāvena maithilaś cāpa sad-gatim
10860591 evaṁ sva-bhaktayo rājan bhagavān bhakta-bhaktimān
10860593 uṣitvādiśya san-mārgaṁ punar dvāravatīm agāt
10870010 śrī-parīkṣid uvāca
10870011 brahman brahmaṇy anirdeśye nirguṇe guṇa-vṛttayaḥ
10870013 kathaṁ caranti śrutayaḥ sākṣāt sad-asataḥ pare
10870020 śrī-śuka uvāca
10870021 buddhīndriya-manaḥ-prāṇān janānām asṛjat prabhuḥ
10870023 mātrārthaṁ ca bhavārthaṁ ca ātmane 'kalpanāya ca
10870031 saiṣā hy upaniṣad brāhmī pūrveśāṁ pūrva-jair dhṛtā
10870033 śrraddhayā dhārayed yas tāṁ kṣemaṁ gacched akiñcanaḥ
10870041 atra te varṇayiṣyāmi gāthāṁ nārāyaṇānvitām
10870043 nāradasya ca saṁvādam ṛṣer nārāyaṇasya ca
10870051 ekadā nārado lokān paryaṭan bhagavat-priyaḥ
10870053 sanātanam ṛṣiṁ draṣṭuṁ yayau nārāyaṇāśramam
10870061 yo vai bhārata-varṣe 'smin kṣemāya svastaye nṛṇām
10870063 dharma-jñāna-śamopetam ā-kalpād āsthitas tapaḥ
10870071 tatropaviṣṭam ṛṣibhiḥ kalāpa-grāma-vāsibhiḥ
10870073 parītaṁ praṇato 'pṛcchad idam eva kurūdvaha
10870081 tasmai hy avocad bhagavān ṛṣīṇāṁ śṛṇvatām idam
10870083 yo brahma-vādaḥ pūrveṣāṁ jana-loka-nivāsinām
10870090 śrī-bhagavān uvāca
10870091 svāyambhuva brahma-satraṁ jana-loke 'bhavat purā
10870093 tatra-sthānāṁ mānasānāṁ munīnām ūrdhva-retasām
10870101 śvetadvīpaṁ gatavati tvayi draṣṭuṁ tad-īśvaram
10870103 brahma-vādaḥ su-saṁvṛttaḥ śrutayo yatra śerate
10870105 tatra hāyam abhūt praśnas tvaṁ māṁ yam anupṛcchasi
10870111 tulya-śruta-tapaḥ-śīlās tulya-svīyāri-madhyamāḥ
10870113 api cakruḥ pravacanam ekaṁ śuśrūṣavo 'pare
10870120 śrī-sanandana uvāca
10870121 sva-sṛṣṭam idam āpīya śayānaṁ saha śaktibhiḥ
10870123 tad-ante bodhayāṁ cakrus tal-liṅgaiḥ śrutayaḥ param
10870131 yathā śayānaṁ saṁrājaṁ vandinas tat-parākramaiḥ
10870133 pratyūṣe 'bhetya su-ślokair bodhayanty anujīvinaḥ
10870140 śrī-śrutaya ūcuḥ
10870141 jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁ
10870142 tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ
10870143 aga-jagad-okasām akhila-śakty-avabodhaka te
10870144 kvacid ajayātmanā ca carato 'nucaren nigamaḥ
10870151 bṛhad upalabdham etad avayanty avaśeṣatayā
10870152 yata udayāstam-ayau vikṛter mṛdi vāvikṛtāt
10870153 ata ṛṣayo dadhus tvayi mano-vacanācaritaṁ
10870154 katham ayathā bhavanti bhuvi datta-padāni nṛṇām
10870161 iti tava sūrayas try-adhipate 'khila-loka-mala-
10870162 kṣapaṇa-kathāmṛtābdhim avagāhya tapāṁsi jahuḥ
10870163 kim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥ
10870164 parama bhajanti ye padam ajasra-sukhānubhavam
10870171 dṛtaya iva śvasanty asu-bhṛto yadi te 'nuvidhā
10870172 mahad-aham-ādayo 'ṇḍam asṛjan yad-anugrahataḥ
10870173 puruṣa-vidho 'nvayo 'tra caramo 'nna-mayādiṣu yaḥ
10870174 sad-asataḥ paraṁ tvam atha yad eṣv avaśeṣam ṛtam
10870181 udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥ
10870182 parisara-paddhatiṁ hṛdayam āruṇayo daharam
10870183 tata udagād ananta tava dhāma śiraḥ paramaṁ
10870184 punar iha yat sametya na patanti kṛtānta-mukhe
10870191 sva-kṛta-vicitra-yoniṣu viśann iva hetutayā
10870192 taratamataś cakāssy anala-vat sva-kṛtānukṛtiḥ
10870193 atha vitathāsv amūṣv avitathāṁ tava dhāma samaṁ
10870194 viraja-dhiyo 'nuyanty abhivipaṇyava eka-rasam
10870201 sva-kṛta-pureṣv amīṣv abahir-antara-saṁvaraṇaṁ
10870202 tava puruṣaṁ vadanty akhila-śakti-dhṛto 'ṁśa-kṛtam
10870203 iti nṛ-gatiṁ vivicya kavayo nigamāvapanaṁ
10870204 bhavata upāsate 'ṅghrim abhavam bhuvi viśvasitāḥ
10870211 duravagamātma-tattva-nigamāya tavātta-tanoś
10870212 carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ
10870213 na parilaṣanti kecid apavargam apīśvara te
10870214 caraṇa-saroja-haṁsa-kula-saṅga-visṛṣṭa-gṛhāḥ
10870221 tvad-anupathaṁ kulāyam idam ātma-suhṛt-priya-vac
10870222 carati tathonmukhe tvayi hite priya ātmani ca
10870223 na bata ramanty aho asad-upāsanayātma-hano
10870224 yad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ
10870231 nibhṛta-marun-mano-'kṣa-dṛḍha-yoga-yujo hṛdi yan
10870232 munaya upāsate tad arayo 'pi yayuḥ smaraṇāt
10870233 striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
10870234 vayam api te samāḥ sama-dṛśo 'ṅghri-saroja-sudhāḥ
10870241 ka iha nu veda batāvara-janma-layo 'gra-saraṁ
10870242 yata udagād ṛṣir yam anu deva-gaṇā ubhaye
10870243 tarhi na san na cāsad ubhayaṁ na ca kāla-javaḥ
10870244 kim api na tatra śāstram avakṛṣya śayīta yadā
10870251 janim asataḥ sato mṛtim utātmani ye ca bhidāṁ
10870252 vipaṇam ṛtaṁ smaranty upadiśanti ta ārupitaiḥ
10870253 tri-guṇa-mayaḥ pumān iti bhidā yad abodha-kṛtā
10870254 tvayi na tataḥ paratra sa bhaved avabodha-rase
10870261 sad iva manas tri-vṛt tvayi vibhāty asad ā-manujāt
10870262 sad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥ
10870263 na hi vikṛtiṁ tyajanti kanakasya tad-ātmatayā
10870264 sva-kṛtam anupraviṣṭam idam ātmatayāvasitam
10870271 tava pari ye caranty akhila-sattva-niketatayā
10870272 ta uta padākramanty avigaṇayya śiro nirṛteḥ
10870273 parivayase paśūn iva girā vibudhān api tāṁs
10870274 tvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ
10870281 tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharas
10870282 tava balim udvahanti samadanty ajayānimiṣāḥ
10870283 varṣa-bhujo 'khila-kṣiti-pater iva viśva-sṛjo
10870284 vidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ
10870291 sthira-cara-jātayaḥ syur ajayottha-nimitta-yujo
10870292 vihara udīkṣayā yadi parasya vimukta tataḥ
10870293 na hi paramasya kaścid aparo na paraś ca bhaved
10870294 viyata ivāpadasya tava śūnya-tulāṁ dadhataḥ
10870301 aparimitā dhruvās tanu-bhṛto yadi sarva-gatās
10870302 tarhi na śāsyateti niyamo dhrava netarathā
10870303 ajani ca yan-mayaṁ tad avimucya niyantṛ bhavet
10870304 samam anujānatāṁ yad amataṁ mata-duṣṭatayā
10870311 na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayor
10870312 ubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vat
10870313 tvayi ta ime tato vividha-nāma-guṇaiḥ parame
10870314 sarita ivārṇave madhuni lilyur aśeṣa-rasāḥ
10870321 nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṁ
10870322 tvayi su-dhiyo 'bhave dadhati bhāvam anuprabhavam
10870323 katham anuvartatāṁ bhava-bhayaṁ tava yad bhru-kuṭiḥ
10870324 sṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam
10870331 vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṁ
10870332 ya iha yatanti yantum ati-lolam upāya-khidaḥ
10870333 vyasana-śatānvitāḥ samavahāya guroś caraṇaṁ
10870334 vaṇija ivāja santy akṛta-karṇa-dharā jaladhau
10870341 svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathais
10870342 tvayi sati kiṁ nṛṇām śrayata ātmani sarva-rase
10870343 iti sad ajānatāṁ mithunato rataye caratāṁ
10870344 sukhayati ko nv iha sva-vihate sva-nirasta-bhage
10870351 bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadās
10870352 ta uta bhavat-padāmbuja-hṛdo 'gha-bhid-aṅghri-jalāḥ
10870353 dadhati sakṛn manas tvayi ya ātmani nitya-sukhe
10870354 na punar upāsate puruṣa-sāra-harāvasathān
10870361 sata idaṁ utthitaṁ sad iti cen nanu tarka-hataṁ
10870362 vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk
10870363 vyavahṛtaye vikalpa iṣito 'ndha-paramparayā
10870364 bhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān
10870371 na yad idam agra āsa na bhaviṣyad ato nidhanād
10870372 anu mitam antarā tvayi vibhāti mṛṣaika-rase
10870373 ata upamīyate draviṇa-jāti-vikalpa-pathair
10870374 vitatha-mano-vilāsam ṛtam ity avayanty abudhāḥ
10870381 sa yad ajayā tv ajām anuśayīta guṇāṁś ca juṣan
10870382 bhajati sarūpatāṁ tad anu mṛtyum apeta-bhagaḥ
10870383 tvam uta jahāsi tām ahir iva tvacam ātta-bhago
10870384 mahasi mahīyase 'ṣṭa-guṇite 'parimeya-bhagaḥ
10870391 yadi na samuddharanti yatayo hṛdi kāma-jaṭā
10870392 duradhigamo 'satāṁ hṛdi gato 'smṛta-kaṇṭha-maṇiḥ
10870393 asu-tṛpa-yoginām ubhayato 'py asukhaṁ bhagavann
10870394 anapagatāntakād anadhirūḍha-padād bhavataḥ
10870401 tvad avagamī na vetti bhavad-uttha-śubhāśubhayor
10870402 guṇa-viguṇānvayāṁs tarhi deha-bhṛtāṁ ca giraḥ
10870403 anu-yugam anv-ahaṁ sa-guṇa gīta-paramparayā
10870404 śravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ
10870411 dyu-pataya eva te na yayur antam anantatayā
10870412 tvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥ
10870413 kha iva rajāṁsi vānti vayasā saha yac chrutayas
10870414 tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ
10870420 śrī-bhagavān uvāca
10870421 ity etad brahmaṇaḥ putrā āśrutyātmānuśāsanam
10870423 sanandanam athānarcuḥ siddhā jñātvātmano gatim
10870431 ity aśeṣa-samāmnāya-purāṇopaniṣad-rasaḥ
10870433 samuddhṛtaḥ pūrva-jātair vyoma-yānair mahātmabhiḥ
10870441 tvaṁ caitad brahma-dāyāda śraddhayātmānuśāsanam
10870443 dhārayaṁś cara gāṁ kāmaṁ kāmānāṁ bharjanaṁ nṛṇām
10870450 śrī-śuka uvāca
10870451 evaṁ sa ṛṣiṇādiṣṭaṁ gṛhītvā śraddhayātmavān
10870453 pūrṇaḥ śruta-dharo rājann āha vīra-vrato muniḥ
10870460 śrī-nārada uvāca
10870461 namas tasmai bhagavate kṛṣṇāyāmala-kīrtaye
10870463 yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ
10870471 ity ādyam ṛṣim ānamya tac-chiṣyāṁś ca mahātmanaḥ
10870473 tato 'gād āśramaṁ sākṣāt pitur dvaipāyanasya me
10870481 sabhājito bhagavatā kṛtāsana-parigrahaḥ
10870483 tasmai tad varṇayām āsa nārāyaṇa-mukhāc chrutam
10870491 ity etad varṇitaṁ rājan yan naḥ praśnaḥ kṛtas tvayā
10870493 yathā brahmaṇy anirdeśye nīṛguṇe 'pi manaś caret
10870501 yo 'syotprekṣaka ādi-madhya-nidhane yo 'vyakta-jīveśvaro
10870502 yaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ
10870503 yaṁ sampadya jahāty ajām anuśayī suptaḥ kulāyaṁ yathā
10870504 taṁ kaivalya-nirasta-yonim abhayaṁ dhyāyed ajasraṁ harim
10880010 śrī-rājovāca
10880011 devāsura-manuṣyesu ye bhajanty aśivaṁ śivam
10880013 prāyas te dhanino bhojā na tu lakṣmyāḥ patiṁ harim
10880021 etad veditum icchāmaḥ sandeho 'tra mahān hi naḥ
10880023 viruddha-śīlayoḥ prabhvor viruddhā bhajatāṁ gatiḥ
10880030 śrī-śuka uvāca
10880031 śivaḥ śakti-yutaḥ śaśvat tri-liṅgo guṇa-saṁvṛtaḥ
10880033 vaikārikas taijasaś ca tāmasaś cety ahaṁ tridhā
10880041 tato vikārā abhavan ṣoḍaśāmīṣu kañcana
10880043 upadhāvan vibhūtīnāṁ sarvāsām aśnute gatim
10880051 harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ
10880053 sa sarva-dṛg upadraṣṭā taṁ bhajan nirguṇo bhavet
10880061 nivṛtteṣv aśva-medheṣu rājā yuṣmat-pitāmahaḥ
10880063 śṛṇvan bhagavato dharmān apṛcchad idam acyutam
10880071 sa āha bhagavāṁs tasmai prītaḥ śuśrūṣave prabhuḥ
10880073 nṛṇāṁ niḥśreyasārthāya yo 'vatīrṇo yadoḥ kule
10880080 śrī-bhagavān uvāca
10880081 yasyāham anugṛhṇāmi hariṣye tad-dhanaṁ śanaiḥ
10880083 tato 'dhanaṁ tyajanty asya svajanā duḥkha-duḥkhitam
10880091 sa yadā vitathodyogo nirviṇṇaḥ syād dhanehayā
10880093 mat-paraiḥ kṛta-maitrasya kariṣye mad-anugraham
10880101 tad brahma paramaṁ sūkṣmaṁ cin-mātraṁ sad anantakam
10880103 vijñāyātmatayā dhīraḥ saṁsārāt parimucyate
10880111 ato māṁ su-durārādhyaṁ hitvānyān bhajate janaḥ
10880113 tatas ta āśu-toṣebhyo labdha-rājya-śriyoddhatāḥ
10880115 mattāḥ pramattā vara-dān vismayanty avajānate
10880120 śrī-śuka uvāca
10880121 śāpa-prasādayor īśā brahma-viṣṇu-śivādayaḥ
10880123 sadyaḥ śāpa-prasādo 'ṅga śivo brahmā na cācyutaḥ
10880131 atra codāharantīmam itihāsaṁ purātanam
10880133 vṛkāsurāya giriśo varaṁ dattvāpa saṅkaṭam
10880141 vṛko nāmāsuraḥ putraḥ śakuneḥ pathi nāradam
10880143 dṛṣṭvāśu-toṣaṁ papraccha deveṣu triṣu durmatiḥ
10880151 sa āha devaṁ giriśam upādhāvāśu siddhyasi
10880153 yo 'lpābhyāṁ guṇa-doṣābhyām āśu tuṣyati kupyati
10880161 daśāsya-bāṇayos tuṣṭaḥ stuvator vandinor iva
10880163 aiśvaryam atulaṁ dattvā tata āpa su-saṅkaṭam
10880171 ity ādiṣṭas tam asura upādhāvat sva-gātrataḥ
10880173 kedāra ātma-kravyeṇa juhvāno gni-mukhaṁ haram
10880181 devopalabdhim aprāpya nirvedāt saptame 'hani
10880183 śiro 'vṛścat sudhitinā tat-tīrtha-klinna-mūrdhajam
10880191 tadā mahā-kāruṇiko sa dhūrjaṭir yathā vayaṁ cāgnir ivotthito 'nalāt
10880193 nigṛhya dorbhyāṁ bhujayor nyavārayat tat-sparśanād bhūya upaskṛtākṛtiḥ
10880201 tam āha cāṅgālam alaṁ vṛṇīṣva me yathābhikāmaṁ vitarāmi te varam
10880203 prīyeya toyena nṛṇāṁ prapadyatām aho tvayātmā bhṛśam ardyate vṛthā
10880211 devaṁ sa vavre pāpīyān varaṁ bhūta-bhayāvaham
10880213 yasya yasya karaṁ śīrṣṇi dhāsye sa mriyatām iti
10880221 tac chrutvā bhagavān rudro durmanā iva bhārata
10880223 oṁ iti prahasaṁs tasmai dade 'her amṛtaṁ yathā
10880231 sa tad-vara-parīkṣārthaṁ śambhor mūrdhni kilāsuraḥ
10880233 sva-hastaṁ dhātum ārebhe so 'bibhyat sva-kṛtāc chivaḥ
10880241 tenopasṛṣṭaḥ santrastaḥ parādhāvan sa-vepathuḥ
10880243 yāvad antaṁ divo bhūmeḥ kaṣṭhānām udagād udak
10880251 ajānantaḥ prati-vidhiṁ tūṣṇīm āsan sureśvarāḥ
10880253 tato vaikuṇṭham agamad bhāsvaraṁ tamasaḥ param
10880261 yatra nārāyaṇaḥ sākṣān nyāsināṁ paramo gatiḥ
10880263 śāntānāṁ nyasta-daṇḍānāṁ yato nāvartate gataḥ
10880271 taṁ tathā vyasanaṁ dṛṣṭvā bhagavān vṛjinārdanaḥ
10880273 dūrāt pratyudiyād bhūtvā baṭuko yoga-māyayā
10880281 mekhalājina-daṇḍākṣais tejasāgnir iva jvalan
10880283 abhivādayām āsa ca taṁ kuśa-pāṇir vinīta-vat
10880290 śrī-bhagavān uvāca
10880291 śākuneya bhavān vyaktaṁ śrāntaḥ kiṁ dūram āgataḥ
10880293 kṣaṇaṁ viśramyatāṁ puṁsa ātmāyaṁ sarva-kāma-dhuk
10880301 yadi naḥ śravaṇāyālaṁ yuṣmad-vyavasitaṁ vibho
10880303 bhaṇyatāṁ prāyaśaḥ pumbhir dhṛtaiḥ svārthān samīhate
10880310 śrī-śuka uvāca
10880311 evaṁ bhagavatā pṛṣṭo vacasāmṛta-varṣiṇā
10880313 gata-klamo 'bravīt tasmai yathā-pūrvam anuṣṭhitam
10880320 śrī-bhagavān uvāca
10880321 evaṁ cet tarhi tad-vākyaṁ na vayaṁ śraddadhīmahi
10880323 yo dakṣa-śāpāt paiśācyaṁ prāptaḥ preta-piśāca-rāṭ
10880331 yadi vas tatra viśrambho dānavendra jagad-gurau
10880333 tarhy aṅgāśu sva-śirasi hastaṁ nyasya pratīyatām
10880341 yady asatyaṁ vacaḥ śambhoḥ kathañcid dānavarṣabha
10880343 tadainaṁ jahy asad-vācaṁ na yad vaktānṛtaṁ punaḥ
10880351 itthaṁ bhagavataś citrair vacobhiḥ sa su-peśalaiḥ
10880353 bhinna-dhīr vismṛtaḥ śīrṣṇi sva-hastaṁ kumatir nyadhāt
10880361 athāpatad bhinna-śirāḥ vrajāhata iva kṣaṇāt
10880363 jaya-śabdo namaḥ-śabdaḥ sādhu-śabdo 'bhavad divi
10880371 mumucuḥ puṣpa-varṣāṇi hate pāpe vṛkāsure
10880373 devarṣi-pitṛ-gandharvā mocitaḥ saṅkaṭāc chivaḥ
10880381 muktaṁ giriśam abhyāha bhagavān puruṣottamaḥ
10880383 aho deva mahā-deva pāpo 'yaṁ svena pāpmanā
10880391 hataḥ ko nu mahatsv īśa jantur vai kṛta-kilbiṣaḥ
10880393 kṣemī syāt kim u viśveśe kṛtāgasko jagad-gurau
10880401 ya evam avyākṛta-śakty-udanvataḥ parasya sākṣāt paramātmano hareḥ
10880403 giritra-mokṣaṁ kathayec chṛṇoti vā vimucyate saṁsṛtibhis tathāribhiḥ
10890010 śrī-śuka uvāca
10890011 sarasvatyās taṭe rājann ṛṣayaḥ satram āsata
10890013 vitarkaḥ samabhūt teṣāṁ triṣv adhīśeṣu ko mahān
10890021 tasya jijñāsayā te vai bhṛguṁ brahma-sutaṁ nṛpa
10890023 taj-jñaptyai preṣayām āsuḥ so 'bhjagād brahmaṇaḥ sabhām
10890031 na tasmai prahvaṇaṁ stotraṁ cakre sattva-parīkṣayā
10890033 tasmai cukrodha bhagavān prajvalan svena tejasā
10890041 sa ātmany utthitam manyum ātmajāyātmanā prabhuḥ
10890043 aśīśamad yathā vahniṁ sva-yonyā vāriṇātma-bhūḥ
10890051 tataḥ kailāsam agamat sa taṁ devo maheśvaraḥ
10890053 parirabdhuṁ samārebha utthāya bhrātaraṁ mudā
10890061 naicchat tvam asy utpatha-ga iti devaś cukopa ha
10890063 śūlam udyamya taṁ hantum ārebhe tigma-locanaḥ
10890071 patitvā pādayor devī sāntvayām āsa taṁ girā
10890073 atho jagāma vaikuṇṭhaṁ yatra devo janārdanaḥ
10890081 śayānaṁ śriya utsaṅge padā vakṣasy atāḍayat
10890083 tata utthāya bhagavān saha lakṣmyā satāṁ gatiḥ
10890091 sva-talpād avaruhyātha nanāma śirasā munim
10890093 āha te svāgataṁ brahman niṣīdātrāsane kṣaṇam
10890095 ajānatām āgatān vaḥ kṣantum arhatha naḥ prabho
10890101 punīhi saha-lokaṁ māṁ loka-pālāṁś ca mad-gatān
10890103 pādodakena bhavatas tīrthānāṁ tīrtha-kāriṇā
10890111 adyāhaṁ bhagavaṁl lakṣmyā āsam ekānta-bhājanam
10890113 vatsyaty urasi me bhūtir bhavat-pāda-hatāṁhasaḥ
10890120 śrī-śuka uvāca
10890121 evaṁ bruvāṇe vaikuṇṭhe bhṛgus tan-mandrayā girā
10890123 nirvṛtas tarpitas tūṣṇīṁ bhakty-utkaṇṭho 'śru-locanaḥ
10890131 punaś ca satram āvrajya munīnāṁ brahma-vādinām
10890133 svānubhūtam aśeṣeṇa rājan bhṛgur avarṇayat
10890141 tan niśamyātha munayo vismitā mukta-saṁśayāḥ
10890143 bhūyāṁsaṁ śraddadhur viṣṇuṁ yataḥ śāntir yato 'bhayam
10890151 dharmaḥ sākṣād yato jñānaṁ vairāgyaṁ ca tad-anvitam
10890153 aiśvaryaṁ cāṣṭadhā yasmād yaśaś cātma-malāpaham
10890161 munīnāṁ nyasta-daṇḍānāṁ śāntānāṁ sama-cetasām
10890163 akiñcanānāṁ sādhūnāṁ yam āhuḥ paramāṁ gatim
10890171 sattvaṁ yasya priyā mūrtir brāhmaṇās tv iṣṭa-devatāḥ
10890173 bhajanty anāśiṣaḥ śāntā yaṁ vā nipuṇa-buddhayaḥ
10890181 tri-vidhākṛtayas tasya rākṣasā asurāḥ surāḥ
10890183 guṇinyā māyayā sṛṣṭāḥ sattvaṁ tat tīrtha-sādhanam
10890190 śrī-śuka uvāca
10890191 itthaṁ sārasvatā viprā nṛṇām saṁśaya-nuttaye
10890193 puruṣasya padāmbhoja-sevayā tad-gatiṁ gatāḥ
10890200 śrī-sūta uvāca
10890201 ity etan muni-tanayāsya-padma-gandha
10890202 pīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥ
10890203 su-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇam
10890204 pāntho 'dhva-bhramaṇa-pariśramaṁ jahāti
10890210 śrī-śuka uvāca
10890211 ekadā dvāravatyāṁ tu vipra-patnyāḥ kumārakaḥ
10890213 jāta-mātro bhuvaṁ spṛṣṭvā mamāra kila bhārata
10890221 vipro gṛhītvā mṛtakaṁ rāja-dvāry upadhāya saḥ
10890223 idaṁ provāca vilapann āturo dīna-mānasaḥ
10890231 brahma-dviṣaḥ śaṭha-dhiyo lubdhasya viṣayātmanaḥ
10890233 kṣatra-bandhoḥ karma-doṣāt pañcatvaṁ me gato 'rbhakaḥ
10890241 hiṁsā-vihāraṁ nṛpatiṁ duḥśīlam ajitendriyam
10890243 prajā bhajantyaḥ sīdanti daridrā nitya-duḥkhitāḥ
10890251 evaṁ dvitīyaṁ viprarṣis tṛtīyaṁ tv evam eva ca
10890253 visṛjya sa nṛpa-dvāri tāṁ gāthāṁ samagāyata
10890261 tām arjuna upaśrutya karhicit keśavāntike
10890263 parete navame bāle brāhmaṇaṁ samabhāṣata
10890271 kiṁ svid brahmaṁs tvan-nivāse iha nāsti dhanur-dharaḥ
10890273 rājanya-bandhur ete vai brāhmaṇāḥ satram āsate
10890281 dhana-dārātmajāpṛktā yatra śocanti brāhmaṇāḥ
10890283 te vai rājanya-veṣeṇa naṭā jīvanty asum-bharāḥ
10890291 ahaṁ prajāḥ vāṁ bhagavan rakṣiṣye dīnayor iha
10890293 anistīrṇa-pratijño 'gniṁ pravekṣye hata-kalmaṣaḥ
10890300 śrī-brāhmaṇa uvāca
10890301 saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṁ varaḥ
10890303 aniruddho 'prati-ratho na trātuṁ śaknuvanti yat
10890311 tat kathaṁ nu bhavān karma duṣkaraṁ jagad-īśvaraiḥ
10890313 tvaṁ cikīrṣasi bāliśyāt tan na śraddadhmahe vayam
10890320 śrī-arjuna uvāca
10890321 nāhaṁ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca
10890323 ahaṁ vā arjuno nāma gāṇḍīvaṁ yasya vai dhanuḥ
10890331 māvamaṁsthā mama brahman vīryaṁ tryambaka-toṣaṇam
10890333 mṛtyuṁ vijitya pradhane āneṣye te prajāḥ prabho
10890341 evaṁ viśrambhito vipraḥ phālgunena parantapa
10890343 jagāma sva-gṛhaṁ prītaḥ pārtha-vīryaṁ niśāmayan
10890351 prasūti-kāla āsanne bhāryāyā dvija-sattamaḥ
10890353 pāhi pāhi prajāṁ mṛtyor ity āhārjunam āturaḥ
10890361 sa upaspṛśya śucy ambho namaskṛtya maheśvaram
10890363 divyāny astrāṇi saṁsmṛtya sajyaṁ gāṇḍīvam ādade
10890371 nyaruṇat sūtikāgāraṁ śarair nānāstra-yojitaiḥ
10890373 tiryag ūrdhvam adhaḥ pārthaś cakāra śara-pañjaram
10890381 tataḥ kumāraḥ sañjāto vipra-patnyā rudan muhuḥ
10890383 sadyo 'darśanam āpede sa-śarīro vihāyasā
10890391 tadāha vipro vijayaṁ vinindan kṛṣṇa-sannidhau
10890393 mauḍhyaṁ paśyata me yo 'haṁ śraddadhe klība-katthanam
10890401 na pradyumno nāniruddho na rāmo na ca keśavaḥ
10890403 yasya śekuḥ paritrātuṁ ko 'nyas tad-aviteśvaraḥ
10890411 dhig arjunaṁ mṛṣā-vādaṁ dhig ātma-ślāghino dhanuḥ
10890413 daivopasṛṣṭaṁ yo mauḍhyād āninīṣati durmatiḥ
10890421 evaṁ śapati viprarṣau vidyām āsthāya phālgunaḥ
10890423 yayau saṁyamanīm āśu yatrāste bhagavān yamaḥ
10890431 viprāpatyam acakṣāṇas tata aindrīm agāt purīm
10890433 āgneyīṁ nairṛtīṁ saumyāṁ vāyavyāṁ vāruṇīm atha
10890441 rasātalaṁ nāka-pṛṣṭhaṁ dhiṣṇyāny anyāny udāyudhaḥ
10890443 tato 'labdha-dvija-suto hy anistīrṇa-pratiśrutaḥ
10890445 agniṁ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā
10890451 darśaye dvija-sūnūṁs te māvajñātmānam ātmanā
10890453 ye te naḥ kīrtiṁ vimalāṁ manuṣyāḥ sthāpayiṣyanti
10890461 iti sambhāṣya bhagavān arjunena saheśvaraḥ
10890463 divyaṁ sva-ratham āsthāya pratīcīṁ diśam āviśat
10890471 sapta dvīpān sa-sindhūṁś ca sapta sapta girīn atha
10890473 lokālokaṁ tathātītya viveśa su-mahat tamaḥ
10890481 tatrāśvāḥ śaibya-sugrīva-meghapuṣpa-balāhakāḥ
10890483 tamasi bhraṣṭa-gatayo babhūvur bharatarṣabha
10890491 tān dṛṣṭvā bhagavān kṛṣṇo mahā-yogeśvareśvaraḥ
10890493 sahasrāditya-saṅkāśaṁ sva-cakraṁ prāhiṇot puraḥ
10890501 tamaḥ su-ghoraṁ gahanaṁ kṛtaṁ mahad
10890502 vidārayad bhūri-tareṇa rociṣā
10890503 mano-javaṁ nirviviśe sudarśanaṁ
10890504 guṇa-cyuto rāma-śaro yathā camūḥ
10890511 dvāreṇa cakrānupathena tat tamaḥ paraṁ paraṁ jyotir ananta-pāram
10890513 samaśnuvānaṁ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe 'kṣiṇī ubhe
10890521 tataḥ praviṣṭaḥ salilaṁ nabhasvatā balīyasaijad-bṛhad-ūrmi-bhūṣaṇam
10890523 tatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ bhrājan-maṇi-stambha-sahasra-śobhitam
10890531 tasmin mahā-bhogam anantam adbhutaṁ
10890532 sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ
10890533 vibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁ
10890534 sitācalābhaṁ śiti-kaṇṭha-jihvam
10890541 dadarśa tad-bhoga-sukhāsanaṁ vibhuṁ
10890542 mahānubhāvaṁ puruṣottamottamam
10890543 sāndrāmbudābhaṁ su-piśaṅga-vāsasaṁ
10890544 prasanna-vaktraṁ rucirāyatekṣaṇam
10890551 mahā-maṇi-vrāta-kirīṭa-kuṇḍala
10890552 prabhā-parikṣipta-sahasra-kuntalam
10890553 pralamba-cārv-aṣṭa-bhujaṁ sa-kaustubhaṁ
10890554 śrīvatsa-lakṣmaṁ vana-mālayāvṛtam
10890561 mahā-maṇi-vrāta-kirīṭa-kuṇḍala
10890562 prabhā-parikṣipta-sahasra-kuntalam
10890563 pralamba-cārv-aṣṭa-bhujaṁ sa-kaustubhaṁ
10890564 śrīvatsa-lakṣmaṁ vana-mālayāvṛtam
10890571 vavanda ātmānam anantam acyuto jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ
10890573 tāv āha bhūmā parameṣṭhināṁ prabhur beddhāñjalī sa-smitam ūrjayā girā
10890581 dvijātmajā me yuvayor didṛkṣuṇā mayopanītā bhuvi dharma-guptaye
10890583 kalāvatīrṇāv avaner bharāsurān hatveha bhūyas tvarayetam anti me
10890591 pūrṇa-kāmāv api yuvāṁ nara-nārāyaṇāv ṛṣī
10890593 dharmam ācaratāṁ sthityai ṛṣabhau loka-saṅgraham
10890601 ity ādiṣṭau bhagavatā tau kṛṣṇau parame-ṣṭhinā
10890603 oṁ ity ānamya bhūmānam ādāya dvija-dārakān
10890611 nyavartetāṁ svakaṁ dhāma samprahṛṣṭau yathā-gatam
10890613 viprāya dadatuḥ putrān yathā-rūpaṁ yathā-vayaḥ
10890621 niśāmya vaiṣṇavaṁ dhāma pārthaḥ parama-vismitaḥ
10890623 yat kiñcit pauruṣaṁ puṁsāṁ mene kṛṣṇānukampitam
10890631 itīdṛśāny anekāni vīryāṇīha pradarśayan
10890633 bubhuje viṣayān grāmyān īje cāty-urjitair makhaiḥ
10890641 pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu
10890643 yathā-kālaṁ yathaivendro bhagavān śraiṣṭhyam āsthitaḥ
10890651 hatvā nṛpān adharmiṣṭhān ghāṭayitvārjunādibhiḥ
10890653 añjasā vartayām āsa dharmaṁ dharma-sutādibhiḥ
10900010 śrī-śuka uvāca
10900011 sukhaṁ sva-puryāṁ nivasan dvārakāyāṁ śriyaḥ patiḥ
10900013 sarva-sampat-samṛddhāyāṁ juṣṭāyāṁ vṛṣṇi-puṅgavaiḥ
10900021 strībhiś cottama-veṣābhir nava-yauvana-kāntibhiḥ
10900023 kandukādibhir harmyeṣu krīḍantībhis taḍid-dyubhiḥ
10900031 nityaṁ saṅkula-mārgāyāṁ mada-cyudbhir mataṅ-gajaiḥ
10900041 sv-alaṅkṛtair bhaṭair aśvai rathaiś ca kanakojjvalaiḥ
10900043 udyānopavanāḍhyāyāṁ puṣpita-druma-rājiṣu
10900051 nirviśad-bhṛṅga-vihagair nāditāyāṁ samantataḥ
10900053 reme ṣoḍaśa-sāhasra-patnīnāṁ eka-vallabhaḥ
10900061 tāvad vicitra-rūpo 'sau tad-geheṣu maharddhiṣu
10900063 protphullotpala-kahlāra-kumudāmbhoja-reṇubhiḥ
10900071 vāsitāmala-toyeṣu kūjad-dvija-kuleṣu ca
10900073 vijahāra vigāhyāmbho hradinīṣu mahodayaḥ
10900075 kuca-kuṅkuma-liptāṅgaḥ parirabdhaś ca yoṣitām
10900081 upagīyamāno gandharvair mṛdaṅga-paṇavānakān
10900083 vādayadbhir mudā vīṇāṁ sūta-māgadha-vandibhiḥ
10900091 sicyamāno 'cyutas tābhir hasantībhiḥ sma recakaiḥ
10900093 pratiṣiñcan vicikrīḍe yakṣībhir yakṣa-rāḍ iva
10900101 tāḥ klinna-vastra-vivṛtoru-kuca-pradeśāḥ
10900102 siñcantya uddhṛta-bṛhat-kavara-prasūnāḥ
10900103 kāntaṁ sma recaka-jihīrṣayayopaguhya
10900104 jāta-smarotsmaya-lasad-vadanā virejuḥ
10900111 kṛṣṇas tu tat-stana-viṣajjita-kuṅkuma-srak
10900112 krīḍābhiṣaṅga-dhuta-kuntala-vṛnda-bandhaḥ
10900113 siñcan muhur yuvatibhiḥ pratiṣicyamāno
10900114 reme kareṇubhir ivebha-patiḥ parītaḥ
10900121 naṭānāṁ nartakīnāṁ ca gīta-vādyopajīvinām
10900123 krīḍālaṅkāra-vāsāṁsi kṛṣṇo 'dāt tasya ca striyaḥ
10900131 kṛṣṇasyaivaṁ viharato gaty-ālāpekṣita-smitaiḥ
10900133 narma-kṣveli-pariṣvaṅgaiḥ strīṇāṁ kila hṛtā dhiyaḥ
10900141 ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam
10900143 cintayantyo 'ravindākṣaṁ tāni me gadataḥ śṛṇu
10900150 mahiṣya ūcuḥ
10900151 kurari vilapasi tvaṁ vīta-nidrā na śeṣe
10900152 svapiti jagati rātryām īśvaro gupta-bodhaḥ
10900153 vayam iva sakhi kaccid gāḍha-nirviddha-cetā
10900154 nalina-nayana-hāsodāra-līlekṣitena
10900161 netre nimīlayasi naktam adṛṣṭa-bandhus
10900162 tvaṁ roravīṣi karuṇaṁ bata cakravāki
10900163 dāsyaṁ gata vayam ivācyuta-pāda-juṣṭāṁ
10900164 kiṁ vā srajaṁ spṛhayase kavareṇa voḍhum
10900171 bho bhoḥ sadā niṣṭanase udanvann alabdha-nidro 'dhigata-prajāgaraḥ
10900173 kim vā mukundāpahṛtātma-lāñchanaḥ prāptāṁ daśāṁ tvaṁ ca gato duratyayām
10900181 tvaṁ yakṣmaṇā balavatāsi gṛhīta indo
10900182 kṣīṇas tamo na nija-dīdhitibhiḥ kṣiṇoṣi
10900183 kaccin mukunda-gaditāni yathā vayaṁ tvaṁ
10900184 vismṛtya bhoḥ sthagita-gīr upalakṣyase naḥ
10900191 kiṁ nv ācaritam asmābhir malayānila te 'priyam
10900193 govindāpāṅga-nirbhinne hṛdīrayasi naḥ smaram
10900201 megha śrīmaṁs tvam asi dayito yādavendrasya nūnaṁ
10900202 śrīvatsāṅkaṁ vayam iva bhavān dhyāyati prema-baddhaḥ
10900203 aty-utkaṇṭhaḥ śavala-hṛdayo 'smad-vidho bāṣpa-dhārāḥ
10900204 smṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ
10900211 priya-rāva-padāni bhāṣase mṛta-sañjīvikayānayā girā
10900213 karavāṇi kim adya te priyaṁ vada me valgita-kaṇṭha kokila
10900221 na calasi na vadasy udāra-buddhe kṣiti-dhara cintayase mahāntam artham
10900223 api bata vasudeva-nandanāṅghriṁ vayam iva kāmayase stanair vidhartum
10900231 śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥ
10900232 sampraty apāsta-kamala-śriya iṣṭa-bhartuḥ
10900233 yadvad vayaṁ madhu-pateḥ praṇayāvalokam
10900234 aprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma
10900241 haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁ
10900242 dūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purā
10900243 kiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁ
10900244 kṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām
10900250 śrī-śuka uvāca
10900251 itīdṛśena bhāvena kṛṣṇe yogeśvareśvare
10900253 kriyamāṇena mādhavyo lebhire paramāṁ gatim
10900261 śruta-mātro 'pi yaḥ strīṇāṁ prasahyākarṣate manaḥ
10900263 uru-gāyoru-gīto vā paśyantīnāṁ ca kiṁ punaḥ
10900271 yāḥ samparyacaran premṇā pāda-saṁvāhanādibhiḥ
10900273 jagad-guruṁ bhartṛ-buddhyā tāsāṁ kim varṇyate tapaḥ
10900281 evaṁ vedoditaṁ dharmam anutiṣṭhan satāṁ gatiḥ
10900283 gṛhaṁ dharmārtha-kāmānāṁ muhuś cādarśayat padam
10900291 āsthitasya paraṁ dharmaṁ kṛṣṇasya gṛha-medhinām
10900293 āsan ṣoḍaśa-sāhasraṁ mahiṣyaś ca śatādhikam
10900301 tāsāṁ strī-ratna-bhūtānām aṣṭau yāḥ prāg udāhṛtāḥ
10900303 rukmiṇī-pramukhā rājaṁs tat-putrāś cānupūrvaśaḥ
10900311 ekaikasyāṁ daśa daśa kṛṣṇo 'jījanad ātmajān
10900313 yāvatya ātmano bhāryā amogha-gatir īśvaraḥ
10900321 teṣām uddāma-vīryāṇām aṣṭā-daśa mahā-rathāḥ
10900323 āsann udāra-yaśasas teṣāṁ nāmāni me śṛṇu
10900331 pradyumnaś cāniruddhaś ca dīptimān bhānur eva ca
10900333 sāmbo madhur bṛhadbhānuś citrabhānur vṛko 'ruṇaḥ
10900341 puṣkaro vedabāhuś ca śrutadevaḥ sunandanaḥ
10900343 citrabāhur virūpaś ca kavir nyagrodha eva ca
10900351 eteṣām api rājendra tanu-jānāṁ madhu-dviṣaḥ
10900353 pradyumna āsīt prathamaḥ pitṛ-vad rukmiṇī-sutaḥ
10900361 sa rukmiṇo duhitaram upayeme mahā-rathaḥ
10900363 tasyāṁ tato 'niruddho 'bhūt nāgāyata-balānvitaḥ
10900371 sa cāpi rukmiṇaḥ pautrīṁ dauhitro jagṛhe tataḥ
10900373 vajras tasyābhavad yas tu mauṣalād avaśeṣitaḥ
10900381 pratibāhur abhūt tasmāt subāhus tasya cātmajaḥ
10900383 subāhoḥ śāntaseno 'bhūc chatasenas tu tat-sutaḥ
10900391 na hy etasmin kule jātā adhanā abahu-prajāḥ
10900393 alpāyuṣo 'lpa-vīryāś ca abrahmaṇyāś ca jajñire
10900401 yadu-vaṁśa-prasūtānāṁ puṁsāṁ vikhyāta-karmaṇām
10900403 saṅkhyā na śakyate kartum api varṣāyutair nṛpa
10900411 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśīti-śatāni ca
10900413 āsan yadu-kulācāryāḥ kumārāṇām iti śrutam
10900421 saṅkhyānaṁ yādavānāṁ kaḥ kariṣyati mahātmanām
10900423 yatrāyutānām ayuta-lakṣeṇāste sa āhukaḥ
10900431 devāsurāhava-hatā daiteyā ye su-dāruṇāḥ
10900433 te cotpannā manuṣyeṣu prajā dṛptā babādhire
10900441 tan-nigrahāya hariṇā proktā devā yadoḥ kule
10900443 avatīrṇāḥ kula-śataṁ teṣām ekādhikaṁ nṛpa
10900451 teṣāṁ pramāṇaṁ bhagavān prabhutvenābhavad dhariḥ
10900453 ye cānuvartinas tasya vavṛdhuḥ sarva-yādavāḥ
10900461 śayyāsanāṭanālāpa-krīḍā-snānādi-karmasu
10900463 na viduḥ santam ātmānaṁ vṛṣṇayaḥ kṛṣṇa-cetasaḥ
10900471 tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁ
10900472 vidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe 'nya-yatnaḥ
10900473 yan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥ
10900474 kṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya
10900481 jayati jana-nivāso devakī-janma-vādo
10900482 yadu-vara-pariṣat svair dorbhir asyann adharmam
10900483 sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena
10900484 vraja-pura-vanitānāṁ vardhayan kāma-devam
10900491 itthaṁ parasya nija-vartma-rirakṣayātta-
10900492 līlā-tanos tad-anurūpa-viḍambanāni
10900493 karmāṇi karma-kaṣaṇāni yadūttamasya
10900494 śrūyād amuṣya padayor anuvṛttim icchan
10900501 martyas tayānusavam edhitayā mukunda
10900502 śrīmat-kathā-śravaṇa-kīrtana-cintayaiti
10900503 tad dhāma dustara-kṛtānta-javāpavargaṁ
10900504 grāmād vanaṁ kṣiti-bhujo 'pi yayur yad-arthāḥ


contentsb.